लखीमपुर प्रकरणे सर्वोच्च न्यायालय: कथित:, शतानि कृषका: आसन्, साक्ष्यका: केवलं २३, सर्वकारः कथित:, जनाः लोकयाने उपस्थितान् जनान् दर्शिता: ! लखीमपुर प्रकरण पर सुप्रीम कोर्ट ने कहा, सैकड़ों किसान थे, गवाह सिर्फ 23, सरकार ने कहा, लोगों ने कार में मौजूद लोगों को देखा !

Date:

लखीमपुरखीरी हिंसा प्रकरणे अद्यसर्वोच्च न्यायालये शृणुमभवत् ! सर्वोच्च न्यायालय: उत्तरप्रदेश सर्वकारं घटनायाः साक्ष्यकान् सुरक्षा प्रदत्तस्य निर्देशित: !

लखीमपुर खीरी हिंसा मामले में आज सुप्रीम कोर्ट में सुनवाई हुई ! सुप्रीम कोर्ट ने उत्तर प्रदेश सरकार को घटना के गवाहों को सुरक्षा प्रदान करने का निर्देश दिया है !

न्यायालय: इदमपि निर्देशित: तत साक्ष्यकानां कथनं तीव्रताया पंजीकृयन्तु ! प्रकरणस्य अग्रिम् शृणुनम् ८ नवंबरम् भविष्यति !

अदालत ने यह भी निर्देश दिया कि गवाहों के बयान तेजी से दर्ज किए जाएं ! मामले की अगली सुनवाई 8 नवंबर को होगी !

उत्तरप्रदेश सर्वकारं प्रत्येन वरिष्ठाधिवक्ता हरीश साल्वे सर्वोच्च न्यायालयम् ज्ञापित: तत ६८ साक्ष्यकेषुतः ३० साक्ष्यकानां कथनं पंजीकृतानि २३ जनाः च् घटनायाः साक्ष्यकाः भवस्य दृढ़कथनम् कुर्वन्ति !

उत्तर प्रदेश सरकार की ओर से वरिष्ठ अधिवक्ता हरीश साल्वे ने सुप्रीम कोर्ट को बताया कि 68 गवाहों में से 30 गवाहों के बयान दर्ज किए गए हैं और 23 व्यक्ति घटना के गवाह होने का दावा करते हैं !

यस्मिन् सर्वोच्च न्यायालय: अपृच्छत् रैल्यां शतानि कृषका: आसन् केवलं च् २३ वास्तविक साक्ष्यकाः सन्ति ? उत्तरप्रदेश सर्वकारः सर्वोच्च न्यायालयं ज्ञापित: तत जनाः लोकयानम् लोकयानस्याभ्यांतरम्  उपस्थितान् जनान् दर्शिता: !

इस पर सुप्रीम कोर्ट ने पूछा कि रैली में सैकड़ों किसान थे और केवल 23 चश्मदीद गवाह हैं ? उत्तर प्रदेश सरकार ने सुप्रीम कोर्ट को बताया कि लोगों ने कार और कार के अंदर मौजूद लोगों को देखा है !

न्यायालय: यूपी सर्वकारः कथित: यदि वास्तविक साक्ष्यकः नाटकम् दर्शकै: अधिकम् विश्वसनीयमस्ति तर्हि प्रथम हस्तस्याभिज्ञानम् भवितं बहु सम्यक् अस्ति ! हरीश साल्वे सर्वोच्च न्यायालय: कथित: तत यूपी सर्वकारः सीलबंद आवेष्टने प्रकरणे साक्ष्यकानां कथनम् दत्तुम् शक्नोति !

कोर्ट ने यूपी सरकार से कहा कि अगर चश्मदीद गवाह तमाशा देखने वाले से ज्यादा विश्वसनीय है तो पहले हाथ की जानकारी होना सबसे अच्छा है ! हरीश साल्वे ने सुप्रीम कोर्ट से कहा कि यूपी सरकार सीलबंद लिफाफे में मामले में गवाहों के बयान दे सकती है !

सर्वोच्च न्यायालय: कथित: तत ४०००-५००० जनानां सम्मर्द: आसीत् यत् सर्वा: स्थानीय जनाः सन्ति यत्रैव च् तत घटनायाः अनंतरमपि अधिकांश: आंदोलनम् कुर्वन्ति ! इदमेव ज्ञापितं ! पुनः एषां जनानां परिचये कश्चित संकटम् न भवनीयः !

सुप्रीम कोर्ट ने कहा कि 4000-5000 लोगों की भीड़ थी जो सभी स्थानीय लोग हैं और यहां तक कि घटना के बाद भी अधिकांश आंदोलन कर रहे हैं ! यही बताया गया है ! फिर, इन लोगों की पहचान में कोई समस्या नहीं होनी चाहिए !

सर्वोच्च न्यायालय: उत्तर प्रदेश सर्वकारेण लखीमपुर खीरी हिंसायां वार्ताकार: रमन कश्यपस्य श्याम सुंदरस्य हननयो अन्वेषणे उत्तरम् प्रस्तुतम् कथित: ! न्यायालय: फोरेंसिक लैब इतम् घटनायाः चलचित्रेण संबंधित सूचनां प्रदत्तस्य प्रक्रियायां तीव्रता आनितुम् अपि कथित: !

सुप्रीम कोर्ट ने उत्तर प्रदेश सरकार से लखीमपुर खीरी हिंसा में पत्रकार रमन कश्यप और श्याम सुंदर की हत्या की जांच पर जवाब दाखिल करने को कहा है ! कोर्ट ने फोरेंसिक लैब को घटना के वीडियो से संबंधित रिपोर्ट जमा करने की प्रक्रिया में तेजी लाने के लिए भी कहा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version