आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की सरकार बनने पर राम मंदिर पर सुप्रीम कोर्ट का फैसला पलट देंगे राहुल गाँधी !

Date:

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः राहुलगान्धी उपस्थितः आसीत्। अयं अभिवाञ्छः आचार्य-प्रमोद-कृष्णम् इत्यनेन कृतः अस्ति! सः ३ दशकान् यावत् काङ्ग्रेस्-पक्षेन सह सम्बद्धः अस्ति, सः सद्यः एव काङ्ग्रेस्-पक्षात् त्यागपत्रं दत्तवान्!

केंद्र में सरकार बनने पर कांग्रेस राम मंदिर पर सुप्रीम कोर्ट फैसले को बदलने का इरादा रखती है ! इसको लेकर कांग्रेस के पूर्व अध्यक्ष राहुल गाँधी ने एक बैठक में बात की थी ! यह दावा आचार्य प्रमोद कृष्णम ने किया है ! वह 3 दशकों तक कांग्रेस से जुड़े रहे हैं, उन्होंने हाल ही में कांग्रेस से इस्तीफा दिया है !

पूर्वकाङ्ग्रेस्-नेता आचार्य-प्रमोद-कृष्णम्-वर्यः अवदत् यत् राहुलगान्धी-वर्यः राममन्दिरस्य निर्माणं स्थगयितुं इच्छति स्म इति। एतस्मात् कारणात्, यदि सः सर्वकारस्य निर्माणं करोति तर्हि सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयति स्म! अयं निर्णयः व्यतिक्रमयितुं तस्य मनसि योजना अस्ति इति आचार्य प्रमोदः आरोपयति। आचार्य-प्रमोद-कृष्णम्-वर्यः माध्यम-संवादे एतत् प्रकटितवान्!

पूर्व कांग्रेस नेता आचार्य प्रमोद कृष्णम ने कहा है कि राहुल गाँधी राम मंदिर निर्माण को रोकना चाहते थे ! इसके लिए वह सरकार बनने पर सुप्रीम कोर्ट का फैसला पलट देते ! आचार्य प्रमोद ने आरोप लगाया है कि उनके दिमाग में यह निर्णय पलटने का प्लान है ! आचार्य प्रमोद कृष्णम ने मीडिया से बातचीत में यह खुलासा किया है !

सः अकथयत्, अहं ३२ वर्षाणि यावत् काङ्ग्रेस्-मध्ये अस्ति ! यदा राममन्दिरस्य निर्णयः अभवत् तदा राहुलगान्धी अमेरिकादेशस्य स्वस्य एकस्य परामर्शकस्य आदेशेन स्वस्य निकटजनानां सभायां उक्तवान् आसीत् यत् सर्वकारस्य निर्माणानन्तरं राममन्दिरस्य निर्णयः व्यतिक्रमितः भविष्यति इति। अस्य प्रयोजनार्थं एका समितिः स्थापिता भविष्यति।

उन्होंने कहा, मैं कांग्रेस में 32 वर्ष रहा हूँ ! जब राम मंदिर का निर्णय आया तो राहुल गाँधी ने अपने नजदीकी लोगों की बैठक में अमेरिका के अपने एक सलाहकार के कहने पर कहा था कि सरकार बनने पर राम मंदिर का फैसला पलट दिया जाएगा ! इसके लिए सुपरपावर कमीशन बनाया जाएगा !

सः अपि अकथयत् यत्, यथा राजीवगान्धी सर्वकारः त्रिवत् तलाख् विषये शाह् बानो इत्यस्य निर्णयम् परिवर्तितवान्, तथा राममन्दिरस्य निर्णयः किमर्थं न परिवर्त्यते ?आचार्य-प्रमोद-कृष्णम्-वर्यः अवदत् यत्, “राहुलगान्धी-वर्यः हिन्दुत्वस्य, हिन्दुमतस्य च शक्तिं परिवर्तयितुं बहुवारम् अवदत्।

उन्होंने यह भी कहा था कि जिस तरह तीन तलाक के मुद्दे को लेकर शाहबानो निर्णय को राजीव गाँधी सरकार ने बदला था तो फिर राम मंदिर का निर्णय क्यों नहीं बदला जा सकता !आचार्य प्रमोद कृष्णम ने कहा कि राहुल गाँधी कई बार हिंदुत्व, हिन्दू धर्म की शक्ति बदलने की बात कर चुके हैं !

सः अकथयत् तत काङ्ग्रेस्-नेतारः जानन्ति यत् यदि काङ्ग्रेस्-सर्वकारस्य निर्माणं भवति तर्हि राममन्दिरस्य विषये निर्णयः परिवर्तनीयः इति। एतत् सर्वं अमेरिका-देशे निवसतां जनानां उपदेशेन भवति! सः राहुलगान्धी-वर्यस्य क्षमायाचनम् अपि प्रार्थयत्। आचार्य प्रमोद कृष्णम् वर्यः उक्तवान् यत् यदि एतत् अनुचितं भवति, तर्हि मम विरुद्धम् अभियोगं कर्तव्यम्, अहं तत् साधयिष्यामि!

