33.1 C
New Delhi

Tag: TMC

spot_imgspot_img

वाराणस्यां अखिलेश यादवस्य समर्थने ममता बनर्ज्याः गोष्ठिम्, भाजपायां कृता बहुव्यंगम् ! वाराणसी में अखिलेश यादव के समर्थन में ममता बनर्जी की रैली, बीजेपी...

पश्चिमबंगस्य मुख्यमंत्री ममता बनर्जी उत्तरप्रदेशे वाराणस्याः भ्रमणे सन्ति, यत्रसा समाजवादी दलस्य अखिलेश यादवस्य च् प्रचाराय प्राप्ता ! सा बुधवासरं अत्रप्राप्ता विमानपत्तनतः सरलं गंगाघट्टाय प्रस्थिता...

कास्व ४% प्रसिद्ध मतेनसह पीएममोदिण: समाघातं करिष्यते ममता ? अधीररंजन चौधरिण: प्रश्नम् ! क्या अपने 4% पॉपुलर वोट के साथ PM मोदी का मुकाबला...

तृणमूल कांग्रेसस्य यूपीए इतम् गृहीत्वा कथनस्य अनंतरम् कांग्रेस टीएमसी इत्यो च् मध्य वाद-विवादं बर्धितुमारंभिष्यति ! कांग्रेसस्य नेतारः टीएमसी प्रमुखे लक्ष्यम् लक्षितुमारंभिता: ! कांग्रेस नेता...

शीतकालीन सत्रेण पूर्व सर्वदलीय गोष्ठिम् संपादितं, सर्वकारस्य विपक्षस्य च् भिन्न-भिन्न स्वरे !शीतकालीन सत्र से पहले सर्वदलीय बैठक खत्म, सरकार और विपक्ष के अलग अलग...

संसद सत्र आरंभेण पूर्व सर्वकारः सर्वानां दलानां गोष्ठिमाहूतयति कुत्रचित सत्रस्य कार्यवाह्या: काळम् कश्चित प्रकारस्य संकटम् नासि ! इदम् वार्ता भिन्नं अस्ति तत वयं संसदे...

यत्र दीपावल्यां प्रस्फोटदग्धे भवितं कारागारं, तदा कथितुम् भवति, अंततः वयं कश्चित देशे रमाम: ? हिंदुस्ताने पकिस्ताने वा ? जहां दीपावली पर पटाखे जलाने पर...

फोटो साभार आप इंडिया अद्य अहमेकम् कार्यक्रमम् दर्शयामि स्म, सम्भवतः पुरातनमासीत्, तस्य प्रस्तुतकर्ता अजित अंजुम: यत् एकः वरिष्ठ: वार्ताकार: अपि सन्ति तस्मिन् एकः मुल्ला महोदयः...

पश्चिमबङ्गस्य भवानीपुरे ३० सितंबरमुपनिर्वाचनम्, ममताबनर्जी भवितुम् शक्नोति स्थिता, नंदीग्रामतः पराजिताभवत् स्म ! पश्चिम बंगाल के भवानीपुर में 30 सितंबर को उपचुनाव, ममता बनर्जी हो...

निर्वाचनायोगमोडिशायां एकं पश्चिमबङ्गे च् त्र्याणि विधानसभासनेषु ३० सितंबरमुपनिर्वाचनं कारयस्य शनिवासरम् घोषणाम् कृतं ! येषु पश्चिमबङ्गस्य भवानीपुरम् आसनमपि सम्मिलिता: सन्ति ! निर्वाचन आयोग ने ओडिशा में...

ममतायाः बर्धिष्यति संकटम् !निर्वाचनमनंतरम् हिंसायाः भविष्यति सीबीआई अन्वेषणम्, न्यायालयम् करिष्यति निरीक्षणम् ! ममता की बढ़ेगी मुश्किल ! चुनाव बाद हिंसा की होगी CBI जांच,...

पश्चिमबङ्गे विधानसभा निर्वाचनपरिणामाणामनंतरम् अभवत् हिंसा प्रकरणे कलिकता उच्च न्यायालयम् गुरूवासरम् महत्वपूर्ण निर्णयम् कृतं ! न्यायालयम् स्वाज्ञायाम् कथितं तत निर्वाचनानंतरमभवत् हिंसायाः अन्वेषणम् केंद्रीयान्वेषणम् संस्थानम् करिष्यति...