उत्तरप्रदेशस्य सर्वेषु जनपदेषु अधुना १८-४४ आयु वर्गस्य जनानां १ जून तः सुरक्षौषधि दत्तम् ! उत्तर प्रदेश के सभी जिलों में अब 18-44 आयु वर्ग के लोगों का 1 जून से वैक्सीनेशन !

Date:

उत्तरप्रदेशे एक जून तः सर्वेषु जनपद मुख्यालयेषु १८ तः ४४ आयु वर्गस्य जनानां कोविड टीकाकरण करिष्यते ! राज्य सर्वकारस्य प्रवक्ता रविवासरम् इदमभिज्ञानम् दत्त: !

उत्तर प्रदेश में एक जून से सभी जिला मुख्यालयों में 18 से 44 आयु वर्ग के लोगों का कोविड टीकाकरण किया जाएगा। राज्‍य सरकार के प्रवक्ता ने रविवार को यह जानकारी दी !

प्रवक्ता बदित: तत उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: अग्रिम चरणे आगत एक जून तः सर्वेषु जनपद मुख्यालयेषु १८-४४ आयु वर्गस्य जनानां टीकाकरण कृतस्य निर्देशम् दत्तवान !

प्रवक्ता ने बताया कि उत्तर प्रदेश के मुख्‍यमंत्री योगी आदित्‍यनाथ ने अगले चरण में आगामी एक जून से सभी जिला मुख्यालयों पर 18-44 आयु वर्ग के लोगों का टीकाकरण किये जाने का निर्देश दिया है !

प्रवक्ता कथितः तत कोविडतः रक्षणस्य दृष्टिगत टीकाकरण अत्यंत महत्वपूर्णमस्ति वर्तमाने च् प्रदेशस्य २३ जनपदेषु १८ तः ४४ आयु वर्गस्य जनानां टीकाकरणस्य कार्यक्रम चरति !

प्रवक्ता ने कहा कि कोविड से बचाव के मद्देनजर टीकाकरण अत्यंत महत्वपूर्ण है और वर्तमान में प्रदेश के 23 जिलों में 18 से 44 आयु वर्ग के लोगों के टीकाकरण का कार्यक्रम चल रहा है !

राज्य सर्वकार: एक मई तः १८-४४ आयु वर्गस्य जनेभ्यः प्रथम चरणे लक्ष्मणनगरं, कर्णपुरं, वाराणसिम्, गोरक्षपुरं, प्रयागराजं, मेरठं बरेलिम् च् जनपदेषु टीकाकरण अभियानमारंभितः !

राज्‍य सरकार ने एक मई से 18-44 आयु वर्ग के लोगों के लिए पहले चरण में लखनऊ, कानपुर, वाराणसी, गोरखपुर, प्रयागराज, मेरठ और बरेली जिले में टीकाकरण अभियान शुरू किया !

यस्यानंतरम् द्वितीय चरणे १० मई तः राज्यस्य सर्वाणि नगर निगम युक्तानि १७ जनपद मुख्यालयै: सह गौतमबुद्धनगरं जनपदेषु (संपूर्ण १८ जनपदानि) टीकाकरण आरंभितः !

इसके बाद दूसरे चरण में 10 मई से राज्य के सभी नगर निगम वाले 17 जिला मुख्यालयों समेत गौतमबुद्ध नगर जिले (कुल 18 जिले) में टीकाकरण शुरू किया !

तृतीय चरणे येन २३ जनपदेषु विस्तारितं ! मुख्यमंत्री अधुना प्रदेशस्य सर्वेषु जनपदेषु १८- ४४ आयु वर्गस्य जनानां टीकाकरणस्य निर्देशं दत्ता: !

तीसरे चरण में इसे 23 जिलों में विस्‍त‍ारित कर दिया गया ! मुख्यमंत्री ने अब प्रदेश के सभी जिलों में 18-44 आयु वर्ग के लोगों के टीकाकरण के निर्देश दिये हैं !

सर्वकारी कथनस्यानुसारम् राज्यस्य सर्वेषु जनपदेषु ४५ वर्ष तः उपर्या: जनानां टीकाकरण अभियानं तीव्रताया चरति शनिवासरमेव च् कोविड टीकानां १ कोटि ६२ लक्षतः अधिकम् औषधमात्रा दत्तानि !

सरकारी बयान के अनुसार राज्‍य के सभी जिलों में 45 वर्ष से ऊपर के लोगों का टीकाकरण अभियान तेजी से चल रहा है और शनिवार तक कोविड टीके की 1 करोड़ 62 लाख से अधिक खुराक दी जा चुकी है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...
Exit mobile version