30.1 C
New Delhi

Tag: varanasi

spot_imgspot_img

ताः बाबरीव ज्ञानवापिमपि पतिष्यन्ति, न्यायालयस्य निर्णयस्यानंतरम् रुदन्ति शिवलिंगमुत्स: ज्ञापित्वा कुर्दकाः, कथ्यन्ति, प्रतिदिनम् एक: नव व्रण: ! वो बाबरी की तरह ज्ञानवापी को भी ढहा...

ज्ञानवापी विवादिताबन्धम् गृहीत्वाद्य (१२ सितंबर) वाराणस्या: जनपद न्यायालयम् हिन्दुनां पक्षे निर्णयं प्रस्तुतम् ! न्यायालयं कथितं तत श्रृंगार गौर्या: पूजायाः संबंधे हिंदू महिलानां याचिकाम् शृणुन्...

वाराणस्यां अराजक तत्वानि शिवलिंगम् त्रोटितानि, जनेषु आक्रोशम्, अवसरे आरक्षकः नियुक्तं ! वाराणसी में अराजक तत्वों ने शिवलिंग को तोड़ा, लोगों में आक्रोश, मौके पर...

वाराणस्यां अराजक तत्वभिः शिवलिंगम् त्रोटनस्य प्रकरणम् संमुखमागतमस्ति ! घटना चोलापुरारक्षि स्थान क्षेत्रस्यास्ति, यत्र पलहीपट्टी स्थितं प्राचीन शिवमंदिरे स्थितं शिवलिंगम् त्रोटितमस्ति ! वाराणसी में अराजक तत्वों...

मुस्लिम युवका: कृताः मन्दिरस्यानादरम् तर्हि राष्ट्रीय हिंदू दळम् १५ तः अधिकं घट्टेषु स्थापितं अह्वेयता पटम् ! मुस्लिम युवकों ने किया मंदिर का अनादर तो...

काशी एतानि दिवसानि ज्ञानवापी प्रकरणम् गृहीत्वा मुख्यवार्तासु सन्ति ! इदृशे राष्ट्रीय हिंदू दलस्यारोपम् अस्ति तत मुस्लिम युवकै: घट्टस्य तटे स्थितं अस्माकं मंदिराणाम् अनादरम् क्रियते...

हलाल अर्थव्यवस्थाया सह धर्मांतरणाय लव जिहादाय च् हिंदू स्वीकरोतु, लूलू मॉल ! हलाल अर्थव्यवस्था के साथ धर्मांतरण और लव जिहाद के लिए हिंदू स्वीकार...

लूलू मॉल अरबिन् शब्दमस्ति, यस्य हिंद्यां अर्थ मोती इति भवति ! भारतीय मूलस्य संयुक्त अरब अमीरात स्थित: मुस्लिम वणिज: एमए यूसुफ अलिण: लक्ष्मणनगरे नवोद्घाटितं...

वाराणस्यां २००६ तमे अभवन् विस्फोटानां दोषी आतंकिन् वलीउल्लाह खानम् कालपाशस्य दंडम् ! वाराणसी में 2006 में हुए धमाकों के दोषी आतंकी वलीउल्लाह खान...

प्रतीक चित्र उत्तरप्रदेशस्य वाराणस्यां २००६ तमे अभवन् क्रमबद्ध बमविस्फोटानां दोषी आतंकिन् वलीउल्लाह खानम् कालपाशस्य दंडम् दत्तमस्ति ! वाराणसी विस्फोटे १६ जनानां निधनम् भवितमासीत् ! गाजियाबाद...

काश्या: धर्मपरिषदे २२ प्रस्तावं पारितं, शिवलिंगस्य पूजनस्य याचनायां अडिगा: साधवः संता: ! काशी की धर्म परिषद में 22 प्रस्ताव पारित, शिवलिंग की पूजा करने...

प्रतीक चित्र वाराणस्यां साधूनां संतानां धर्मपरिषदस्य शुक्रवासरं २२ प्रस्तावम् पारिता: ! येषु सर्वात् प्रमुखयाचनां ज्ञानवापी मस्जिदे ळब्धं आकृत्या: (शिवलिंग) पूजनं एवं दर्शनं कृतस्यास्ति ! वाराणसी में...