सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला बारूद और विदेशी पिस्टल !

Date:

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं शस्त्राणि गोला-बारुदानि च प्राप्तानि। २०२४ जनवरीमासे सन्देशखली-नगरे ई. डी. दलस्य उपरि कृतस्य आक्रमणस्य अन्वेषणं सी. बी. आई.-संस्था कुर्वती अस्ति।

केन्द्रीय जाँच ब्यूरो (CBI) ने पश्चिम बंगाल के संदेशखाली में शुक्रवार (26 अप्रैल, 2024) को छापेमारी की है ! CBI को संदेशखाली में बड़ी मात्रा में हथियार और गोला बारूद बरामद हुए हैं ! CBI संदेशखाली में ED टीम पर हुए जनवरी, 2024 में हुए हमले की जाँच कर रही है !

सि. बि. आई. इत्यनेन सन्देशखली-नगरे शाहजहान् शेख् इत्यस्य निकटसहायकस्य गृहे अभिनिवेशः कृतः, यस्मात् महतीं शस्त्राणि प्राप्तानि। तस्य समीपे विदेशीय-निर्मितानि शस्त्राणि अपि प्राप्तानि इति कथ्यते। केन्द्रीयसुरक्षादलेन सह सी. बी. आई. दलम् अत्र आगतम्।

CBI ने संदेशखाली में शाहजहाँ शेख के एक करीबी के घर पर छापेमारी की है जहाँ से उसे बड़ी मात्रा में हथियार बरामद हुए हैं ! बताया जा रहा है कि यहाँ से उसे विदेश में बने हथियार तक बरामद हुए हैं ! CBI की टीम केन्द्रीय सुरक्षा बलों के साथ यहाँ पहुँची है !

इंडिया टुडे इत्यस्य सूचनाया: अनुसारम् सि. बि. आई. दलः सन्देशखली-नगरस्य सरबेरिया-क्षेत्रं रेय्ड् कर्तुं प्राप्नोत्, यत्र ते शाह् जहाँ इत्यस्य निकटसहायकस्य हफीज़ुल् खान् इत्यस्य गृहात् एतानि शस्त्राणि प्राप्तवन्तः। हफीजुलः अपि तृणमूल्-काङ्ग्रेस्-पक्षस्य नेता इति कथ्यते !

इंडिया टुडे की रिपोर्ट के अनुसार, CBI की टीम संदेशखाली के सर्बेरिया इलाके में छापेमारी करने पहुँची है जहाँ उसने शाहजहाँ के एक करीबी हफीजुल खान के घर से यह हथियार बरामद किए हैं ! हफीजुल भी तृणमूल कांग्रेस का नेता बताया जा रहा है !

२०२४ जनवरी ५ दिनाङ्के सन्देशखली-नगरे प्रवर्तन-निर्देशालयस्य (ई. डी.) उपरि आक्रमणस्य सन्दर्भे एतत् आक्रमणं कर्तुं सी. बी. आई. आगतम्। अस्मिन् विषये अद्यपर्यन्तं सर्वकारेण किमपि प्रत्युत्तरं नालभत् ।

CBI 5 जनवरी, 2024 को प्रवर्तन निदेशालय (ED) पर संदेशखाली में हुए हमले के सिलसिले में यह छापेमारी करने पहुँची है, CBI की यह छापेमारी सुबह से ही जारी है ! इस मामले में अभी बंगाल सरकार की कोई प्रतिक्रिया सामने नहीं आई है !

उल्लेखनीयम् यत् ५ जनवरी २०२४ तमे दिने एन्फोर्स्मेण्ट् डाइरेक्टोरेट् (ई. डी.) इत्यस्य एकः दलः सन्देशखली-नगरे विचारणे अगच्छत्! एषः दलः रेशन्-स्काम्-प्रकरणे शेख्-शाहजहान् इत्येनं पृच्छितुं आगतः आसीत्। अस्मिन् काले, ई. डी. इत्यस्य, केन्द्रीयसुरक्षादलस्य च दलस्य उपरि शाहजहानस्य गुण्डाः आक्रमणं कृतवन्तः।

गौरतलब है कि 5 जनवरी, 2024 को प्रवर्तन निदेशालय (ED) की एक टीम संदेशखाली में पूछताछ करने गई थी ! यह टीम राशन घोटाला मामले में शेख शाहजहाँ से पूछताछ करने पहुँची थी ! इस दौरान ED और केन्द्रीय सुरक्षा बलों की टीम पर शाहजहाँ के गुंडों ने हमला बोल दिया था !

तेषां कार्-यानानि भग्नानि, अधिकारिणः च व्रणिताः अभवन्! आक्रमणे त्रयः अधिकारिणः व्रणिताः अभवन्। ई. डी. दलस्य अत्रात् बहिः गन्तुं कठिनः समयः आसीत्! तदनन्तरं आक्रमणस्य विषये एफ्. ऐ. आर्. पञ्जीकृतम्। अस्य आक्रमणस्य प्रायः एकमासानन्तरं सन्देशखली इत्यस्य भयानकं सत्यं प्रकटितुम् आरब्धम् !

उनकी गाड़ियाँ तोड़ दी थीं और अधिकारियों को घायल कर दिया था ! इस हमले में तीन अधिकारी घायल हो गए थे ! ED की टीम काफी मुश्किल से यहाँ से निकल पाई थी ! इसके बाद इस हमले के मामले में FIR दर्ज हुई थी ! इस हमले के लगभग एक महीने के बाद संदेशखाली का भयावह सच देश के सामने आना चालू हुआ था !

टी. एम्. सी. इत्यस्य पूर्वनेता तथा स्थानीयः प्रबलः शेख् शाह् जहाँ तथा अन्ये केचन नेतारः च महिलैः यौनशोषणस्य आरोपं प्राप्तवन्तः। एतदतिरिच्य, तेषां उपरि जनानां भूमिः अपहृत्य, प्रहारं कृत्वा, भयप्रेरणया च आरोपः कृतः! शेख् शाह् जहाँ पूर्वं पलायितवान् आसीत्, परन्तु पश्चात् गृहीतः। सः सम्प्रति केन्द्रीयसंस्थानां अभिरक्षायां अस्ति।

पूर्व TMC नेता और स्थानीय दबंग शेख शाहजहाँ और कुछ अन्य नेताओं पर महिलाओं ने यौन शोषण के आरोप लगे थे ! इसके अलावा इन पर लोगों की जमीन कब्जाने, मारने पीटने और धमकाने के आरोप भी लगे थे ! शेख शाहजहाँ पहले फरार हो गया था लेकिन बाद में वह पकड़ा गया था ! वर्तमान में वह केन्द्रीय एजेंसियों की हिरासत में है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...
Exit mobile version