ब्रह्मऋषि नगरे मुस्लिम समुदायस्य बसयान् चालक: अमरनाथ यात्रिभिः कृतः अभद्रता ! दर्शयतु बंधुत्वं !बहराइच में मुस्लिम समुदाय के बस ड्राइवर ने अमरनाथ यात्रियो से की अभद्रता ! दिखाओ भाईचारा !

Date:

ब्रह्मऋषि नगरात् १३ वर्षभिः बाबा अमरनाथस्य यात्रा गन्तुकाः अमरनाथ यात्रा संघ ब्रह्मऋषि नगरस्य ३० तीर्थयात्रिण: अद्य ब्रह्मऋषि नगर रोडवेज बसयाने यूपी ४० टी ५६५७ तिष्ठा: तु बसयान् चालक; यत् स्व दूषित मानसिकतायाः परिचयं दत्तन् बसयान् चालने न कर्तुमारम्भिष्यति !

बहराइच से बीते 13 वर्षों से बाबा अमरनाथ की यात्रा जाने वाले अमरनाथ यात्रा संघ बहराइच के 30 तीर्थयात्री आज बहराइच रोडवेज बस UP 40 T 5657 में बैठ गए लेकिन बस चालक जो अपनी दूषित मानसिकता का परिचय देते हुये बस ले जाने में आनाकानी करने लगे !

कुत्रचित बसयान् स्टार्ट भवतैव सर्वा: देवोद्घोषम् कर्तुमारंभिताः स्म तर्हि चालक: कथिष्यते बुकिंग इत्याः बसयानम् नास्ति यत् मस्तकं कुंकुमम् भगवा धौतवस्त्रम् धारित्वा देवोद्घोषम् करोति ! बसयान् परिचालक: स्पष्टताया पृथक भूमिकायां तिष्ठ: तमपि कश्चित सहाय्य न कृतवान !

क्योंकि बस स्टार्ट होते ही सभी ने जयकारा लगाना शुरू कर दिया था तो ड्राइवर कहने लगा बुकिंग की बस नही है जो टीका और भगवा गमछा पहन कर जयकारा लगा रहे है ! बस कंडक्टर एकदम तटस्थ भूमिका में बैठा रहा उसने भी कोई सहयोग नही किया !

बहवः कालमेव निवेदनस्यानन्तरमपि यदा बसयानम् अग्रम् न चालित: तर्हि सर्वा: यात्रिण: पीड़ितं भूत्वा द्वितीय बसयाने यात्राम् कृता: अस्यैव कारणम् २ तीर्थयात्रिणम् घातमागतौ १ जनस्य झोला इति तस्मिन् रमितम् ! सर्वानां तीर्थयात्रिणाम् शासनेण याचनामस्ति तत इति बसयान् चालके परिचालके च् तीक्ष्ण कार्यवाहिम् करोतु !

बहुत देर तक निवेदन के बाद भी जब बस टस से मस न हुई तो सभी यात्रियों ने मजबूर होकर दूसरे बस में यात्रा की इसी भाग दौड़ में 2 तीर्थयात्रियों को चोट आयी 1 व्यक्ति का झोला उसी में रह गया !
सभी तीर्थयात्रियों की शासन प्रशासन से मांग है कि इस बसचालक और कंडक्टर पर कड़ी कार्यवाही करे !

साभार मीडियाकर्मी बहराइच जतिन यज्ञसेनी

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version