संपूर्ण देशे अग्निपथ अग्निकांडे अन्वेषणं, छात्रान् कः उद्दताः, अभवत् विस्मयकारिन् उद्घाटनम् ! देश भर में अग्निपथ अग्निकांड पर जांच, छात्रों को किसने भड़काया, हुआ हैरान करने वाला खुलासा !

Date:

केवल प्रतीक चित्र

अग्निपथ योजनाम् गृहीत्वा विरोधप्रदर्शनस्य मध्य व्हाट्सएप्प वार्ताया पटनारक्षकं बहवः साक्ष्यं ळब्ध: यत् साक्ष्य ददान्ति तत छात्रान् उद्दतं अराजकतायाः च् स्थितिम् उत्पादितं इमानि च् एकं सुस्पष्ट कुचक्रम् यासीत् !

अग्निपथ योजना को लेकर विरोध प्रदर्शन के बीच WhatsApp चैट से पटना पुलिस को कई सबूत मिले हैं जो गवाही दे रहे हैं कि छात्रों को उकसाया गया और अराजकता की स्थिति बनाई गई और ये सब एक सोची समझी साजिश थी !

इति प्रकरणे पटनायाः ६ कोचिंग संस्थाने प्राथमिकी पंजीकृतं ! अद्य टाइम्स नाउ नवभारत अध्यापक महोदयस्य तथाकथित कुचक्रस्य पूर्ण अनुसंधानम् कृतमस्ति !

इस मामले में पटना के 6 कोचिंग सेंटर्स पर FIR दर्ज किया है ! आज टाइम्स नाउ नवभारत ने मास्टर जी की तथाकथित साजिश की पूरा पड़ताल की है !

पितरौ बालकान् कोचिंग संस्थाने इंजीनियर, डॉक्टर सैन्याधिकारिन् च् भूतस्याशाया स्व पुत्रान् प्रेष्यन्ति तु आरोपमस्ति तत केचनाध्यापक महोदयः छात्रान् कोचिंग इत्ये प्रस्तरप्रहारक: निर्मिते ! हिंसायाः पाठम् पाठ्यते !

मां-बाप बच्चों को कोचिंग सेंटर में इंजीनियर, डॉक्टर और सैन्य अफसर बनाने की उम्मीद से अपने बेटों को भेजते हैं लेकिन आरोप है कि कुछ मास्टर साहब छात्रों को कोचिंग में पत्थरबाज बनाते हैं ! हिंसा का पाठ पढ़ाते हैं !

अधिकारीपदम् तर्हि त्यजतु, उत्पातक: निर्मिते ! इदृशे अध्यापकमहोदयः तस्य च् कांस्पिरेसी कोचिंग इत्या: चित्रम् प्रथमदा संमुखमागतमस्ति ! पटना आरक्षकः हिंसायाः विद्यालयं चालयस्यारोपे ६ कोचिंग संस्थानस्यासाधु भावं अन्वेषितः !

अफसरी तो छोड़िए, उपद्रवी बना देते हैं ! ऐसे मास्टर साहब और उनकी कॉन्सपिरेसी कोचिंग की तस्वीर पहली बार सामने आई है ! पटना पुलिस ने हिंसा की पाठशाला चलाने के आरोप में 6 कोचिंग सेंटर की बदनीयती को खंगाल लिया !

आरक्षकस्य लक्ष्ये कोचिंग संस्थानमागतं ! आरक्षकः मसौढ़ी इत्या: ४ कोचिंग संस्थानस्य विरुद्धं प्रकरणं पंजीकृतं ! बंधनम् कृतवान जनानां मोबाइल इत्यां केचन कोचिंग संस्थानानां वीडियो फुटेज व्हाट्स एप्प मैसेज ळब्धानि !

पुलिस की रडार पर कोचिंग सेंटर आ गए हैं ! पुलिस ने मसौढ़ी के 4 कोचिंग सेंटर के खिलाफ मामला दर्ज किया है ! गिरफ्तार किए गए लोगों के मोबाइल पर कुछ कोचिंग सेंटरों के वीडियो फुटेज और व्हाट्सएप मैसेज मिले हैं !

बिहारस्य रोहतासे एकं कोचिंग संस्थानम् पूर्णरूपम् कुचक्रं रचितुं व्हाट्सएप ग्रुप अपि निर्मितमासीत् ! इति समूहे अनावश्यकी सूचनां प्रसृतानि उद्दतानि च् ! भविष्यं गृहीत्वा छात्राणां मनसि आशंका: स्थापिताः !

बिहार के रोहतास में एक कोचिंग सेंटर ने बकायदा साजिश रचने के लिए व्हाट्सएप ग्रुप भी बनाया था ! इस ग्रुप में फर्जी सूचना फैलाई गईं और भड़काया गया ! भविष्य को लेकर छात्रों के मन में आशंकाएं बैठाई गईं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version