अटल बिहारी वाजपेयी अतिथि गृहस्य नामेण ज्ञाष्यते कर्णपुर अथिति गृहम् ! अटल बिहारी वाजपेयी अतिथि गृह के नाम से जाना जाएगा कानपुर सर्किट हाउस !

Date:

प्रतीक चित्र ! पूर्व प्रधानमंत्री पंडित अटल बिहारी वाजपेयी !

ओजस्वी वक्ता: कवि: च्,लेखक:,देशस्य पूर्वम् प्रधानमंत्री अटल बिहारी वाजपेयीयाः षण्णवतिनि जयंतीयाम् योगी सरकारः वृहद घोषणाम् कृतमस्ति ! योगी सरकारः कर्णपुर अतिथि गृहस्य नाम अटल बिहारी वाजपेयी अतिथि गृहम् कृतस्य निर्णयम् कृतवान !

ओजस्‍वी वक्‍ता एवं कवि, लेखक, देश के पूर्व प्रधानमंत्री अटल बिहारी वाजपेयी की 96वीं जयंती पर उत्‍तर प्रदेश की योगी सरकार ने बड़ी घोषणा की है ! योगी सरकार ने कानपुर सर्किट हाउस का नाम अटल बिहारी वाजपेयी अतिथि गृह करने का फैसला किया है !

अद्य अर्थतः २५ दिसंबर तः कर्णपुर अतिथि गृहम् अटल बिहारी वाजपेयी अतिथिगृहस्य नामेण ज्ञाष्यते ! इत्येव न,इति परिसरे अटल बिहारी वाजपेयीयाः प्रतिमापि स्थापष्यते !

आज यानि 25 दिसंबर से कानपुर सर्किट हाउस अटल बिहारी वाजपेयी अतिथि गृह के नाम से जाना जाएगा ! इतना ही नहीं,इस परिसर में अटल बिहारी वाजपेयी की प्रतिमा भी लगाई जाएगी !

उत्तरप्रदेशस्य उपमुख्यमंत्री केशव प्रसाद मौर्य: इति सम्बंधे ज्ञानम् दत्तमानः अबदत् कर्णपुरस्य अतिथि गृहम् अद्यात् भारत रत्न पंडित अटल बिहारी वाजपेयी अतिथि गृहस्य रूपे ज्ञाष्यते परिसरे अटल महोदयस्य प्रतिमापि स्थापष्यते कर्णपुरेण रहति अटूट सम्बंधम् ! जयंतीयाम् शत शत नमन !

उत्‍तर प्रदेश के उपमुख्‍यमंत्री केशव प्रसाद मौर्य ने इस संबध में जानकारी देते हुए बताया कानपुर का सर्किट हाउस आज से भारत रत्न पंडित अटल बिहारी वाजपेयी अतिथि गृह के रूप में जाना जायेगा परिसर में अटल जी की मूर्ति भी लगेगी कानपुर से रहा है अटूट रिश्ता ! जयंती पर शत शत नमन !

भवन्तम् ज्ञापयतु तत उत्तरप्रदेशे आगरा जनपदस्य प्राचीन स्थानम् बटेश्वरस्य मूल वासिन् पंडित कृष्ण बिहारी वाजपेयी: मध्य प्रदेशस्य ग्वालियर राज्ये अध्यापक: आसीत् !

आपको बता दें कि उत्तर प्रदेश में आगरा जनपद के प्राचीन स्थान बटेश्वर के मूल निवासी पण्डित कृष्ण बिहारी वाजपेयी मध्य प्रदेश की ग्वालियर रियासत में अध्यापक थे !

तत्रैव शिंदेयाः छावनीयाम् २५ दिसंबर १९२४ तमम् ब्रह्ममुहूर्ते तस्य सहधर्मिणी कृष्णा वाजपेयीयाः कुक्षात् अटल महोदयस्य जन्म अभवत् स्म ! छात्र जीवनेनैव राजनीते प्रवेशकर्ता अटल बिहारी वाजपेयी: दशदा लोकसभायाः सांसद: अरहत् !

