एजाज खानम् एनसीबी प्रतिबंधितभैषजं अभियोगे बंधने ग्रहीत: ! एजाज खान को NCB ने ड्रग केस में हिरासत में लिया !

Date:

बॉलीवुड अभिनेता एजाज खानस्य नाम प्रतिबंधितभैषजं संबंधित प्रकरणे संमुखम् आगत: ! अभिज्ञानस्यानुरूपम् नारकोटिक्स कंट्रोल ब्यूरो अभिनेताम् बंधने ग्रहितम् !

बॉलीवुड अभिनेता एजाज खान का नाम ड्रग्स संबंधित मामले में सामने आया है ! जानकारी के मुताबिक नारकोटिक्स कंट्रोल ब्यूरो ने एक्टर को हिरासत में लिया है !

बॉलीवुड प्रतिबंधितभैषजं अभियोगे प्रतिबंधितभैषजं विक्रेता शादाब बटाटायाः बंधनस्यानंतरम् अभिनेता एजाज खानस्य नाम संमुखमागतः स्म ! अद्य एजाज खान: राजस्थानतः मुंबई पुनरागत: एनसीबी च् तेन बंधने ग्रहीतम् !

बॉलीवुड ड्रग्स केस में ड्रग पेडलर शादाब बटाटा की गिरफ्तारी के बाद अभिनेता एजाज खान का नाम सामने आया था ! आज एजाज खान राजस्थान से मुंबई लौटे और एनसीबी ने उन्हें हिरासत में ले लिया है !

भवतः ज्ञापयन्तु एनसीबी मुम्बै: सर्वात् वृहद प्रतिबंधितभैषजं विक्रेता फारुख बटाटायाः पुत्र शादाब बटाटाम् पूर्व दिवसानि बंधनम् कृतः स्म लगभगम् २ कोटि रूप्यकस्य प्रतिबंधितभैषजं अनुप्राप्ति: कृतं स्म !

आपको बता दे एनसीबी ने मुंबई के सबसे बड़े ड्रग्स सप्लायर फारूख बटाटा के बेटे शादाब बटाटा को पिछले दिनों गिरफ्तार किया था और करीब 2 करोड़ रुपये की ड्रग्स बरामद की थी !

शादाब बटाटायाम् मुम्बै: बॉलीवुड प्रसिद्धान् प्रतिबंधितभैषजं विक्रयस्यारोपमस्ति ! बहु दिवसेभ्यः बॉलीवुड इत्ये प्रतिबंधितभैषजस्य प्रकरणम् बहु बर्धितुम् दृश्यन्ते !

शादाब बटाटा पर मुंबई की बॉलीवुड सेलेब्रिटीज को ड्रग्स सप्लाई करने का आरोप है ! काफी दिनों से बॉलीबुड में ड्रग्स के मामले बहुतायत बढ़ते नजर आ रहें हैं !

एजाज खान: चलचित्रानामतिरिक्त सजीव कार्यक्रम बिग बॉस सप्तम् चक्रे दृष्टिम् आगतः स्म ! सः कार्यक्रमे वाइल्ड कार्ड इति प्रवेशं ग्रहित: स्म ! अनंतरे सः अष्टम् चक्रे अपि प्रवेशं ग्रहित: स्म !

एजाज खान फिल्मों के अलावा रियलिटी शो बिग बॉस सीजन 7 में नजर आए थे ! उन्होंने शो में वाइल्ड कार्ड एंट्री ली थी ! बाद में उन्होंने सीजन 8 में भी एंट्री ली थी !

सः गृहस्याभ्यांतरं सर्वात् अधिकम् चर्चित: विवादित: च् प्रसिद्धजने एके रमित: स्म ! सः कतिपय दूरदर्शन कार्यक्रमेषु चलचित्रेषु च् अभिनयम् कृतः ! यस्मिन् रक्त चरित, बंधु, अल्लाह के बंदे, रक्त चरित-२ तुझे सलाम इंडिया सम्मिलतानि सन्ति !

वह घर के अंदर सबसे ज्यादा चर्चित और विवादित सेलिब्रिटी में एक रहे थे ! उन्होंने कई टीवी शो और फिल्मों में अभिनय किया है ! इनमें रक्त चरित, बंधु, अल्लाह के बंदे, रक्त चरित-2, तुझे सलाम इंडिया शामिल हैं !

अयम् तैवाभिनेतास्ति येन हिंदू धर्मम् गृहित्वा कतिपय विवादित: टिप्पणिका अपि कृतः स्म ! इदृशान् जनान् अंततः भारत सरकारः स्व स्कंधे तिष्ठवा किं वहति ?

यह वही अभिनेता है जिसने हिंदू धर्म को लेकर कई विवादित टिप्पणी भी की थी ! ऐसे लोगों को आखिर भारत सरकार अपने कंधे पर बिठाकर क्यों ढो रही है ?

एजाज खान: यथा जनान् त्वरित प्रतिबंधितं करणीय:, कुत्रचित एतानां जनानां शिक्षिताः ज्ञानेन नव वंशा: असाधु भवति !

एजाज खान जैसे लोगों को तुरंत प्रतिबंधित कर देना चाहिए, क्योंकि इन लोगों के सिखाये ज्ञान से नई पीढ़ी खराब हो रही है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version