पंचदश राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः। 15 देशों के निवासियों के लिए यूरोप संयुक्त राष्ट्र ने अमेरिका को छोड़कर अपनी सीमा खोली !

Date:

संयुक्त राष्ट्र प्रतीक

ब्रसल्स ! कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनता जातानां राष्ट्राणां पौराणाम् एव प्रवेशनाय अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीन राष्ट्राणां पौराणां निर्णयानुसारेण प्रवेशः लभते । किन्तु यूरोपीय यात्रिकाणां चीनः अपि प्रवेशः मा रोध इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। वासरद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।

ब्रिसल्स ! कोविड से डरे हुए लोगों के व्यापार हेतु अपनी सीमा खोलने का निर्णय 1 जुलाई से यूरोप और संयुक्त राष्ट्र ने लिया।जिस देश में रोग की न्यूनता है वहां के निवासियों को प्रवेश की अनुमति।लगातार बढ़ रहे कोरोना के कारण अमेरिका पर बन्दी कायम।कनाडा,जापान,ऑस्ट्रेलिया,न्यूजीलैंड,उरुग्वे,अल्जीरिया,जार्जिया,मोरक्को,सर्विया,साउथ कोरिया,थाईलैंड,ट्यूनीशिया,मालदीव,रवांडा,चीन देश के लोगों को नियमानुसार प्रवेश में छूट,किन्तु यूरोपीय देशों के लोगों का चीन में प्रवेश निषेध रहेगा।चीन देश के लोगों के लिए पहचान पट्टी की आवश्यकता होगी,ब्राजील और रशिया के लिए ऐसी कोई आवश्यकता नहीं होगी,दो दिन उपरांत नवीनीकरण की भी आवश्यकता होगी,यह यूरोप संयुक्त समिति ने निर्णय लिया।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...
Exit mobile version