वहीं शिन्दे की छावनी में 25 दिसंबर 1924 को ब्रह्ममुहूर्त में उनकी सहधर्मिणी कृष्णा वाजपेयी की कोख से अटल जी का जन्म हुआ था ! छात्र जीवन से ही राजनीति में प्रवेश करने वाले अटल बिहारी वाजपेयी 10 बार लोकसभा के सांसद रहे !

अटल बिहारी वाजपेयीयाः बहु जीवनम् कर्णपुरे अयाप्यते ! सः कर्णपुरस्य डीएवी इति विद्यालयात् राजनीति शास्त्रे परास्नातकस्य परीक्षा प्रथम श्रेणीयाम् उत्तीर्णम् कृतं !

अटल बिहारी वाजपेयी का काफी जीवन कानपुर में बीता ! उन्‍होंने कानपुर के डीएवी कॉलेज से राजनीति शास्त्र में एमए की परीक्षा प्रथम श्रेणी में उत्तीर्ण की !

तस्यानंतरं सः स्व पित्रेण सह-सह कर्णपुरैव एलएलबी इत्यस्य शिक्षमपि प्रारम्भम् कृतं तु तेन मध्यैव विरामम् दत्वा पूर्ण निष्ठाया संघस्य कार्ये संलग्न्यते स्म ! कर्णपुरेण अटल महोदयस्य गहन सम्बंधमरहत् !

उसके बाद उन्होंने अपने पिताजी के साथ-साथ कानपुर में ही एलएलबी की पढ़ाई भी प्रारम्भ की लेकिन उसे बीच में ही विराम देकर पूरी निष्ठा से संघ के कार्य में जुट गये थे ! कानपुर से अटल जी का गहरा संबंध रहा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

किं हिन्दु-पुत्री सलार् इत्यस्य पुत्रस्य विरुद्धं स्पर्धां कर्तुं न शक्नोति ? क्या सालार के बेटे के खिलाफ चुनाव भी नहीं लड़ सकती एक हिंदू...

२०२४ लोकसभानिर्वाचनस्य चतुर्थः चरणः सोमवासरे (मे १३, २०२४) ९६ आसनेषु अभवत्, येषु एकः हैदराबाद् आसीत्! तेलङ्गाना-राज्यस्य राजधानी ए....

मोईन शेख: एकस्याः महिलायाः यौनशोषणम् अकरोत्, ततः तां धर्मान्तरणं कर्तुम् आदिष्टवान् ! मोईन शेख ने किया महिला का यौन शोषण, फिर धर्मांतरण करने को...

मध्यप्रदेशस्य इन्दौर्-नगरे मोईन् अली नामकः पुरुषः दीर्घकालं यावत् एका महिलां लैङ्गिकरूपेण शोष्य तस्याः मतं परिवर्तयितुं बलात्कृतवान्। यदि सा...

बंगे हुंकारयत् पीएम मोदिन्, मेलित्वा रोदितुं अरभन् महिला: ! बंगाल में गरजे PM मोदी, मिल कर रोने लगीं महिलाएँ !

रविवासरे (मे १२ ,२०२४) प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा निर्वाचनस्य प्रचारार्थं पश्चिमवङ्गस्य बैराक्पूर्, हुग्ली च प्राप्तौ। प्रधानमन्त्रीं...

अङ्कित् मीना इत्ययं सल्मान् खान् इत्यनेन तस्य मित्रैः च क्रूरतया मारितः आसीत्। इदमेव भीम्-मीम् अस्ति ? सलमान और उसके साथियों ने की अंकित मीणा...

रविवासरे (मे १२, २०२४) अङ्कित् अथवा नीलू मीना इत्यस्य मृतशरीरं राजस्थानस्य गङ्गापुरनगरे रिक्तस्थाने प्राप्तम्। २७ वर्षीयस्य मृतस्य मुखस्य,...
Exit mobile version