26.1 C
New Delhi

पुस्तक समीक्षा

हरदोई इत्यां एकं इक्षु त्रोटने मुस्लिम युवक: कृतवान् हिंदू बालकस्य निर्दयतया हननम् ! हरदोई में एक गन्ना तोड़ने पर मुस्लिम युवक ने की हिंदू...

उत्तरप्रदेशस्य हरदोई जनपदे इक्षो: क्षेत्रे १५ वर्षीय: बालकस्य वधस्यारक्षकः रहस्योद्घाटनम् कृतन् एकं आरोपिम् बंधनम् कृतवान् ! आरोपिन् मुकेशेण क्षेत्रतः इक्षु त्रोटनस्य कारणेन हनस्य प्रकरणम् कृतवान् स्म ! उत्तर प्रदेश के...

उन्नावस्य महादेव मंदिरे जावेदस्य घातम्, मानसिक विक्षिप्त ज्ञापने पुनः संलग्न्यत् मीडिया ! उन्नाव के महादेव मंदिर में जावेद का हमला, मानसिक विक्षिप्त बताने में...

उन्नावस्य बांगरमऊ इत्यां स्थितं बोधेश्वर महादेव मंदिरे मुस्लिम युवक: जावेद: श्रद्धालुसु घातम् कृत्वा तै: हनस्य प्रयत्न: कृतवान्, जावेद:...

बांग्लादेशम् कनाडाम् धिक्कारितं, अकथयत् अपराधिनः ददाति आश्रयं ! बांग्लादेश ने कनाडा को लताड़ा, कहा अपराधियों को देता है शरण !

श्रीलंकायाः अनंतरमधुना बंग्लादेशं कनाडायाः द्विगुणम् चरित्रमुदघाटयत् ! बांग्लादेशस्य वैदेश मंत्री एके अब्दुल मोमन: अकथयत् तत कनाडा हंतकानां गढ़मस्ति...

उज्जैने रक्तरंजिता याम् बालिकाम् भ्रमितुं सर्वे अपश्यन्, तस्या: गातम् गुरुकुलस्याचार्य: स्व वस्त्रेणाच्छादयत् स्म ! उज्जैन में खून से लथपथ जिस बच्ची को भटकते सबने...

द्वादश वर्षीया सा बालिका मध्यप्रदेशस्योज्जैने अर्धनग्नावस्थायां रक्तरंजिता बहूनि किलोमीटर एव भ्रमितुं रमति ! सर्वे तयापश्यन् तु सहाय्य एकस्य...

गुजरातस्य विश्वविद्यालये शिवमंदिरस्य संमुखम् त्रय: मुस्लिम युवका: अपठन् नमाज ! गुजरात के विश्वविद्यालय में शिव मंदिर के सामने तीन मुस्लिम युवकों ने पढ़ी नमाज...

गुजरातस्य नगरम् बड़ोदरायाः महाराजा सयाजी राव विश्वविद्यालयस्यैकं चलचित्रं प्रसृतं भवति, प्रसृते चलचित्रे त्रयः मुस्लिम युवका: पैजामा-कुर्ता इति धारयन्...
spot_img

ज्ञानवापिम् मस्जिद कथनं अतात्त्विक:, यस्मिन् त्रिशिखम् देव मूर्तय:-सीएम योगिन् ! ज्ञानवापी को मस्जिद कहना गलत, इसमें त्रिशूल, देव प्रतिमाएँ-CM योगी !

उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: वाराणसी स्थितं ज्ञानवापिम् गृहीत्वा स्पष्ट: कृतवान् ततेदम् मस्जिद नास्ति ! सः अकथयत् तत यस्मिन् त्रिशूलम् सहितं हिंदू धर्मस्यान्यानि परिचयं...

अदने से ‘कम्युनिस्ट चीन’ का सच जानना है तो पढ़िए प्रो. कुसुमलता केडिया की पुस्तक ‘कम्युनिस्ट चीन अवैध अस्तित्व’

पुस्तक का नाम: कम्युनिस्ट चीन अवैध अस्तित्व लेखिका: प्रो. कुसुमलता केडिया प्रकाशक: प्रभात प्रकाशन, दिल्ली पृष्ठ: 190 मूल्य: 300 (प्रिंट)  बिना अस्त्र-शस्त्रों के कोई भी युद्ध नहीं लड़ा जा...

‘आर्य (श्रेष्ठ) भारत’ पुस्तक के माध्यम से इंद्र सिंह डोगरा ने भारत को भारत की दृष्टि से समझाने का एक उत्कृष्ट शोधपरक प्रयास किया...

ऐसा कहते हैं कि भविष्य वर्तमान पर टिका होता है और वर्तमान अतीत के अनुभवों पर। अतीत के अनुभव ही इतिहास कहलाते हैं। इतिहास...
spot_img