निर्वाचनायोगस्य निर्णयस्यानंतरम् न्यासस्य राजनीति, नाटकमनवरति ! चुनाव आयोग के फैसले के बाद धरने की सियासत, ड्रामा जारी है !

Date:

टीएमसी इत्यस्य प्रमुख ममता बनर्जी निर्वाचन आयोगस्य निर्णयस्य विरुद्धम् कोलकातायाम् न्यासे तिष्ठा ! तस्या: कथनमस्ति तत निर्वाचन आयोग केंद्र सर्वकारस्य कथने कार्यम् करोति !

टीएमसी की मुखिया ममता बनर्जी चुनाव आयोग के फैसले के खिलाफ कोलकाता में धरने पर बैठीं हुईं हैं ! उनका कहना है कि चुनाव आयोग केंद्र सरकार के इशारे पर काम कर रहा है !

येन प्रकारेण तया प्रचारेणावरोधितम्, तः स्वस्मै इदम् कथनाय प्रचुरमस्ति तत भाजपा निराश भवितं ! ममता बनर्ज्या: समर्थने डीएमके इत्यस्य एमके स्टालिन: अपि क्षेत्रे अवतरित: कथितः च् तत निर्वाचनायोग कस्यप्रकारस्य उदाहरणं प्रस्तुतम् करोति !

जिस तरह से उन्हें प्रचार करने से रोका गया है, वो अपने आपमें यह बताने के लिए पर्याप्त है कि बीजेपी हताश हो चुकी है ! ममता बनर्जी के समर्थन में डीएमके के एम के स्टालिन भी मैदान में उतरे और कहा कि चुनाव आयोग किस तरह की नजीर पेश कर रहा है !

निर्वाचनायोगं टीएमसी प्रमुख ममता बनर्ज्याम् १२ अप्रैल इत्यस्य रात्रि अष्ट वादन तः प्रचारे ८ वादनैव कश्चितापि प्रकारेण प्रचारे २४ घटकस्य प्रतिबंधितं ! वस्तुतः वर्तमानैव निर्वाचनायोगं ममता बनर्जीम् तस्या: एकाय कथनाय सूचना पत्रम् प्रेषितम् स्म !

चुनाव आयोग ने TMC प्रमुख ममता बनर्जी पर 12 अप्रैल की रात 8 बजे से 13 अप्रैल की रात 8 बजे तक किसी भी तरह से प्रचार करने पर 24 घंटे का प्रतिबंध लगाया है ! दरअसल हाल ही में चुनाव आयोग ने ममता बनर्जी को उनके एक बयान के लिए नोटिस भेजा था !

ममता बनर्जीम् हुगल्यां निर्वाचन गोष्ठ्याः कालम् कथित रूपे सांप्रदायिकाधारे मतदाताभिः प्रार्थनाय सूचनापत्रम् निर्गत कृतं स्म !

ममता बनर्जी को हुगली में चुनाव रैली के दौरान कथित तौर पर सांप्रदायिक आधार पर मतदाताओं से अपील करने के लिए नोटिस जारी किया गया था !

ममता बनर्ज्या: समर्थने द्वितीयदलमपि स्वरम् स्वरयन्ति ! शिवसेना प्रवक्ता संजय राउतस्य कथनमस्ति तत येन प्रकारेण संवैधानिक संस्थाषु वर्तमान सर्वकार: भारम् भारयति, तः स्वस्मै शुभ संकेतम् नास्ति !

ममता बनर्जी के समर्थन में दूसरे दल भी राग अलाप रहे हैं ! शिवसेना प्रवक्ता संजय राउत का कहना है कि जिस तरह से संवैधानिक संस्थाओं पर मौजूदा सरकार दबाव बना रही है वो अपने आप में शुभ संकेत नहीं है !

प्रश्नम् इदमस्ति तत यदा येन प्रकारेण संस्थानि कार्यम् कर्तुमारंभिष्यति तदा जनानां विश्वासम् समापनं भविष्यते ! बङ्गे अद्य यत् केचनापि भवति तत् केवलं केवलं च् स्वतंत्र स्वरम् बाधयस्य प्रयत्नम् क्रियतैति !

सवाल यह है कि जब इस तरह से संस्थाएं काम करना शुरू कर देंगी तो लोगों का भरोसा खत्म हो जाएगा ! बंगाल में आज जो कुछ भी हो रहा है वो सिर्फ और सिर्फ स्वतंत्र आवाज को दबाने की कोशिश की जा रही है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version