जयपुरे रोहिंग्या शरणार्थि अप्रमाणिताभिलेखेण निर्मित: पारपत्रम्, सऊदी अरबस्य यात्रामपि कृत: ! जयपुर में रोहिंग्या शरणार्थी ने फर्जी दस्तावेज से बनवाया पासपोर्ट, सऊदी अरब की यात्रा भी की !

Date:

देशस्य बाह्यतः आगत: शरणार्थिन् नागरिकता दत्तस्य प्रकरणस्य मध्य राजस्थानतः वृहद प्रकरण संमुखमागतवान ! अत्र एकं रोहिंग्या शरणार्थिम् संपूर्ण तन्त्रे इव प्रश्नमोद्तिष्ठितं !

देश के बाहर से आए शरणार्थियों को नागरिकता देने के मसले के बीच राजस्थान से बड़ा मामला सामने आया है ! यहां एक रोहिंग्या शरणार्थी ने पूरे सिस्टम पर ही सवाल खड़ा कर दिया है !

तस्य विरुद्धम् राजस्थानस्य राजधानी जयपुरे लुण्ठनेण सह बहु प्रकरणेषु अभियोगम् पंजीकृत: ! जयपुरारक्षकम् लगभगम् विंशति मासानामनंतरम् ज्ञातमभवत् सः अप्रमाणित अभिलेखं तत्परित्वा पारपत्रं निर्मित: !

उसके खिलाफ राजस्थान की राजधानी जयपुर में ठगी समेत कई धाराओं में मुकदमा दर्ज किया गया है ! जयपुर पुलिस को करीब बीस महीने के बाद पता चला उसने फर्जी दस्तावेज तैयार कर पासपोर्ट बनवा लिया !

इति पारपत्रस्य सहाय्येन सः सऊदी अरबस्य यात्राम् कृत्वापि पुनरागत: ! तस्यागमनस्य विंशति मासानामनंतरम् सम्प्रति तस्य विरुद्धम् अभियोगम् पंजीकृत: ! गम्भीर्य प्रकरणस्य कारणमारक्षकमुख्यालयेण गृहविभागमपि अस्याभिज्ञानम् दत्तम् !

इस पासपोर्ट की मदद से वह सउदी अरब की यात्रा करके लौट भी आया ! उसके आने के बीस महीने के बाद अब उसके खिलाफ मुकदमा दर्ज किया गया है ! गंभीर मामला होने के चलते पुलिस मुख्यालय के जरिए गृह विभाग को भी इसकी जानकारी दी गई है !

जयपुर एसएचओ पृथ्वीपालस्यानुसारम् रोहिंग्या रोहिंग्या शरणार्थि मोहम्मद सुल्तान: तस्य पारपत्रे सः स्वं हसनपुरा क्षेत्रस्य बदित: !

जयपुर एसएचओ पृथ्वीपाल के अनुसार रोहिंग्या शरणार्थी मोहम्मद सुल्तान उसके पासपोर्ट में उसने खुद को हसनपुरा क्षेत्र का बताया है !

सुल्तान: अप्रमाणिताभिलेखानि यथा, परिचय पत्रेण, आधारपत्रेण, मतदानपत्रेण सहान्य सर्वकारी अभिलेखानां सहाय्येण अप्रमाणित पारपत्रमेव निर्मयत: ! अस्य वैधता वर्षम् २०१४ वर्षतः गृहित्वा २०२४ तमेवासीत् !

सुल्तान ने फर्जी दस्तावेजों जैसे पहचान पत्र, आधार कार्ड, वोटिंग कार्ड समेत अन्य सरकारी दस्तावेजों की मदद से फर्जी पासपोर्ट तक बनवा लिया ! इसकी वैधता साल 2014 से लेकर 2024 तक थी !

अस्य पारपत्रेण सः वर्ष २०१९ तमे जनवरी मासे सऊदी अरबं गतवान तैव वर्षम् सितंबर मासे पुनः भारतागतः ! द्वयो काले तस्य पारपत्रं निरक्षिते, तु यं प्रत्ये कश्चितमपि ज्ञानम् नाभवन् तत पारपत्रं कूटमस्ति !

इस पासपोर्ट के जरिए वह साल 2019 में जनवरी महीने में सउदी अरब गया और उसी साल सितंबर महीने में वापस भारत लौटा ! दोनों समय उसका पासपोर्ट चैक किया गया, लेकिन इस बारे में किसी को भी पता नहीं चल सका वह पासपोर्ट जाली है !

अनंतरे लगभगम् विंशति मासानां आरक्षकस्य अन्वेषणे संमुखमागतः तत पारपत्रं कूटमासीत् अप्रमाणिताभिलेखै: तेन निर्मयत: स्म ! सम्प्रति तस्य विरुद्धम् आईपीसी सेक्शन ४२०, ४६७, ४६८, ४७१, १२०बी इत्यस्य चनुरूपमभियोगम् पंजीकृत: ! वर्तमाने सुल्तान: करणी विहार क्षेत्रे न्यवसति !

बाद में करीब बीस महीने की पुलिस जांच में सामने आया है वह पासपोर्ट जाली था और फर्जी दस्तावेजों के जरिए उसे बनवाया गया था ! अब उसके खिलाफ आईपीसी सेक्शन 420, 467, 468, 471 और 120 बी के तहत मुकदमा दर्ज किया गया है ! वर्तमान में सुल्तान करणी विहार क्षेत्र में रह रहा है !

दृष्टिगतास्ति तत पूर्व मासमेव देशस्य गृहमंत्री अमित शाह: देशे आगताः शरणार्थिन् वैध अभिलेखं दत्तस्य वार्ता कथितः स्म ! इति प्रकरणस्यानंतरम् देशस्य सर्वेषु राज्येषु शरणार्थिन् प्रति गुप्ताभिज्ञानम् संग्रहितं कर्तुम् आरंभितानि !

गौरतलब है कि पिछले महीने ही देश के गृह मंत्री अमित शाह ने देश में आए शरणार्थियों को वैध दस्तावेज देने की बात कही थी ! इस मामले के बाद देश के सभी राज्यों में शरणार्थियों के बारे में गुप्त जानकारी जुटाना शुरू कर दिया गया है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version