वाराणस्यां अराजक तत्वानि शिवलिंगम् त्रोटितानि, जनेषु आक्रोशम्, अवसरे आरक्षकः नियुक्तं ! वाराणसी में अराजक तत्वों ने शिवलिंग को तोड़ा, लोगों में आक्रोश, मौके पर पुलिस तैनात !

Date:

वाराणस्यां अराजक तत्वभिः शिवलिंगम् त्रोटनस्य प्रकरणम् संमुखमागतमस्ति ! घटना चोलापुरारक्षि स्थान क्षेत्रस्यास्ति, यत्र पलहीपट्टी स्थितं प्राचीन शिवमंदिरे स्थितं शिवलिंगम् त्रोटितमस्ति !

वाराणसी में अराजक तत्वों द्वारा शिवलिंग को तोड़ने का मामला सामने आया है ! घटना चोलापुर थाना क्षेत्र की है, जहां पलहीपट्टी स्थित प्राचीन शिवमंदिर में स्थित शिवलिंग को तोड़ दिया गया है !

श्रावणस्य द्वितीय सोमवासरे ब्रह्मबेलायां मंदिरे दर्शनाय पूजनाय जलाभिषेकाय च् प्राप्ता महिला भक्त खंडितं शिवलिंगम् दर्शित्वाक्रोशिता भविता ! इति सूचनायां आर्श्वपार्श्वस्य जनानां सम्मर्द: एकत्रिताः !

सावन के दूसरे सोमवार पर अलसुबह मंदिर में दर्शन पूजन और जलाभिषेक के लिए पहुंची महिला भक्त टूटा शिवलिंग देखकर आक्रोशित हो गई ! इस सूचना पर आसपास के लोग की भीड़ जमा हो गई !

जनेषु बहवः आक्रोशम् परिलक्षिताः ! सूचनाळब्धरेव अवसरे प्राप्त: आरक्षकः जनान् उपदेशित्वा शांतम् कारितमस्ति ! आरक्षकः जनानाश्वासनम् दत्तमस्ति ! तत शीघ्रतिशीघ्रमराजक तत्वान् बंधनम् करिष्यते !

लोगों में जमकर आक्रोश देखा गया ! सूचना मिलते ही मौके पर पहुंची पुलिस ने लोगों को समझा बुझा कर शांत कराया है ! पुलिस ने लोगों को आश्वासन दिया है कि जल्द से जल्द अराजक तत्वों को गिरफ्तार कर लिया जाएगा !

मान्यते तताराजक तत्वानि अशांति प्रसारस्योद्देश्येण शिवमंदिरस्य शिवलिंगम् त्रोटितमस्ति ! यद्यपि क्षेत्रीय जनानां धैर्येणारक्षकस्य च् सक्रियताया स्थितिम् असाधु कर्ता: विचार्यम् साफल्यं नालभत् ! वस्तुतः आरक्षकः प्रकरणस्यान्वेषणे संलग्नमस्ति !

माना जा रहा है कि अराजक तत्वों ने अशांति फैलाने के उद्देश्य से शिव मंदिर के शिवलिंग को तोड़ा है ! हालांकि क्षेत्रीय लोगों के धैर्य और पुलिस की सक्रियता से माहौल खराब करने वाले मंसूबे कामयाब नहीं हो पाए ! फिलहाल पुलिस मामले की जांच में जुट गई है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version