यदि प्राणवायु स्तरं न्यूनमसि तदा भीत: न, प्रोन पोजिशन तः लब्धिष्यति सहाय्य ! अगर आक्सीजन स्तर कम हो तो डरे नहीं, प्रोन पोजिशन से मिलेगी मदद !

Date:

भारतेदानीं कालम् कोरोनायाः द्वितीय प्रहारस्य समाघातम् करोति ! देशस्य भिन्न भिन्न नगरेषु चिकित्सालय स्वयं प्राणवायु सिलेंडर इत्यस्य न्यूनतायाः समाघातम् कुर्वन्ति तदा रुग्णानां स्वांस इत्यवरोधितानि !

भारत इस समय कोरोना के दूसरे लहर का सामना कर रहा है ! देश के अलग अलग शहरों में अस्पताल खुद ऑक्सीजन सिलेंडर की कमी का सामना कर रहे हैं तो मरीजों की सांस उखड़ी पड़ी है !

वस्तुतः यत् रुग्णानां प्राणवायो: स्तरम् ८० तः न्यूनम् सन्ति तेन प्राणवायो: अत्यावश्यकताम् अस्ति ! एतानां सर्वानां मध्य यदि भवतः प्राण वायो: स्तरम् ९० तः ९४ इत्यस्य मध्यास्ति तदा भवान् गृहैव केचन विशेषं व्यायामेण प्राणवायो: स्तरम् सुव्यवस्थितं कर्तुम् शक्नोन्ति !

दरअसल जिन मरीजों का ऑक्सीजन का स्तर 80 से नीचे हैं उन्हें आक्सीजन की सख्त दरकरार है ! इन सबके बीच अगर आपका आक्सीजन का स्तर 90 से 94 के बीच है तो आप घर पर ही कुछ खास व्यायाम के जरिए ऑक्सीजन लेवल को मेंटेन कर सकते हैं !

अत्रे वयं प्रोनिंग पोजिशन इतम् प्रत्ये बदिष्यामः यस्य सहाय्येन भवान् प्राणवायो: स्तरम् सुव्यवस्थितं कर्तुम् शक्नोन्ति ! प्रोन पोजिशन इत्ये कश्चितापि जनः उदरं प्रति विश्रामितुम् शक्नोति !

यहां पर हम प्रोनिंग पोजिशन के बारे में बताएंगे जिसकी मदद से आप ऑक्सीजन के स्तर को मेंटेन कर सकते हैं ! प्रोन पोजिशन में कोई भी शख्स पेट के बल लेट सकता है !

उदरं प्रति विश्रामे कालेन तेन एकमोपधानम् मस्तकस्य उपरि, द्वे उपधाने वक्षस्यतले एकम् उपधानम् जानो: पार्श्व भवनीयम् ! अस्यानंतरम् तीव्र स्वांसम् ग्रहणीयम् !

पेट के बल लेटते समय से उसे एक तकिया माथे के ऊपर , दो तकिया चेस्ट के नीचे और एक तकिया घुटने के पास होना चाहिए ! इसके बाद तेज सांस लेना चाहिए !

यस्मात् इदम् लाभम् भवति तत फुफ्फुसे पर्याप्त मात्रायाम् प्राणवायो: प्राप्यति वदने च् प्राणवायो: स्तरम् सुव्यवस्थितं भव्यते ! इदृशं कृते कश्चितापि जनान् प्राणवायू हेतु त्वरित चिकित्सालयस्य सिलेंडर इत्यस्य च् आवश्यकतां न भवति !

इससे फायदा यह होता है कि फेफड़े में पर्याप्त मात्रा में आक्सीजन पहुंचती है और शरीर में आक्सीजन का स्तर मेंटेन हो जाता है ! ऐसा करने पर किसी भी शख्स को ऑक्सीजन के लिए तुरंत अस्पताल या सिलेंडर की जरूरत नहीं होती है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...
Exit mobile version