उत्तरप्रदेशे मदिराया: आपणै: निर्वर्तष्यते इमानि शब्दम् ! उत्तरप्रदेश में शराब की दुकानों से हट जाएंगे ये शब्द !

Date:

मदिरायाः,यवमद्यस्य विजयापत्रस्य आपणेषु सदैव सरकारी ठेका इति च् शब्दौ दृश्यन्ते ! तु उत्तरप्रदेशे सम्प्रति मदिराया: आपणानां बाह्य सरकारी ठेका इति च् यथा शब्दम् दृश्यम् न  लभ्धिष्यते !

शराब,बीयर और भांग की दुकानों पर अक्सर सरकारी और ठेका शब्द दिखाई देते हैं ! लेकिन उत्तर प्रदेश में अब शराब की दुकानों के बाहर सरकरी और ठेका जैसे शब्द नहीं देखने को मिलेंगे !

उत्तरप्रदेशस्य अधिकारिणा: राज्ये मदिरा विक्रेतानि आपणानां बाह्यतः सरकारी ठेका इति च् शब्दम् निर्वर्तस्य निर्देशतम् ! आबकारी विभागस्य अधिकारिणा: बदिताः तत अयम् शीर्ष अधिकारिणाम् आज्ञायाः अनुरूपम् कुरुते !

उत्तर प्रदेश के अधिकारियों ने राज्य में शराब बेचने वाली दुकानों के बाहर से सरकारी और ठेका शब्द हटाने का निर्देश जारी किया है ! आबकारी विभाग के अधिकारियों ने बताया कि यह शीर्ष अधिकारियों के आदेश के अनुसार किया जा रहा है !

सम्प्रति मदिराया: आपणानां बाह्य स्थापित परिचयपटे यवमद्यापणम् आंग्लमदिरायाः आपणम् वा मदिराया: आपणम् वा लिखिष्यति ! आबकारी विभागस्य निर्देशस्य अनंतरम्,उत्तरप्रदेशे आपणानि स्व परिचयपटे रंजित्वा सम्प्रति प्रतिबंधित शब्दानि गोप्यन्ति !

अब शराब की दुकानों के बाहर लगे साइनबोर्ड पर बीयर शॉप या अंग्रेजी शराब की दुकान या शराब की दुकान लिखा होगा ! आबकारी विभाग के निर्देश के बाद,यूपी में दुकानें अपने साइनबोर्ड पर पेंट कर अब प्रतिबंधित शब्दों को छिपा रही हैं !

वर्तमानैव नव आबकारी नीति निर्मयस्यानंतरम् उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: संकेत: तत सः राज्ये मदिरायाम् प्रतिबंधस्य पक्षे न सन्ति ! वस्तुतः सः अयम् स्पष्टम् कृतः तत सरकारः उत्तरप्रदेशस्य हिते सर्वाणि पगम् उत्थाष्यते !

हाल ही में नई आबकारी नीति बनाने के बाद उत्तर प्रदेश के मुख्‍यमंत्री योगी आदित्यनाथ ने संकेत दिया कि वह राज्य में शराब पर प्रतिबंध लगाने के पक्ष में नहीं हैं ! बहरहाल उन्होंने यह स्पष्ट कर दिया कि उनकी सरकार उत्तर प्रदेश के हित में सभी कदम उठाएगी !

नव आबकारी नीत्या: अनुरूपम् राज्ये प्रत्येक व्यक्ति एके गृहे वा केवलं षड लीटर इति मदिरैव धृतुम् शक्ष्यते ! यदि इत्यात् अधिकम् मात्रायाम् मदिरा धृतमस्ति तर्हि आबकारी विभागेन आज्ञापत्रम् नीयष्यते !

नई आबकारी नीति के अनुसार राज्य में प्रति व्‍यक्ति या एक घर में महज छह लीटर शराब ही रखी जा सकेगी ! अगर इससे अधिक मात्रा में शराब रखनी है तो आबकारी विभाग से लाइसेंस लेना होगा !

गृहे न्यून सीमायाधिकम् मदिरा धृताय आज्ञापत्रं नीयष्यते यस्य प्रत्येक वर्षस्य शुल्क १२००० रूप्यकाणि भविष्यति ५१ सहस्र रूप्यकाणि आबकारी विभागम् गारंटी इति स्वरूपे दाष्यते !

घर पर फुटकर सीमा से अधिक शराब रखने के लिए लाइसेंस लेना होगा जिसका प्रत्येक वर्ष का शुल्क 12000 रुपया होगा और 51 हजार रुपए आबकारी विभाग को बतौर सिक्योरिटी देनी होगी !

अपर मुख्य सचिव: आबकारी संजय आर भूसरेड्डी: बदित: तत मदिरालयाज्ञापत्राणाम् स्वीकृत्या: पुरातन प्रक्रियाम् सरलं कृतम् !

अपर मुख्य सचिव आबकारी संजय आर भूसरेड्डी ने बताया कि बार लाइसेंसों की स्वीकृति की पुरानी प्रक्रिया को सरल कर दिया गया है !

सः कथितः तत आबकारी विभागस्य वर्ष २०२०-२१ तमस्य २८३०० कोटि रूप्यकानां तुलनायाम् वर्ष २०२१-२२ तमे लगभगम् ६ सहस्र कोटि अधिकम् अर्थतः ३४५०० कोटि रूप्यकानां राजस्व लभ्धस्य लक्ष्यम् धृतानि !

उन्होंने कहा कि आबकारी विभाग के वर्ष 2020-21 के 28,300 करोड़ रुपए की तुलना में साल 2021-22 में करीब 6 हजार करोड़ अधिक यानि 34,500 करोड़ रुपए के राजस्व प्राप्ति का लक्ष्य रखा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version