मध्यप्रदेश पंचेतनिर्वाचनम् निरस्तस्य निर्णये मंत्रिपरिषदस्य सहमतिम्, राज्यपालम् प्रेषितं प्रस्तावम् ! मध्य प्रदेश पंचायत चुनाव रद्द करने के फैसले पर कैबिनेट की मुहर, राज्यपाल को भेजा गया प्रस्ताव !

Date:

मध्यप्रदेशे भवक: पंचेतनिर्वाचने वृहद वार्तागतं ! मध्यप्रदेशे निर्वाचननिरस्तस्य प्रस्तावम् प्रस्तुतम् ! शिवराज मंत्रिपरिषदम् प्रस्तावे सहमतिम् व्यक्तानि ! निर्वाचननिरस्तस्य प्रस्तावम् राज्यपालम् प्रेषितं ! राज्यपालस्य सहमत्या: अनंतरम् प्रस्तावम् निर्वाचन आयोगे प्रेक्ष्यते !

मध्य प्रदेश में होने वाले पंचायत चुनाव पर बड़ी खबर आई है ! एमपी में चुनाव निरस्त करने का प्रस्ताव पास किया गया है ! शिवराज कैबिनेट ने प्रस्ताव पर मुहर लगाई है ! चुनाव निरस्ती का प्रस्ताव राज्यपाल को भेजा गया ! गवर्नर की मुहर के बाद प्रस्ताव चुनाव आयोग में जाएगा !

गृहमंत्री नरोत्तम मिश्र: ज्ञापित: तत मध्यप्रदेश मंत्रि परिषदेण प्रदेशे पंचायत राज्याधिनियम १९९३ तमस्य धारा ९ (क) इतस्य अंतर्गत भवक: पंचायत निर्वाचनस्याध्यादेशम् निरस्तस्य प्रस्तावम् पारित्वा महामहिम राज्यपालमहोदयं प्रेषणस्यनिर्णयं नीता: !

गृह मंत्री नरोत्तम मिश्र ने बताया कि मध्य प्रदेश कैबिनेट द्वारा प्रदेश में पंचायत राज ​अधिनियम 1993 की धारा 9 (क) के अंतर्गत होने वाले पंचायत चुनाव के अध्यादेश को निरस्त करने का प्रस्ताव पारित कर महामहिम राज्यपाल महोदय को भेजने का निर्णय लिया है !

यस्मात् पूर्व मिश्र: देशे बर्धितं कोविड-१९ प्रकरणानां मध्य राज्ये पंचेतनिर्वाचनम् स्थगितस्य याचनां कृतं आसीत् ! मंत्री सीएम शिवराज चौहानेण पंचायत निर्वाचनम् स्थगितस्याग्रहम् कृतः कथित: च् तत निर्वाचनम् जनानां जीवनेणाधिकं महत नास्ति !

इससे पहले मिश्र ने देश में बढ़ते कोविड​​-19 मामलों के बीच राज्य में पंचायत चुनाव स्थगित करने की मांग की थी ! मंत्री ने सीएम शिवराज चौहान से पंचायत चुनाव स्थगित करने का आग्रह किया और कहा कि चुनाव लोगों के जीवन से ज्यादा महत्वपूर्ण नहीं हैं !

सः कथित: स्म तत मम स्वायत्त मतमस्ति तत पंचेतनिर्वाचनम् स्थगितं करणीयं कुत्रचित् इदम् बहु स्पष्टमस्ति तत बहु राज्येषु मध्यप्रदेशे चपि कोविड इतस्य प्रकरणानि बर्धन्ति ! अहम् व्यक्तिगतक्षमतायां मुख्यमंत्रिणा पंचेतनिर्वाचनम् स्थगितस्याग्रहम् करिष्यामि !

उन्होंने कहा था कि मेरा निजी मत है कि पंचायत चुनाव स्थगित कर दिए जाने चाहिए क्योंकि यह बहुत स्पष्ट है कि कई राज्यों और मध्य प्रदेश में भी कोविड के मामले बढ़ रहे हैं ! मैं अपनी व्यक्तिगत क्षमता में मुख्यमंत्री से पंचायत चुनाव स्थगित करने का आग्रह करूंगा !

मध्यप्रदेशे पंचेतनिर्वाचनम् त्रिषु चरणेषु ६ जनवरी, २८ जनवरी १६ फरवरी च् २०२२ तमम् भवितम्
आसीत् ! मध्यप्रदेश विधानसभा सर्वसम्मत्या ओबीसी आरक्षणस्य विना पंचेतनिर्वाचनम् नेतस्य प्रस्तावम् पारिता: स्म !

मध्य प्रदेश में पंचायत चुनाव तीन चरणों में 6 जनवरी, 28 जनवरी और 16 फरवरी, 2022 को होने थे ! मध्य प्रदेश विधानसभा ने सर्वसम्मति से ओबीसी आरक्षण के बिना पंचायत चुनाव नहीं का प्रस्ताव पारित किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

अयोध्या राममन्दिरात् भगवान् रामस्य मूर्तिः निष्कासयिष्यते-कांग्रेस नेता नाना पटोले ! अयोध्या राम मंदिर से हटेगी रामलला की मूर्ति-कांग्रेस नेता नाना पटोले !

महाराष्ट्र-काङ्ग्रेस्-पक्षस्य अध्यक्षः नाना पटोले इत्येषः अयोध्यायां राममन्दिरस्य विषये स्वस्य भाषणेन विवादम् उदपादयत् ! यदा काङ्ग्रेस् पक्षः सत्तां प्राप्स्यति...

हिन्दु-बालिकायाः बलात्कारस्यानंतरम्, फरियाद: चलन्तं रेल्-यानस्याग्रमक्षिपत् ! हिंदू नाबालिग छात्रा के रेप के बाद फरियाद ने चलती ट्रेन के आगे फेंका !

उत्तरप्रदेशस्य बरेली-नगरे एकः मुस्लिम्-पुरुषः अप्राप्तवयस्कां हिन्दु-बालिकाम् इस्लाम्-मतं प्रति परिवर्तितवान्, तस्याः बलात्कारं कृतवान्, ततः रेल्-यानस्य पुरतः निक्षिप्त्वा तस्याः वधम्...

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...
Exit mobile version