उत्तराखंडे श्व भाजपा विधायकदलस्य गोष्ठिम्, शीघ्र निश्चितं भवितुं शक्नोति मुख्यमंत्रिण: नाम ! उत्तराखंड में कल भाजपा विधायक दल की बैठक, जल्द तय हो सकता है मुख्यमंत्री का नाम !

Date:

उत्तराखंड विधानसभा निर्वाचने जयस्यानंतरमधुना भाजपायां मुख्यमंत्रिण: मुखम् गृहीत्वा मंथनं चरति ! यं गृहीत्वा केंद्रीय गृहमंत्री अमित शाहस्यावासे उत्तराखंडस्य भाजपायाः वृहत् नेतृणाम् गोष्ठिम् अभवत् !

उत्तराखंड विधानसभा चुनाव में जीत के बाद अब बीजेपी में मुख्यमंत्री के चेहरे को लेकर मंथन चल रहा है ! इसी को लेकर केंद्रीय गृह मंत्री अमित शाह के आवास पर उत्तराखंड के बीजेपी के बड़े नेताओं की बैठक हुई !

निवर्तमान सीएम पुष्कर सिंह धामिन्, प्रदेश भाजपा अध्यक्ष: मदन कौशिक: गोष्ठ्यां उपस्थितौ रमितौ ! रमेश पोखरियाल निशंक: सतपाल महाराज: चपि गोष्ठ्यां उपस्थितौ आस्ताम् !

एक्टिंग सीएम पुष्कर सिंह धामी, प्रदेश बीजेपी अध्यक्ष मदन कौशिक बैठक में मौजूद रहे ! रमेश पोखरियाल निशंक और सतपाल महाराज भी बैठक में मौजूद थे !

यस्यातिरिक्तं गोष्ठ्यां भाजपायाः अध्यक्ष: जेपी नड्डा संगठन महासचिव: बीएल संतोष: चपि उपस्थितौ रमितौ ! गोष्ठ्या पूर्वम् धामिन् कथित: तत सर्वकार गठनस्य प्रक्रियाम् चरति ! मुख्यमंत्रिण: नामनि भाजपायाः केंद्रीयनेतृत्वं निर्णयं नीष्यते !

इसके अलावा बैठक में बीजेपी के अध्यक्ष जेपी नड्डा और संगठन महासचिव बीएल संतोष भी शामिल रहे ! बैठक से पहले धामी ने कहा कि सरकार गठन की प्रक्रिया चल रही है ! मुख्यमंत्री के नाम पर बीजेपी का केंद्रीय नेतृत्व फैसला लेगा !

अमित शाहस्यावासे गोष्ठ्याः अनंतरम् निशंकस्य गृहे अपि गोष्ठिमभवत् ! उत्तराखंड भाजपाध्यक्ष: मदन कौशिक: कथित: तत विधानसभायाः सर्वाः नव निर्वाचित सदस्या: श्व प्रातः ११ वादनं विधानसभायां शपथम् नीष्यन्ते ! सायं विधायकदलस्य गोष्ठिम् भविष्यति !

अमित शाह के आवास पर बैठक के बाद निशंक के घर पर भी बैठक हुई ! उत्तराखंड भाजपा अध्यक्ष मदन कौशिक ने कहा कि विधानसभा के सभी नवनिर्वाचित सदस्य कल सुबह 11 बजे विधानसभा में शपथ लेंगे ! शाम को विधायक दल की बैठक होगी !

दृष्टिगतमस्ति तत भाजपायाः उत्तराखंडे प्रचंडजयस्य अनंतरमिदम् प्रश्नम् सततं उत्थयन्ति तत पुष्कर सिंह धामिन् यः स्वासनम् रक्षितुं न शक्नोति का दळं तेन सीएम निर्मिष्यति ! दलस्याभ्यांतरम् सूत्रम् ज्ञापयति तत विधायकाणां एकं खण्डम् पुष्कर सिंह धामिण: सीएम निर्माणस्य पक्षे न सन्ति !

गौरतलब हैं कि भाजपा की उत्तराखंड में प्रचंड जीत के बाद ये सवाल लगातार उठ रहे हैं कि पुष्कर सिंह धामी जो अपनी सीट भी नहीं बचा पाए क्या पार्टी उन्हें सीएम बनाएगी ! पार्टी के अंदरखाने सूत्र बताते हैं कि विधायकों का एक तबका पुष्कर सिंह धामी के सीएम बनने के पक्ष में नही हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

अप्राकृतिक-मैथुनस्य अनन्तरं हिन्दु-बालिका बन्धिता, बलात्कृता, गोमांसं पोषिता च ! हिंदू लड़की को फँसाया, रेप और अप्राकृतिक सेक्स के बाद गोमांस भी खिलाया !

मध्यप्रदेशस्य ग्वालियर्-नगरे सबीर् खान् नामकस्य युवकस्य विरुद्धं हिन्दु-बालिकया सह लव्-जिहाद् इति कथ्यमानं प्रकरणं पञ्जीकृतम् अस्ति। सबीर् इत्ययं प्रथमं...

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...
Exit mobile version