32.9 C
New Delhi

spiritualism

बंगे हुंकारयत् पीएम मोदिन्, मेलित्वा रोदितुं अरभन् महिला: ! बंगाल में गरजे PM मोदी, मिल कर रोने लगीं महिलाएँ !

रविवासरे (मे १२ ,२०२४) प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा निर्वाचनस्य प्रचारार्थं पश्चिमवङ्गस्य बैराक्पूर्, हुग्ली च प्राप्तौ। प्रधानमन्त्रीं मिलित्वा ते भावपूर्णाः अभवन्! ते मोदी-मोदी, जय् श्री राम् इति घोषणं...

अङ्कित् मीना इत्ययं सल्मान् खान् इत्यनेन तस्य मित्रैः च क्रूरतया मारितः आसीत्। इदमेव भीम्-मीम् अस्ति ? सलमान और उसके साथियों ने की अंकित मीणा...

रविवासरे (मे १२, २०२४) अङ्कित् अथवा नीलू मीना इत्यस्य मृतशरीरं राजस्थानस्य गङ्गापुरनगरे रिक्तस्थाने प्राप्तम्। २७ वर्षीयस्य मृतस्य मुखस्य,...

फहाद फाजिलस्य मलयाळम् चलच्चित्रं आवेशमे अधिकृतभाषायाः हिन्दीभाषायाः अपमानम् अकरोत् ? फहाद फाजिल की मलयालम फिल्म आवेशम में राजभाषा हिंदी का अपमान ?

मलयाळम्-चलच्चित्रस्य अवेशम् इत्यस्मिन् एकस्मिन् दृश्ये हिन्दीभाषायाः अपमानः कृतः इति आरोपः कृतः अस्ति। दक्षिणभारते केचन तत्त्वानि हिन्दीभाषायाः आरोपं कृत्वा...

सलमानः एकं हिन्दु-बालिकाम् लव्-जिहाद् इत्यस्मिन् वशीकृत्य, तां ब्ल्याक्मेल् कृत्वा, लक्षान् अपहारयत्! सलमान ने हिंदू लड़की को लव जिहाद में फंसाकर, ब्लैकमेल कर लाखों वसूले...

कथितेन लव्-जिहाद् इत्यस्य प्रकरणे राजस्थानस्य जयपुरनगरे आरक्षकैः सल्मान् खान् गृहीतः अस्ति। सः अष्टमः असफलः अस्ति, परन्तु चरवाण्याः आपणं...

अयोध्या राममन्दिरात् भगवान् रामस्य मूर्तिः निष्कासयिष्यते-कांग्रेस नेता नाना पटोले ! अयोध्या राम मंदिर से हटेगी रामलला की मूर्ति-कांग्रेस नेता नाना पटोले !

महाराष्ट्र-काङ्ग्रेस्-पक्षस्य अध्यक्षः नाना पटोले इत्येषः अयोध्यायां राममन्दिरस्य विषये स्वस्य भाषणेन विवादम् उदपादयत् ! यदा काङ्ग्रेस् पक्षः सत्तां प्राप्स्यति...
spot_img

बरसाना-नंदगांव की विश्व प्रसिद्ध लट्ठमार होली.

Trunicle reporter (Mathura): बरसाना-नंदगाँव की विश्वप्रसिद्ध लठामार होली का बहुत ही भव्य आयोजन किया गया,सम्पूर्ण विश्व भर से श्र्धालुओं की भीड़ रही और नंदगाँव से...

एक प्रेम दीवानी…एक दरस दीवानी!

एक थे कृष्ण!परमावतार!योगेश्वर श्री कृष्ण! एक थी राधा!बरसाना गांव की अनिध्यसुन्दरी! योगेश्वर श्रीकृष्ण की प्रेमिका, योगेश्वर की योगिनी शक्ति! राधा ने कृष्ण को टूटकर प्रेम...

माता सती से जुड़े 51 शक्तिपीठ – भारतीय उपमहाद्वीप में स्तिथ

1. - हिंगलाज:- कराची से 125 किमी दूर है। यहां माता का ब्रह्मरंध (सिर) का ऊपरी भाग गिरा था। इसकी शक्ति - कोटरी (भैरवी...
spot_img