राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

Date:

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस् राजकुमारः देशस्य राज्ञां महाराजानां च अपमानम् अकरोत्।

देश के राजा-महाराजाओं पर विवादास्पद टिप्पणी को लेकर प्रधानमंत्री नरेंद्र मोदी ने कांग्रेस नेता राहुल गाँधी पर हमला बोला है ! पीएम मोदी ने राहुल गाँधी का नाम लिए बिना कहा कि कांग्रेस के शहजादे देश के राजा-महाराजाओं का अपमान करते हैं !

केरलस्य वायनाड्-क्षेत्रात् विजयं प्राप्तुं काङ्ग्रेस्-पक्षः निषेधितस्य इस्लामिस्ट् सङ्घटनस्य पी. एफ्. ऐ. इत्यस्य साहाय्यं स्वीकृतवान् इति अपि सः आरोपितवान्। कर्णाटकस्य बेल्गाम् (बेलगावी) इत्यत्र जनसभां सम्बोधयन् सः अवदत्, काङ्ग्रेस्-राजकुमारः अस्माकं राज्ञां महाराजानां च योगदानं न स्मर्यति!

उन्होंने यह भी आरोप लगाया कि केरल के वायनाड सीट से जीतने के लिए कांग्रेस ने प्रतिबंधित इस्लामी संगठन PFI की मदद ली ! कर्नाटक के बेलगाम (बेलगावी) में एक जनसभा को संबोधित करते हुए कहा, कांग्रेस के शहजादे को हमारे राजा-महाराजाओं के योगदान याद नहीं आते हैं !

ते वोट्-ब्याङ्क्-राजनीतेः कृते राजानां महाराजानां विरुद्धं वक्तुं साहसः कुर्वन्ति, तथा च नवाबानां, बादशाहानां, सुल्तानानां च विरुद्धं एकमपि पदं वक्तुं तेषां शक्तिः नास्ति! आक्रमणकारिणां मुघल्-जनानाम् उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत्, “काङ्ग्रेस्-पक्षः औरङ्गजेबस्य अत्याचारं न स्मर्यते, यः अस्माकं शतशः देवालयान् ध्वंसम् अकरोत्, अपवित्रं कृतवान्!

ये वोट बैंक की राजनीति के लिए राजा महाराजाओं के खिलाफ बोलने की हिम्मत करते हैं और नवाबों, बादशाहों और सुल्तानों के खिलाफ एक शब्द बोलने की ताकत नहीं है ! आक्रमणकारी मुगलों की चर्चा करते हुए प्रधानमंत्री ने कहा, कांग्रेस को औरंगजेब के अत्याचार याद नहीं आते, जिसने हमारे सैकड़ों मंदिरों को तोड़ा, अपवित्र किया !

औरङ्गजेबस्य वैभवसमृद्धिं कुर्वतां दलैः सह काङ्ग्रेस्-पक्षः आनन्देन संयुज्यते! ते विस्मृतवन्तः ये अस्माकं तीर्थस्थानानि ध्वंसम् अकुर्वन्, लुण्ठितवन्तः, गोः मारितवन्तः! वस्तुतः लोकसभा-निर्वाचन-प्रचारस्य समये राहुलगान्धी वर्यः देशस्य राज्ञां महाराजानां च विरुद्धं आक्षेपार्हम् भाषणं कृतवान् आसीत्।

कांग्रेस औरंगजेब की गुणगान करने वाली पार्टियों के साथ खुशी से गठबंधन करती है ! ये भूल गए, जिन्होंने हमारे तीर्थों को तहस-नहस किया, लूटपाट किया, गौ हत्याएँ कीं ! दरअसल राहुल गाँधी ने लोकसभा चुनावों के प्रचार के दौरान देश के राजा-महाराजाओं पर आपत्तिजनक टिप्पणी की थी !

सः उक्तवान्, एतत् राज्ञां महाराजानां च शासनम् आसीत्! यत् किमपि ते कर्तुम् इच्छन्ति स्म, तत् ते अकुर्वन्! कस्मिंश्चित् भूमेः आवश्यकता आसीत्, ते तान् अपहारितवन्तः। एतत् वीडियो सामाजिकमाध्यमेषु वैरल् भवति! इदानीं तस्य वक्तव्यं पि. एम्. मोदी इत्यनेन आक्रमितम्!

उन्होंने कहा था, राजाओं-महाराजाओं का राज था ! जो भी वो चाहते थे, कर देते थे ! किसी की जमीन चाहिए होती थी, उसे उठाकर ले जाते थे ! इसका वीडियो सोशल मीडिया पर खूब वायरल हो रहा है ! अब उनके इस बयान पर पीएम मोदी ने हमला बोला है !

“यदा बेङ्गलूरु-नगरस्य केफ़े-मध्ये विस्फोटः अभवत् तदा काङ्ग्रेस्-पक्षः तत् गम्भीरतया न गृहीतवान्। न केवलं एतावत्, काङ्ग्रेस्-पक्षः, मतानां कृते, पी. एफ्. ऐ. इति भयोत्पादनस्य आश्रयदात्री राष्ट्रविरोधी-संस्थां मोदी-सर्वकारेण प्रतिषिद्धम्।

रामेश्वर ब्लास्ट की चर्चा करते हुए पीएम ने कहा, जब बेंगलुरु के कैफे में बम धमाका हुआ, तभी कांग्रेस ने गंभीरता से नहीं लिया ! यही नहीं, कांग्रेस ने वोट के लिए पीएफआई, जो आतंकवाद को पनाह देने वाला देश विरोधी संगठन है, जिस पर मोदी सरकार ने प्रतिबंध लगा दिया है !

