35.7 C
New Delhi

पुस्तक समीक्षा

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य यौनकलापस्य वीडियो इत्यस्य अन्वेषणस्य आदेशं दत्तवान्। आयोगः अवदत् यत् हसन्-नगरस्य महान्...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...
spot_img

नेहा उपरि ३० सेकेण्ड्-मध्ये १४ प्रावश्यं प्रहारिता, कण्ठस्य शिराः अकर्तयत् ! नेहा पर 30 सेकेंड में 14 बार चाकू से वार, काट डाली गले...

कर्णाटकस्य हुब्ली-नगरे फयाज इत्यनेन नेहा हीरेमठ्-इत्यस्याः छुरिकाघातेन अहनत् ! नेहा प्रकाश्यदिवसे क्रूरतया मारिता आसीत्! अधुना अस्मिन् प्रकरणे नेहा-वर्यस्य शवपरीक्षा-प्रतिवेदनम् आगतम् यस्मिन् अस्य हत्यायाः क्रूरतायाः...

ज्ञानवापिम् मस्जिद कथनं अतात्त्विक:, यस्मिन् त्रिशिखम् देव मूर्तय:-सीएम योगिन् ! ज्ञानवापी को मस्जिद कहना गलत, इसमें त्रिशूल, देव प्रतिमाएँ-CM योगी !

उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: वाराणसी स्थितं ज्ञानवापिम् गृहीत्वा स्पष्ट: कृतवान् ततेदम् मस्जिद नास्ति ! सः अकथयत् तत यस्मिन् त्रिशूलम् सहितं हिंदू धर्मस्यान्यानि परिचयं...

अदने से ‘कम्युनिस्ट चीन’ का सच जानना है तो पढ़िए प्रो. कुसुमलता केडिया की पुस्तक ‘कम्युनिस्ट चीन अवैध अस्तित्व’

पुस्तक का नाम: कम्युनिस्ट चीन अवैध अस्तित्व लेखिका: प्रो. कुसुमलता केडिया प्रकाशक: प्रभात प्रकाशन, दिल्ली पृष्ठ: 190 मूल्य: 300 (प्रिंट)  बिना अस्त्र-शस्त्रों के कोई भी युद्ध नहीं लड़ा जा...

‘आर्य (श्रेष्ठ) भारत’ पुस्तक के माध्यम से इंद्र सिंह डोगरा ने भारत को भारत की दृष्टि से समझाने का एक उत्कृष्ट शोधपरक प्रयास किया...

ऐसा कहते हैं कि भविष्य वर्तमान पर टिका होता है और वर्तमान अतीत के अनुभवों पर। अतीत के अनुभव ही इतिहास कहलाते हैं। इतिहास...
spot_img