सुशांत सिंह राजपूतस्य मृत्यु प्रकरणे आरक्षकम् ळब्धवान् दृढ़साक्ष्यं:-देवेंद्र फडणवीस: ! SSR की मौत मामले में पुलिस को मिले ठोस सबूत:-देवेंद्र फडणवीस !

Date:

बॉलीवुड अभिनेता सुशांत सिंह राजपूतस्य मृत्यो: त्रीणि वर्षाणि अनंतरम् महाराष्ट्रस्य वर्तमानोप-मुख्यमंत्री देवेंद्र फडणवीस: अस्मिन् प्रकरणे वृहतभिज्ञानम् दत्तवान् ! मीडिया इत्या वार्ता कृतन् देवेंद्र फडणवीस: ज्ञाप्तवान् तत सुशांत सिंह राजपूतस्य मृत्यु प्रकरणे जनाः केचन साक्ष्यमारक्षकम् प्रदत्तवन्तः !

बॉलीवुड अभिनेता सुशांत सिंह राजपूत की मौत के 3 साल बाद महाराष्ट्र के वर्तमान उप-मुख्यमंत्री देवेंद्र फडणवीस ने इस मामले में बड़ा अपडेट दिया है ! मीडिया से बात करते हुए देवेंद्र फडणवीस ने बताया कि सुशांत सिंह राजपूत की मौत मामले में लोगों ने कुछ सबूत पुलिस को सौंपें हैं !

सद्य: तेषां विश्वसनीयतायाः अनुसंधानं क्रियते ! सः मीडिया इत्या: संमुखमयमपि अकथयत् तत अस्मिन् प्रकरणे अधुनापि केचनापि कथितुमेव निष्कर्षमेव वागमनम् शीघ्रता भविष्यति ! तु साक्ष्य संचित्वा यस्मिननुसंधानम् क्रियते !

फिलहाल उनकी विश्वसनीयता की जाँच की जा रही है ! उन्होंने मीडिया के सामने ये भी कहा कि इस मामले में अभी कुछ भी कहना या निष्कर्ष तक आना जल्दबाजी होगी ! लेकिन सबूत इकट्ठा करके इसमें जाँच की जा रही है !

महाराष्ट्रस्योपमुख्यमंत्री फडणवीस: दिशा सालियान्या: मृत्यु प्रकरणे अपि रिपब्लिक भारततः अकथयत् तताद्यापि अस्मिन् प्रकरणे अनुसंधानम् चलति अद्यापि च् पूर्णध्यानम् साक्ष्याणां प्रमाणिकतानुसंधाने अस्ति !

महाराष्ट्र उपमुख्यमंत्री फडणवीस ने दिशा सालियान की मौत मामले पर भी रिपब्लिक भारत से कहा कि अभी इस मामले में जाँच चल रही है और अभी सारा ध्यान सबूतों की प्रमाणिकता जाँचने पर है !

साक्षात्कारे सः ज्ञाप्तवान्, प्रथमतः उप्लब्धय् अभिज्ञानम् केवलं दुष्प्रचारेषु आधृतमासीत्, पुनः केचन जनाः दृढ़कथनम् कृतवान् तत तस्य पार्श्व प्रकरणे दृढ़साक्ष्यानि सन्ति ! तस्यानंतरम् यै: संपर्क: कृतवन्तः आरक्षकम् च् साक्ष्य प्रदत्तुं अकथयत् !

इंटरव्यू में उन्होंने बताया, पहले से उपलब्ध जानकारी केवल अफवाहों पर आधारित थी, फिर कुछ लोगों ने दावा किया कि उनके पास मामले में ठोस सबूत हैं ! उसके बाद इन लोगों से संपर्क किया गया और पुलिस को सबूत सौंपने के लिए कहा गया !

