हिंदवः सन्त-कनक दासस्य प्रतिमाम् अस्थापयन् तदा मुस्लिमा: बलात् अपसारितवन्तः ! हिंदुओं ने संत कनक दास की प्रतिमा स्थापित की तो मुस्लिमों ने जबरन हटाया !

Date:

तेलङ्गाना-राज्यस्य गट्टुमण्डले, हिन्दुजनाः भक्त-सन्तस्य कनक-हरिदासस्य प्रतिमाम् अस्थापयन्, परन्तु मुस्लिम्-जनाः तं बलात् अपसारितवन्तः! भक्त-सन्त कनक हरिदासस्य एषा प्रतिमा २२ मे २०२४ दिनाङ्के अनावरणं करणीया आसीत्, परन्तु मुस्लिम्-जनानाम् विरोधात् न केवलं प्रतिमा अपाक्रियत!

तेलंगाना के गट्टू मंडल में हिंदुओं ने भक्त संत कनक हरिदास की प्रतिमा स्थापित की थी, लेकिन मुस्लिमों ने उसे जबरन हटा दिया ! भक्त संत कनक हरिदास की इस मूर्ति का 22 मई 2024 को अनावरण किया जाना था, लेकिन मुस्लिमों के विरोध की वजह से न सिर्फ मूर्ति को हटाना पड़ा !

परन्तु कार्यक्रमः निरस्तः भवेत्। पीडितानां आरोपः अस्ति यत् तेलङ्गाना-काङ्ग्रेस्-सर्वकारः आरक्षकाः च अभियुक्तान् समर्थयन्ति, तेषां विरुद्धं किमपि कार्यं न कुर्वन्ति इति। ऑर्गनाइजर इत्यस्य प्रतिवेदनस्य अनुसारं, एतत् प्रकरणं जोगुलम्बा गड्वाल्-मण्डलस्य गट्टुमण्डल् इत्यस्य गोर्लखन्खोड्डी इत्यतः अस्ति।

बल्कि इस कार्यक्रम को ही रद्द करना पड़ा। पीड़ितों का आरोप है कि तेलंगाना की कांग्रेस सरकार और पुलिस आरोपितों का ही साथ दे रही है और उनके खिलाफ कोई कार्रवाई नहीं कर रही ! ऑर्गनाइजर की रिपोर्ट के मुताबिक, ये मामला जोगुलंबा गडवाल जिले के गट्टू मंडल में आने वाले गोरलाखंखोड्डी का है !

यत्र कुरुव-समुदायस्य जनाः सन्तं कनकदासं कुलदेवरूपेण पूजयन्ति! २०२४ तमे वर्षे मे-मासस्य २२ दिनाङ्के प्रातः ४ वादने सम्पूर्णः समुदायः प्रार्थनां कुर्वन् आसीत्, परन्तु प्रातः प्रायः ७ वादने स्थानीयाः मुस्लिम्-जनाः तत्र आगत्य सन्त-कनकदासस्य प्रतिमाम् बलात् अपसारितवन्तः!

जहाँ कुरुवा समुदाय के लोग संत कनकदास को अपने कुलदेवता के रूप में पूजते हैं ! 22 मई 2024 की सुबह पूरा समुदाय सुबह 4 बजे से ही पूजा-पाठ कर रहा था, लेकिन सुबह 7 बजे के आसपास स्थानीय मुस्लिम मौके पर पहुँच गए और संत कनकदास की प्रतिमा को जबरन वहाँ से हटा दिया !

यद्यपि यत्र सन्त कनकदासस्य विग्रहस्य प्रतिष्ठापनं कर्तव्यम् आसीत्, तत्र भूमिः व्यक्तिगतः आसीत्, केवलं हिन्दूनां एव अस्ति! स्थानीयाः हिन्दुजनाः वदन्ति यत् सर्वाः समुचितलेखैः, स्वामित्वपत्रैः च सह एका निजीभूमे मूर्तिः स्थापिता इति!

जबकि जिस जगह पर संत कनकदास की मूर्ति स्थापित की जानी थी, वो जमीन निजी थी और हिंदुओं की ही है ! स्थानीय हिंदुओं का कहना है कि मूर्ति को एक निजी जमीन पर स्थापित किया गया था, जिसके सभी उचित दस्तावेज और स्वामित्व के कागजात मौजूद थे !

परन्तु ग्रामे केचन मुस्लिम्-परिवाराः तस्य विरोधम् अकुर्वन्! मुस्लिम्-जनाः उक्तवन्तः यत् मूर्तिः मार्गं बाधयिष्यति इति! हिन्दुजनाः वदन्ति यत् मुस्लिम्-जनानाम् गृहं गन्तुं उभयतः मार्गाः सन्ति, परन्तु ते विग्रहानां प्रतिष्ठापनं न अनुमन्यन्ते! पश्चात् मुस्लिम्-जनाः उक्तवन्तः यत् ते विग्रहस्य प्रतिष्ठापनं न अनुमन्यन्ते इति!

लेकिन गाँव के कुछ मुस्लिम परिवारों ने इसका विरोध किया ! मुस्लिमों ने कहा कि मूर्ति की वजह से रास्ते में रुकावट आएगी ! हिंदुओं का कहना है कि मूस्लिमों के घरों के लिए जाने के लिए 2 तरफ से सड़क हैं, लेकिन वो मूर्ति नहीं लगाने दे रहे हैं ! बाद में मुस्लिमों ने ये कहा कि वो मूर्ति ही नहीं लगाने देंगे !

