31.1 C
New Delhi

Tag: uttar pradesh government

spot_imgspot_img

अब्बा जान इति कथने खिन्न: विपक्षम्, कथित:- सांप्रदायिक रूपम् ददाति सीएम योगी ! अब्बा जान वाले बयान पर भड़का विपक्ष, कहा- सांप्रदायिक रंग दे...

उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथस्य अब्बा जान इति कथने विपक्षम् तस्मिन् प्रहारम् कृता: ! रविवासरम् कुशीनगरे एकम् जनसभाम् संबोधितमानः सीएम योगी विपक्षे तीक्ष्ण प्रहारम्...

संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवं, मध्यान्हे प्राप्त: योगी आदित्यनाथ: ! देश भर में श्रीकृष्ण जन्माष्टमी की धूम, दोपहर में मथुरा पहुंचें योगी आदित्यनाथ !

ट्रयूनिकल के दर्शकों व पाठकों को ट्रयूनिकल परिवार की ओर से श्रीकृष्ण जन्माष्टमी उत्सव की बहुत बहुत बधाई व शुभकामनाएं ! संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवमुत्साहेण...

राष्ट्रपति अयोध्यायां कृत: रामललायाः दर्शनं, बदित: राम: सर्वानां, रामः सर्वेषु सन्ति ! राष्ट्रपति ने अयोध्या में किए रामलला के दर्शन, बोले राम सबके, राम...

राष्ट्रपति रामनाथ कोविंद: स्वकुटुंबेण सह रविवासरं अयोध्या श्रीरामजन्मभूमि परिसरे रामललायाः दर्शनं कृत: ! पूजारीणां मंत्रोच्चारस्य मध्य सः पूजनम् अर्चनमार्तिक्यं चपि कृतः, पूजनस्यानंतरम् राष्ट्रपत्यु: मस्तके...

ग्राउंड जीरो इत्ये योगी:, वाराणस्यां जलप्लावन् ग्रस्त क्षेत्राणां नौकाया कृतः भ्रमणम्, मुख्यमंत्री असि तर्हि इदृशं ! ग्राउंड जीरो पर योगी, वाराणसी में बाढ़ग्रस्‍त क्षेत्रों...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गुरूवासरम् वाराणसी प्राप्त: ग्राउंड जीरो इत्ये च् अवतरित्वा जलप्लावन् ग्रस्त क्षेत्राणां भ्रमणित्वा जलप्लावन् पीड़ितान् सर्वकारम् प्रति उप्लब्धम् कारीतम् राहत कार्यानां...

राम: अस्माकं पूर्वज:, यत् जय श्रीराम इति न बदितं मया तस्य डीएनए इत्ये संदेहम्, योगिण: कथने उत्पन्नम् विप्लव: ! राम हमारे पूर्वज, जो जय...

उत्तर प्रदेशे अग्रिम वर्षम् भवक: विधानसभा निर्वाचनेण पूर्व कथोपकथनं तीव्रमभवत् ! स्वाभयं कथनानां कारणेन वार्तासु रमक: सीएम योगी आदित्यनाथस्य डीएनए इति कथनेण राजनैतिक विप्लव:...

जेपी नड्डा: सर्वा: विभागानां अध्यक्षै: कारिष्यति मेलनम्, २०२२ तमे उत्तरप्रदेश जयस्य तत्परता ! जेपी नड्डा सभी मोर्चों के अध्यक्षों से करेंगे मुलाकात, 2022 में...

उत्तरप्रदेश विधानसभायाः निर्वाचनमग्रिम वर्षम् भवितमस्ति तु तस्मात् पूर्वराजनीतिक समीकरणानां साध्यस्य कार्यमारंभितं ! यूपी विधानसभा के चुनाव अगले साल होने हैं लेकिन उससे पहले राजनीतिक समीकरणों...