सम्प्रति येषां साक्ष्याणां प्रमाणिकतानुसंधानते ! सः साक्षात्कारे पालघरे अभवन् साधूनां हनने अपि वार्ता धृतवान् ! सः अवदत् ततायम् प्रकरणाधुनापि न्यायालये सन्ति ! पूर्ववर्ती सर्वकारः अस्याभियोगम् सीबीआई इतम् न प्रदत्तुं न्यायालये याचिका दत्तवान् स्म !

अब इन सबूतों की प्रमाणिकता जाँची जा रही है ! उन्होंने इंटरव्यू में पालघर में हुई साधुओं की हत्या पर भी बात रखी ! वह बोले कि ये मामला अब भी कोर्ट में हैं ! पिछली सरकार ने इस केस को सीबीआई को न सौंपने के लिए कोर्ट में हलफनामा दिया था !

तु अहमस्मिन् प्रकरणे स्वानुसंधानम् कृतवान् ळब्धवान् च् तत काळमारक्षकः अभियोगस्य सम्यक् रूपेणानुसंधानमेव न कृतमासीत् ! अतएव ताः अस्याभियोगाय न्यायालयं अपि गतवन्तः प्रकरणम् च् सीबीआई इतम् प्रदत्तस्य याचना कृतवन्तः !

लेकिन हमने इस मामले पर अपनी जाँच की और पाया कि उस समय पुलिस ने केस की सही से पड़ताल ही नहीं की थी ! इसलिए वो लोग इस केस के लिए कोर्ट भी गए और मामले को सीबीआई को सौंपने की गुहार लगाई !

सः अयमपि अकथयत् येषां प्रकरणानां अनुसंधाने यति काळम् गतवान् इदम् चिंतनस्य विषय: अस्ति कुत्रचितारोपिन: यस्य लाभम् उत्थायितुं शक्नोन्ति ! कुत्रचित् यथा-यथा काळं गच्छति आरोपिन: साक्ष्यं विलोपितुं शक्नोन्ति, तानि नष्ट इति कर्तुं शक्नोन्ति पुनः च् तस्य मूल्यं संपादितुं शक्नोति ! तु पुनः अपि तस्य सर्वकारः सत्यमेव प्राप्तुं दृढ़: प्रतिबद्ध: चस्ति !

उन्होंने ये भी कहा कि इन मामलों की जाँच में जितना समय लगा ये चिंता का विषय है क्योंकि आरोपित इसका फायदा उठा सकते हैं ! क्योंकि जैसे-जैसे टाइम बीतता है आरोपित सबूत मिटा सकते हैं, उन्हें नष्ट कर सकते हैं या फिर उनकी वैल्यू खत्म हो सकती है ! लेकिन फिर भी उनकी सरकार सत्य तक पहुँचने के लिए दृढ़ और प्रतिबद्ध है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

पाणिग्रहणस्य कुचक्रम् दत्वा भोपालतः केरलम् नयवान्, इस्लाम स्वीकरणस्य भारम् कर्तुम् अरभत् ! शादी का झाँसा दे भोपाल से केरल ले गया, इस्लाम कबूलने का...

मध्यप्रदेशस्य राजधानी भोपाल्-नगरस्य एका हिन्दु-बालिका विवाहस्य प्रलोभनेन राजा खान् इत्यनेन केरल-राज्यं नीतवती। कथितरूपेण, इस्लाम्-मतं स्वीकृत्य कल्मा-ग्रन्थं पठितुं दबावः...

कमल् भूत्वा, कामिल् एकः हिन्दु-बालिकाम् वशीकृतवान्, ततः एकवर्षं यावत् तां ब्ल्याक्मेल् कृत्वा यौनशोषणम् अकरोत्! कमल बनकर कामिल ने हिंदू लड़की को फँसाया, फिर ब्लैकमेल...

उत्तरप्रदेशस्य मुज़फ़्फ़र्नगर्-नगरस्य कामिल् नामकः मुस्लिम्-बालकः स्वस्य नाम मतं च प्रच्छन्नं कृत्वा इन्स्टाग्राम्-इत्यत्र हिन्दु-बालिकया सह मैत्रीम् अकरोत्। ततः सः...

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...
Exit mobile version