उन्होंने कहा कि कांग्रेस नेता जानते हैं कि कांग्रेस सरकार बनने पर राम मंदिर का फैसला बदला जाना था ! यह सब अमेरिका में रहने वाले लोगों की सलाह पर होता है ! उन्होंने राहुल गाँधी से इस बात की प्रतिक्रिया लेने की बात भी कही है ! आचार्य प्रमोद कृष्णम ने कहा है कि यह बात यदि गलत है तो मुझ पर मुकदमा कर दिया जाए, मैं इसे सिद्ध कर दूँगा !

आचार्य-प्रमोद-कृष्णम्-वर्यः अपि उक्तवान् यत् सः राममन्दिरस्य दर्शनार्थं दलात् निष्कासितः इति। सः सद्यः एव पक्षात् निष्कासिताः प्रवक्ताः अपि नामाङ्कितवान्! यः सनातनस्य विषये वदति सः काङ्ग्रेस्-मध्ये स्थातुं न शक्नोति! सः अवदत् यत् भविष्ये अधिकाः जनाः दलात् बहिः गच्छन्ति इति। सः राहुलगान्धी-वर्यं, स्वस्य वक्तव्यं असत्यम् इति निरूपयितुं चालयत्।

आचार्य प्रमोद कृष्णम ने यह भी कहा है कि उन्हें राम मंदिर जाने के कारण पार्टी से निकाल दिया गया ! उन्होंने हाल ही में पार्टी छोड़ने वाले प्रवक्ताओं का भी नाम लिया ! उन्होंने आरोप लगाया कि जो भी सनातन की बात करेगा वह कांग्रेस में नहीं रह सकता है ! उन्होंने कहा है कि आगे और भी लोग पार्टी छोड़ेंगे ! उन्होंने राहुल गाँधी को अपना बयान गलत सिद्ध करने की चुनौती दी है !

सः अकथयत् तत राहुलगान्धी भाजपा-पक्षस्य, नरेन्द्र मोदी-पक्षस्य च विरुद्धं अस्ति, यतः सः सनातनस्य विषये वदति। “काङ्ग्रेस्-पक्षस्य तथा राहुलगान्धी-पक्षस्य रामेन, अयोध्यया, हिन्दुत्वेन च सह वैरम् अस्ति। “काङ्ग्रेस्-पक्षः भारतीयसंस्कृतेः विरुद्धं अस्ति। आचार्य प्रमोद कृष्णः काङ्ग्रेस्-पक्षस्य प्रमुखेषु नेतृषु अन्यतमः आसीत्!

उन्होंने कहा है कि राहुल गाँधी भाजपा और नरेन्द्र मोदी के विरोधी इसलिए हैं क्योंकि वह सनातन की बात करते हैं ! उन्होंने कहा कि कांग्रेस और राहुल गाँधी की दुश्मनी राम से है और अयोध्या तथा हिंदुत्व से है ! उन्होंने कहा कि कांग्रेस भारत की संस्कृति के विरुद्ध है ! आचार्य प्रमोद कृष्णम कांग्रेस के बड़े नेताओं में से एक रहे हैं !

सः २०१👌९ तमे वर्षे लोकसभानिर्वाचने अपि लक्ष्मणपुरीतः काङ्ग्रेस्-पक्षस्य निर्वाचनपत्रेण स्पर्धाम् अकरोत्। सः कतिपयेभ्यः दिनेभ्यः पूर्वं काङ्ग्रेस्-पक्षात् विमुखः अभवत्। ततः सः राहुलगान्धीवर्यस्य मिथ्याचारस्य आरोपं कृतवान्। २०१९ तमे वर्षे नवेम्बर्-मासे सर्वोच्चन्यायालयेन राममन्दिरस्य निर्माणविषये निर्णयः दत्तः, तदनन्तरं तस्य निर्माणस्य मार्गः प्रशस्तः अभवत्।

उन्होंने 2019 में लखनऊ से कांग्रेस के टिकट पर लोकसभा का चुनाव भी लड़ा था ! उनके कुछ दिनों पहले कांग्रेस से मतभेद हो गए थे ! इसके बाद उन्होंने यह बड़ा आरोप राहुल गाँधी पर लगाया है ! राम मंदिर निर्माण के सम्बन्ध में नवम्बर 2019 में सुप्रीम कोर्ट ने अपना निर्णय सुनाया था जिसके बाद इसके निर्माण का मार्ग प्रशस्त हुआ था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version