काङ्ग्रेस्-पक्षः एतादृशानां पी. एफ्. ऐ-भयोत्पादक-सङ्घटनानां रक्षणे व्यग्रः अस्ति, केवलं वायनाड्-नगरे एकं स्थानं प्राप्तुं! प्रधानमन्त्री मोदी अवदत् यत् काङ्ग्रेस् सर्वकारः तुष्टिकरणं प्राधान्यम् ददति इति। तेषां कृते नेहा इत्यादीनां कन्यानां जीवनस्य मूल्यं नास्ति! ते केवलं स्वमतकोषस्य विषये चिन्तिताः सन्ति!

कांग्रेस सिर्फ एक सीट वायनाड जीतने के लिए ऐसे पीएफआई आतंकी संगठन का बचाव करने में लगी है ! पीएम मोदी ने कहा कि कांग्रेस की सरकार तुष्टिकरण को प्राथमिकता देती है ! उनके लिए नेहा जैसी बेटियों की जिंदगी की कोई कीमत नहीं है ! उनको सिर्फ अपनी वोटबैंक की चिंता है !

नेहा हीरेमठः कर्णाटकस्य काङ्ग्रेस्-सदस्यस्य निरञ्जन् हीरेमथस्य पुत्री अस्ति। तदा हीरेमठ्-वर्यः तत् लव्-जिहाद् इति उक्तवान्, परन्तु काङ्ग्रेस्-पक्षः तत् प्रेमकथा इति अवोचत्! प्रधानमन्त्री मोदी अवदत्, “यदा भारतं अग्रे गमिष्यति! यदा भारतं सुदृढं भवति, तदा प्रत्येकः भारतीयः प्रसन्नः भवति!

बता दें कि कर्नाटक के कांग्रेस पार्षद निरंजन हिरेमथ की बेटी नेहा की सरेआम हत्या फयाज ने कर दी थी ! तब हिरेमथ से इसे लव जिहाद बताया था, लेकिन कांग्रेस ने इसे लव स्टोरी कहा था ! प्रधानमंत्री मोदी ने कहा कि भारत जब आगे बढ़ता है ! भारत जब मजबूत होता है तो हर भारतीय खुश होता है !

परन्तु काङ्ग्रेस्-पक्षः राष्ट्रहितात् एतावत् दूरं गतः अस्ति! परिवारः एतावत् हितेन बद्धः अस्ति यत् देशस्य हितस्य उपलब्धीः न रोचते! “ई. वी. एम्. इत्येतान् प्रश्नबाधित्वा काङ्ग्रेस्-पक्षः लोकतन्त्रं प्रश्नबाधितवान्।

लेकिन कांग्रेस देशहित से इतना दूर हो चुकी है ! परिवार हित में इतना उलझ गई है कि उसे देशहित की उपलब्धियाँ अच्छी नहीं लगती है ! उन्होंने कहा कि EVM पर सवाल उठाकर कांग्रेस ने लोकतंत्र पर सवाल उठाया है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

किं हिन्दु-पुत्री सलार् इत्यस्य पुत्रस्य विरुद्धं स्पर्धां कर्तुं न शक्नोति ? क्या सालार के बेटे के खिलाफ चुनाव भी नहीं लड़ सकती एक हिंदू...

२०२४ लोकसभानिर्वाचनस्य चतुर्थः चरणः सोमवासरे (मे १३, २०२४) ९६ आसनेषु अभवत्, येषु एकः हैदराबाद् आसीत्! तेलङ्गाना-राज्यस्य राजधानी ए....

मोईन शेख: एकस्याः महिलायाः यौनशोषणम् अकरोत्, ततः तां धर्मान्तरणं कर्तुम् आदिष्टवान् ! मोईन शेख ने किया महिला का यौन शोषण, फिर धर्मांतरण करने को...

मध्यप्रदेशस्य इन्दौर्-नगरे मोईन् अली नामकः पुरुषः दीर्घकालं यावत् एका महिलां लैङ्गिकरूपेण शोष्य तस्याः मतं परिवर्तयितुं बलात्कृतवान्। यदि सा...

बंगे हुंकारयत् पीएम मोदिन्, मेलित्वा रोदितुं अरभन् महिला: ! बंगाल में गरजे PM मोदी, मिल कर रोने लगीं महिलाएँ !

रविवासरे (मे १२ ,२०२४) प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा निर्वाचनस्य प्रचारार्थं पश्चिमवङ्गस्य बैराक्पूर्, हुग्ली च प्राप्तौ। प्रधानमन्त्रीं...

अङ्कित् मीना इत्ययं सल्मान् खान् इत्यनेन तस्य मित्रैः च क्रूरतया मारितः आसीत्। इदमेव भीम्-मीम् अस्ति ? सलमान और उसके साथियों ने की अंकित मीणा...

रविवासरे (मे १२, २०२४) अङ्कित् अथवा नीलू मीना इत्यस्य मृतशरीरं राजस्थानस्य गङ्गापुरनगरे रिक्तस्थाने प्राप्तम्। २७ वर्षीयस्य मृतस्य मुखस्य,...
Exit mobile version