यतो हि तत् गृहस्य समीपे अस्ति! हिन्दुजनाः मोहम्मद्, मबुसाब्, इमाम्, रञ्जु, नवाब् इत्येतयोः विरुद्धं आरक्षकान् प्रति परिवादं कृतवन्तः। अस्मिन् विषये प्रशासनं आश्चर्यतया मुस्लिम्-जनानाम् पक्षे अस्ति इति स्थानीयाः हिन्दुजनाः अपि आरोपयन्ति।

क्योंकि उनके घर पास में ही हैं ! इस मामले में हिंदुओं ने मोहम्मद, मबूसाब, इमाम, रंजू और नवाब को आरोपित बनाते हुए पुलिस को शिकायत दी है ! स्थानीय हिंदुओं ने यह भी आरोप लगाया है कि प्रशासन आश्चर्यजनक रूप से इस मुद्दे पर मुसलमानों का पक्ष ले रहा है !

ऑर्गनाइजर इत्यस्य प्रतिवेदनानुसारम्, ग्रामे 20-25 मुस्लिम्-परिवाराः, तथैव 800 अन्ये परिवाराः च निवसन्ति! तेलङ्गाना-वि. एच्. पि. इत्यस्य संयुक्तसचिवः डा. शशिधरः मुस्लिम् जनानाम् अस्य कृत्यस्य निन्दाम् अकरोत्! “गोर्लाखंखोड्डी-नगरे मुस्लिम्-जनाः यः कृतवन्तः!

ऑर्गनाइजर की रिपोर्ट के अनुसार, गाँव में 20-25 मुस्लिम परिवार रहते हैं, साथ ही 800 अन्य परिवार भी रहते हैं ! तेलंगाना विहिप के संयुक्त सचिव डॉ शशिधर ने मुस्लिमों के इस काम की निंदा की है ! उन्होंने कहा, गोरलाखंखोड्डी में जो मुस्लिमों ने किया !

एतावत् अनुचितम्! तेलङ्गाना-आरक्षकाः तान् ग्रहीष्यन्ति! हिन्दूनां विरुद्धं अपराधाः वर्धमानानि सन्ति, परन्तु तेलङ्गाना-राज्ये काङ्ग्रेस्-सर्वकारः मुस्लिम्-मूलतत्त्ववादिनां समर्थनं करोति!

वो बेहद गलत है ! तेलंगाना पुलिस को उन्हें गिरफ्तार करना चाहिए ! हिंदुओं के खिलाप अपराध लगातार बढ़ रहे हैं, लेकिन तेलंगाना की कांग्रेस सरकार मुस्लिम कट्टरपंथियों का समर्थन कर रही है !

भवन्तं कथयामः यत् भक्तः सन्तः कनकदासः तिम्मप्पनायक इति नाम्ना अपि प्रसिद्धः अस्ति! तस्य जन्म कर्णाटकस्य विजयनगरसाम्राज्ये अभवत्। सः 16 शताब्द्यां भक्ति-आन्दोलनस्य सन्तेषु प्रमुखः व्यक्तिः आसीत्! सः अनेकेषु दक्षिणराज्येषु पूज्यते!

बता दें कि भक्त संत कनकदास को थिमप्पा नायक के नाम से भी जाना जाता है ! उनका जन्म कर्नाटक के विजयनगर साम्राज्य में हुए था ! वो 16वीं शताब्दी में भक्ति आंदोलन के संतों में एक प्रमुख व्यक्ति थे ! उन्हें दक्षिण के कई राज्यों में पूजा जाता है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

फैजान:, जिशानः, फिरोज: च् एकः वृद्ध आरएसएस कार्यकर्तारं अघ्नन् ! फैजान, जीशान और फिरोज ने बुजुर्ग RSS कार्यकर्ता को मार डाला !

राजस्थानस्य देवालयं प्रति गच्छन् एकः 65 वर्षीयः वृद्धस्य वध: अकरोत् । पूर्वं मृत्युः रोगेण अभवत् इति मन्यन्ते स्म,...

हिंदू बालिका मुस्लिम बालकः च् विवाहः अवैधः मध्यप्रदेशस्य उच्चन्यायालयः ! हिंदू लड़की और मुस्लिम लड़का शादी वैध नहीं-मध्यप्रदेश हाईकोर्ट !

मध्यप्रदेशस्य उच्चन्यायालयेन उक्तम् अस्ति यत् मुस्लिम्-बालकस्य हिन्दु-बालिकायाः च विवाहः मुस्लिम्-विधिना वैधविवाहः नास्ति इति। न्यायालयेन विशेषविवाह-अधिनियमेन अन्तर्धार्मिकविवाहेभ्यः आरक्षकाणां संरक्षणस्य...

भारतं अस्माकं भ्राता अस्ति, पाकिस्तानः अस्माकं शत्रुः अस्ति-अफगानी वृद्ध: ! भारत हमारा भाई, पाकिस्तान दुश्मन-अफगानी बुजुर्ग !

सहवासिन् पाकिस्तान-देशः न केवलं भारतस्य, अपितु अफ्गानिस्तान्-देशस्य च प्रतिवेशिनी अस्ति। अफ़्घानिस्तानस्य जनाः पाकिस्तानं न रोचन्ते। अफ्गानिस्तान्-देशे भयोत्पादनस्य प्रसारकानां...

बृजभूषण शरण सिंहस्य पुत्रस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 2 बालकाः मृताः। बृजभूषण शरण सिंह के बेटे के काफिले में शामिल फॉर्च्यूनर से कुचल कर 2...

उत्तरप्रदेशस्य कैसरगञ्ज्-नगरे भाजप-अभ्यर्थी करणभूषणसिङ्घस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 3 बालकाः धाविताः। अस्मिन् दुर्घटनायां 2 जनाः तत्स्थाने एव मृताः, अन्ये...
Exit mobile version