24.1 C
New Delhi

Tag: uttar pradesh government

spot_imgspot_img

लखीमपुर प्रकरणे सर्वोच्च न्यायालय: कथित:, शतानि कृषका: आसन्, साक्ष्यका: केवलं २३, सर्वकारः कथित:, जनाः लोकयाने उपस्थितान् जनान् दर्शिता: ! लखीमपुर प्रकरण पर सुप्रीम कोर्ट...

लखीमपुरखीरी हिंसा प्रकरणे अद्यसर्वोच्च न्यायालये शृणुमभवत् ! सर्वोच्च न्यायालय: उत्तरप्रदेश सर्वकारं घटनायाः साक्ष्यकान् सुरक्षा प्रदत्तस्य निर्देशित: ! लखीमपुर खीरी हिंसा मामले में आज सुप्रीम कोर्ट...

अयोध्या कैंट इति नाम्ना विज्ञाष्यते फैजाबाद धूमयानपत्तनम्, सीएम योगी आदित्यनाथ नीत: निर्णयम् ! अयोध्या कैंट के नाम से जाना जाएगा फैजाबाद रेलवे स्टेशन, CM...

उत्तर प्रदेशस्य योगी आदित्यनाथ सर्वकारः फैजाबाद धूमयानपत्तनस्य नाम परिवर्तित्वायोध्या कैंट इति कृतस्य निर्णयम् नीत: ! इति संबंधे अधिसूचना शीघ्रमेव प्रस्तुतम् भविष्यति ! इति संबंधे...

भाजपा कार्यकारिणीतः निर्वर्तने मेनकागांधी बदिता, पुत्र वरुण: अप्यास्ति बाह्य ! BJP कार्यकारिणी से हटाए जाने पर मेनका गांधी ने तोड़ी चुप्पी, बेटे वरुण भी...

भारतीय जनता दलस्य राष्ट्रीय कार्यकारिण्यां स्थानम् न ळब्धे सुल्तानपुरस्य सांसद मेनकागांधी कथनं दत्ता ! ६५ वर्षीया नेता कथिता तत सा विगत २० वर्षाणितः भाजपाया...

लखीमपुर प्रकरणम् ! कांग्रेस सपा इत्यादिभिः भू दस्युन् रक्षणस्य अजय मिश्रम् निर्वर्तस्य वा भयकर: कुचक्रम् ! लखीमपुर कांड ! कांग्रेस सपा आदि द्वारा भूमाफियाओं...

केंद्रीय गृह राज्यमंत्री अजय मिश्र टेनी लखीमपुर प्रकरणस्य मुख्योद्देश्य, केंद्रीय गृह राज्य मंत्री अजय मिश्रम् तस्य पदत: निर्वर्तनमस्ति, कुत्रचित अजय मिश्र: इदृशं कथनम् दत्तमासीत् तत...

मनीष गुप्ता प्रकरणे पीड़ित कुटुंबेण मेलित: सीएम योगी, भार्यायाः लब्धिष्यति सर्वकारी दासता ! मनीष गुप्ता प्रकरण में पीड़ित परिवार से मिले CM योगी, पत्नी...

गोरक्षपुरे कथित रूपेणारक्षककर्मभि: बर्बरतापूर्ण ताडितस्यानंतरमभवत् एकस्य वणिज: मनीष गुप्तायाः निधनस्य प्रकरणमुद्दतम् भविते ! गोरखपुर में कथित रूप से पुलिस कर्मियों द्वारा बर्बरतापूर्ण पिटाई किए जाने...

योगी मन्त्रिमंडलस्य विस्तारमद्य, यान् मुखान् लब्धिष्यन्ति मंत्रिमंडले स्थानम् ! योगी कैबिनेट का विस्तार आज, इन चेहरों को मिलेगी मंत्रिमंडल में जगह !

उत्तरप्रदेश विधानसभा निर्वाचनेण किंचित पूर्वाद्य योगी मंत्रिमंडलसय विस्तारं भवति ! सायं ६ वादनम् राजभवने शपथग्रहणसमारोहम् भविष्यति यस्मिन् ७ नव मंत्रिण: शपथम् दाष्यते ! उत्तर प्रदेश...