नीरवमोदिण: सहाय्यकः भारतं आनीतं, अन्वेषणकं वृहत् साफल्यं ! नीरव मोदी का करीबी भारत लाया गया, सीबीआई को बड़ी सफलता !

Date:

बैंककुचक्र प्रकरणे केंद्रीय अन्वेषणम् वृहत् साफल्यं लभते ! सीबीआई पलायक: वणिज: नीरव मोदिण: महतसहाय्यक: सुभाष शंकर परबम् मिस्रतः भारतं पुनः आनीते साफल्यं अर्जितं !

बैंक धोखाधड़ी मामले में केंद्रीय जांच ब्यूरो को बड़ी सफलता मिली है ! सीबीआई ने भगोड़े कारोबारी नीरव मोदी के अहम सहयोगी सुभाष शंकर परब को मिस्र से भारत वापस लाने में सफलता हासिल की है !

सुभाषशंकर: २०१८ तमे नीरवमोदिणा सह भारततः पलायित: स्म ! सीबीआई तेन बहुकालात् भारतं पुनः आनयस्य प्रयत्ने आसीत् ! सीबीआई ११४०० कोटि रूप्यकस्य बैंककुचक्र प्रकरणस्य अन्वेषणम् करोति !

सुभाष शंकर 2018 में नीरव मोदी के साथ भारत से भाग गया था ! सीबीआई उसे लंबे समय से भारत वापस लाने की कोशिश में थी ! सीबीआई 11,400 करोड़ रुपये के बैंक धोखाधड़ी मामले की जांच कर रही है !

यस्मिन् नीरव मोदिणा सह सुभाष शंकर परब: प्रमुखारोपिनस्ति ! अधिकारिण: भौमवासरं ज्ञापित: तत परब: फायरस्टार डायमंडे उपमहाप्रबंधकस्य पदे आसीत् सः च् मिस्रस्य काहिरायां गोपितमासीत् ! तेन भौमवासरम् प्रातः मुम्बै आनीतं !

इसमें नीरव मोदी के साथ सुभाष शंकर परब प्रमुख आरोपी है ! अधिकारियों ने मंगलवार को बताया कि परब फायरस्टार डायमंड में उप महाप्रबंधक (वित्त) के पद पर था और वह मिस्र के काहिरा में छिपा हुआ था ! उसे मंगलवार सुबह मुंबई लाया गया है !

सीबीआई अधुना मुम्बैन्यायालये सुभाषस्याभियोग शृणुनम् कारित्वा स्वबंधने नीष्यति पीएनबी कुचक्रे च् पृच्छनम् करिष्यति ! पीएनबी बैंक कुचक्रस्य प्रमुखारोपिन् नीरव मोदिन् इति काळम् लंदनस्यैके कारागारे अस्ति ! तेनापि भारतसर्वकारः पुनर्नयस्य प्रयत्नम् करोति !

सीबीआई अब मुंबई कोर्ट में सुभाष की पेशी करवाकर अपनी कस्टडी में लेगी और पीएनबी घोटाले में पूछताछ करेगी ! पीएनबी बैंक धोखाधड़ी का प्रमुख आरोपी नीरव मोदी इस समय लंदन की एक जेल में है ! उसे भी भारत सरकार वापस लाने की कोशिश कर रही है !

यस्मै सीबीआई इत्या: याचनायां वर्ष २०१८ तमे इंटरपोल नीरव मोदिण:, तस्य भातृ निशाल मोदिण: सुभाष शंकर परबस्य च् विरुद्धम् रेड कॉर्नर सूचना पत्रम् निर्गत: स्म !

इसके लिए सीबीआई की मांग पर साल 2018 पर इंटरपोल ने नीरव मोदी, उसके भाई निशाल मोदी और सुभाष शंकर परब के खिलाफ रेड कॉर्नर नोटिस जारी किया था !

सीबीआई नीरव मोदी इत्यां साक्ष्यै: विध्वंसनस्य साक्ष्यकान् च् प्रभावितस्यापि आरोपमारोपितं स्म स्व केचन कार्मिकान् च् काहिरापलायस्यारोपमपि नीरव मोदी इत्यामस्ति !

सीबीआई ने नीरव मोदी पर सबूतों से छेड़छाड़ करने और गवाहों को प्रभावित करने का भी आरोप लगाया था और अपने कुछ कर्मचारियों को काहिरा भगाने का आरोप भी नीरव मोदी पर है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version