उत्तराखंडे श्व भाजपा विधायकदलस्य गोष्ठिम्, शीघ्र निश्चितं भवितुं शक्नोति मुख्यमंत्रिण: नाम ! उत्तराखंड में कल भाजपा विधायक दल की बैठक, जल्द तय हो सकता है मुख्यमंत्री का नाम !

Date:

उत्तराखंड विधानसभा निर्वाचने जयस्यानंतरमधुना भाजपायां मुख्यमंत्रिण: मुखम् गृहीत्वा मंथनं चरति ! यं गृहीत्वा केंद्रीय गृहमंत्री अमित शाहस्यावासे उत्तराखंडस्य भाजपायाः वृहत् नेतृणाम् गोष्ठिम् अभवत् !

उत्तराखंड विधानसभा चुनाव में जीत के बाद अब बीजेपी में मुख्यमंत्री के चेहरे को लेकर मंथन चल रहा है ! इसी को लेकर केंद्रीय गृह मंत्री अमित शाह के आवास पर उत्तराखंड के बीजेपी के बड़े नेताओं की बैठक हुई !

निवर्तमान सीएम पुष्कर सिंह धामिन्, प्रदेश भाजपा अध्यक्ष: मदन कौशिक: गोष्ठ्यां उपस्थितौ रमितौ ! रमेश पोखरियाल निशंक: सतपाल महाराज: चपि गोष्ठ्यां उपस्थितौ आस्ताम् !

एक्टिंग सीएम पुष्कर सिंह धामी, प्रदेश बीजेपी अध्यक्ष मदन कौशिक बैठक में मौजूद रहे ! रमेश पोखरियाल निशंक और सतपाल महाराज भी बैठक में मौजूद थे !

यस्यातिरिक्तं गोष्ठ्यां भाजपायाः अध्यक्ष: जेपी नड्डा संगठन महासचिव: बीएल संतोष: चपि उपस्थितौ रमितौ ! गोष्ठ्या पूर्वम् धामिन् कथित: तत सर्वकार गठनस्य प्रक्रियाम् चरति ! मुख्यमंत्रिण: नामनि भाजपायाः केंद्रीयनेतृत्वं निर्णयं नीष्यते !

इसके अलावा बैठक में बीजेपी के अध्यक्ष जेपी नड्डा और संगठन महासचिव बीएल संतोष भी शामिल रहे ! बैठक से पहले धामी ने कहा कि सरकार गठन की प्रक्रिया चल रही है ! मुख्यमंत्री के नाम पर बीजेपी का केंद्रीय नेतृत्व फैसला लेगा !

अमित शाहस्यावासे गोष्ठ्याः अनंतरम् निशंकस्य गृहे अपि गोष्ठिमभवत् ! उत्तराखंड भाजपाध्यक्ष: मदन कौशिक: कथित: तत विधानसभायाः सर्वाः नव निर्वाचित सदस्या: श्व प्रातः ११ वादनं विधानसभायां शपथम् नीष्यन्ते ! सायं विधायकदलस्य गोष्ठिम् भविष्यति !

अमित शाह के आवास पर बैठक के बाद निशंक के घर पर भी बैठक हुई ! उत्तराखंड भाजपा अध्यक्ष मदन कौशिक ने कहा कि विधानसभा के सभी नवनिर्वाचित सदस्य कल सुबह 11 बजे विधानसभा में शपथ लेंगे ! शाम को विधायक दल की बैठक होगी !

दृष्टिगतमस्ति तत भाजपायाः उत्तराखंडे प्रचंडजयस्य अनंतरमिदम् प्रश्नम् सततं उत्थयन्ति तत पुष्कर सिंह धामिन् यः स्वासनम् रक्षितुं न शक्नोति का दळं तेन सीएम निर्मिष्यति ! दलस्याभ्यांतरम् सूत्रम् ज्ञापयति तत विधायकाणां एकं खण्डम् पुष्कर सिंह धामिण: सीएम निर्माणस्य पक्षे न सन्ति !

गौरतलब हैं कि भाजपा की उत्तराखंड में प्रचंड जीत के बाद ये सवाल लगातार उठ रहे हैं कि पुष्कर सिंह धामी जो अपनी सीट भी नहीं बचा पाए क्या पार्टी उन्हें सीएम बनाएगी ! पार्टी के अंदरखाने सूत्र बताते हैं कि विधायकों का एक तबका पुष्कर सिंह धामी के सीएम बनने के पक्ष में नही हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

हिन्दु-बालिकायाः बलात्कारस्यानंतरम्, फरियाद: चलन्तं रेल्-यानस्याग्रमक्षिपत् ! हिंदू नाबालिग छात्रा के रेप के बाद फरियाद ने चलती ट्रेन के आगे फेंका !

उत्तरप्रदेशस्य बरेली-नगरे एकः मुस्लिम्-पुरुषः अप्राप्तवयस्कां हिन्दु-बालिकाम् इस्लाम्-मतं प्रति परिवर्तितवान्, तस्याः बलात्कारं कृतवान्, ततः रेल्-यानस्य पुरतः निक्षिप्त्वा तस्याः वधम्...

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...
Exit mobile version