इसरो प्रक्षेपिष्यति पीएसएलवी सी-५२, श्व प्रातः भविष्यति प्रक्षेपणम् ! इसरो लांच करेगा पीएसएलवी सी-52, कल सुबह होगा प्रक्षेपण !

Date:

भारतीय अंतरिक्ष अनुसंधान संगठनम् इति वर्षस्य स्व प्रथम सैटेलाइट इतस्य प्रक्षेपणाय तत्परमस्ति ! सैटेलाइट १४ फरवरिम् प्रातः ५.५९ वादनम् प्रक्षेपितं भविष्यति !

भारतीय अंतरिक्ष अनुसंधान संगठन ने इस साल के अपने पहले सैटेलाइट की लॉन्चिंग के लिए तैयार है ! सैटेलाइट 14 फरवरी को सुबह 5:59 बजे लॉन्च होगा !

पीएसएलवी सी-५२ यानतः इति उपग्रहम् आंध्र प्रदेशस्य सतीश धवन अंतरिक्ष केंद्रं श्री हरिकोटाया प्रक्षेपितं करिष्यते !

पीएसएलवी यान से इस उपग्रह को आंध्र प्रदेश के सतीश धवन अंतरिक्ष केंद्र श्री हरिकोटा से प्रक्षेपित किया जाएगा !

१७१० उष्मांक: भारक: ईओएस-०४ उपग्रहम् पीएसएलवी सी-५२ इति माध्यमेन सूर्यस्य ध्रुवीय कक्षायां धरातः ५२९ महाल्वस्य शिखरे स्थापिष्यते !

1,710 किलोग्राम वजन वाला ईओएस-04 उपग्रह को पीएसएलवी सी-52 के जरिए सूर्य की ध्रुवीय कक्षा में पृथ्वी से 529 किलोमीटर की ऊंचाई पर स्थापित किया जाएगा !

इसरो इत्येन दत्तं अभिज्ञानस्यानुसारम् ईओएस-०४ उपग्रह एकं रडार इमेजिंग उपग्रहमस्ति ! यस्य प्रयोगं कश्चितापि ऋतौ धरायाः उच्चगुणवत्तां चित्राणि नये भविष्यति !

इसरो द्वारा दी गई जानकारी के अनुसार ईओएस-04 उपग्रह एक रडार इमेजिंग उपग्रह है ! जिसका इस्तेमाल किसी भी मौसम में पृथ्वी की हाई क्वॉलिटी वाली तस्वीरें लेने में होगा !

येन माध्यमेन कृषि, वनम्, पौधरोपणं, मृदायामाद्रतां जलमोपलब्धतां जलप्लावनयुक्त क्षेत्राणां च् मानचित्रं तत्परे सहाय्य ळब्धिष्यति ! इति प्रयोजनेण सह द्वे लघु-लघु उपग्रहे अपि प्रक्षेपितं क्रियते !

इसके जरिए कृषि, वन, पौधरोपण, मिट्टी में नमी, पानी उपलब्धता और बाढ़ ग्रस्त इलाकों के नक्शे को तैयार करने में मदद मिलेगी ! इस मिशन के साथ दो छोटे-छोटे उपग्रह को भी लॉन्च किया जा रहा है !

येषुतः एकं इंस्पायरसैट-१ सैटेलाइट अस्ति ! येन आईआईएसटी इतस्य छात्रा: अमेरिकायाः कोलोराडो विश्वविद्यालयस्य लेबोरेटरी ऑफ एटमॉसफेयर एंड फिजिक्स इतस्य छात्रै: सह मेलित्वा निर्मिता: !

इनमें से एक INSPIREsat-1 सैटेलाइट है ! जिसे आईआईएसटी के छात्रों ने अमेरिका के कोलोराडो यूनिवर्सिटी की लेबोरेटरी ऑफ एटमॉसफेयर एंड स्पेस फिजिक्स के छात्रों के साथ मिलकर बनाया है !

द्वितीय उपग्रहं आईएनएस-२टीडी अस्ति ! इदम् उपग्रह इसरो भूतानयो च् संयुक्त उपग्रहमस्ति, यत् तत एकं बोल्डर एकं तकनीकी डिमॉन्सट्रेटर उपग्रहं अस्ति !

दूसरा उपग्रह INS-2TD है ! यह उपग्रह इसरो और भूटान का संयुक्त उपग्रह है, जो कि एक बोल्डर और एक तकनीकी डिमॉन्सट्रेटर उपग्रह है !

यस्य पूर्वम् जनवर्यां इव भारत सर्वकारः रॉकेट वैज्ञानिक एस सोमनाथम् इसरो इतस्य प्रमुख: नियुक्त: ! एस सोमनाथ: वके सिवनस्य स्थानम् नीत: !

इसके पहले जनवरी में ही भारत सरकार ने रॉकेट वैज्ञानिक एस सोमनाथ को इसरो का प्रमुख नियुक्त किया है ! एस सोमनाथ ने वके सिवन की जगह ली है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...
Exit mobile version