राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! राष्ट्रपति रामनाथ कोविंद की हालत स्थिर !

Date:

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: अस्ति तेन च् अग्रस्य स्वास्थ्यान्वेषणाय एम्स आनित:, तत्र भौमवासरम् तस्य शल्यक्रियायाः भवितुम् शक्नोति !

राष्ट्रपति रामनाथ कोविंद की हालत स्थिर है और उन्हें आगे की जांच के लिये एम्स ले जाया गया है, जहां मंगलवार को उनकी बाइपास सर्जरी की जा सकती है !

राष्ट्रपति भवनस्य कथने अयम् अभिज्ञानम् दीयते, राष्ट्रपति भवनम् कथितः नियमित चिकित्सानुसंधानस्यानंतरम् चिकित्सकै: राष्ट्रपति महोदयस्य परिचर्या क्रियते ! तस्य स्वास्थ्य स्थिर: अस्ति एवं विशेषज्ञा: तस्य परिचर्या कुर्वन्ति !

राष्ट्रपति भवन के बयान में यह जानकारी दी गई है,राष्ट्रपति भवन ने कहा नियमित मेडिकल जांच के बाद डॉक्टरों द्वारा राष्ट्रपति महोदय की देखरेख की जा रही है ! उनकी हालत स्थिर है एवं विशेषज्ञ उनकी देखरेख कर रहे हैं !

कथनस्यानुसारम् राष्ट्रपति रामनाथ कोविंदम् २७ मार्च इत्यस्य मध्यान्हम् इंद्रप्रस्थ स्थित: एम्स आनीतम् ! अनुसंधानस्यानंतरम् चिकित्सकानि तेन शल्यक्रिया कारयस्य उपदेशतानि, यत् ३० मार्च इतम् प्रातःकाले भवस्य सम्भावनामस्ति !

बयान के अनुसार राष्ट्रपति रामनाथ कोविंद को 27 मार्च की दोपहर को दिल्ली स्थित एम्स ले जाया गया ! जांच करने के बाद डाक्टरों ने उन्हें बाइपास सर्जरी कराने की सलाह दी, जो 30 मार्च को सुबह में होने की संभावना है !

राष्ट्रपति रामनाथ कोविंदम् शुक्रवासरम् प्रातः वक्षे कष्टम् भवस्यानंतरम् स्वास्थ्यानुसंधानाय सैन्यस्य रिसर्च एंड रेफरल चिकित्सालयं आनीतम् स्म !

राष्ट्रपति रामनाथ कोविंद को शुक्रवार सुबह सीने में तकलीफ होने के बाद स्वास्थ्य जांच के लिये सेना के रिसर्च एंड रेफरल अस्पताल लाया गया था !

चिकित्सालयस्य चिकित्सावार्तायाम् कथितम्, राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! तेनाग्रस्यानुसंधानायाखिल भारतीयायुर्विज्ञान संस्थानम् प्रेषितम् !

अस्पताल के मेडिकल बुलेटिन में कहा गया है, राष्ट्रपति रामनाथ कोविंद की हालत स्थिर है ! उन्हें आगे की जांच के लिये एम्स (अखिल भारतीय आयुर्विज्ञान संस्थान) रेफर किया गया है !

नियमित चिकित्सानुसंधानस्यानंतरम् चिकित्सकै: राष्ट्रपति महोदयस्य परिचर्या क्रियते ! तस्य स्वास्थ्यस्य विषये अभिज्ञान नीतकाः सर्वा: शुभचिंतकान् प्रति राष्ट्रपति महोदय: साधुवादं ज्ञापित: !

नियमित मेडिकल जांच के बाद डॉक्टरों द्वारा राष्ट्रपति महोदय की देखरेख की जा रही है ! उनके स्वास्थ्य के विषय में जानकारी लेने वाले सभी शुभचिंतकों के प्रति राष्ट्रपति महोदय ने धन्यवाद व्यक्त किया है !

रक्षामंत्री राजनाथ सिंह: शुक्रवासरम् राष्ट्रपतिण: स्वास्थ्यस्याभिज्ञानम् नीतुम् सैन्यस्य रिसर्च एंड रेफरल चिकित्सालयम् गतवान स्म !

रक्षा मंत्री राजनाथ सिंह शुक्रवार को राष्ट्रपति के स्वास्थ्य की जानकारी लेने के लिए सेना के रिसर्च एंड रेफरल अस्पताल गए थे !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version