गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

Date:

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे पल्लवी अभवत्, मोरादाबाद्-नगरस्य नर्गिस् इदानीं मानसी इति नाम्ना प्रसिद्धा भविष्यति!

उत्तर प्रदेश के बरेली और मुरादाबाद जिलों में 2 मुस्लिम लड़कियों ने घर वापसी की है ! इन दोनों ने इस्लाम छोड़ कर हिन्दू धर्म अपनाया और हिन्दू युवकों से विवाह किया है ! बरेली में जहाँ रामपुर की फरहाना, पल्ल्वी बन चुकी हैं तो वहीं मुरादाबाद की नरगिस अब मानसी नाम से जानी जाएँगी !

उभौ अपि बालिकाः हिन्दुमतं प्रति स्वविश्वासं घोषयित्वा त्रिवत् तलाख् तथा हलाला इत्येतयोः भयात् मुक्ताः इति घोषयन्ति। प्रसारमाध्यमानां प्रतिवेदनायाः अनुगुणं प्रथमं प्रकरणं बरेली नगरस्य राजक्षेत्रात् अस्ति! मङ्गलवासरे (१४ मे २०२४) अत्र अगस्त्यमुनि आश्रमे रामपुरस्य फर्हाना स्वप्रेयकेन धरमवीरेण सह प्राप्तवती।

दोनों लड़कियों ने हिन्दू धर्म में अपनी पहले से आस्था बताते हुए खुद को अब तीन तलाक और हलाला के डर से आजाद बताया है ! मीडिया रिपोर्ट्स के मुताबिक, पहला मामला बरेली के शाही इलाके का है ! मंगलवार (14 मई 2024) को को यहाँ के अगत्स्य मुनि आश्रम में रामपुर की फरहाना अपने प्रेमी धर्मवीर के साथ पहुँची !

फरहाना अज्ञापत् सा चण्डीगढनगरे स्वपरिवारेण सह निवसति। अत्र बरेली-नगरस्य धर्मवीराः अपि स्वपरिवारेण सह निवसन्ति, कार्यं च कुर्वन्ति स्म। पञ्चवर्षेभ्यः पूर्वं तौ मिलित्वा प्रियतमाः अभवन्! अन्ते तौ विवाहं कर्तुं निश्चितवन्तौ। फर्हाना इत्यस्य परिवारः अस्य सम्बन्धस्य विरुद्धं आसीत्!

फरहाना ने बताया कि वो अपने परिवार के साथ चंडीगढ़ में रहती थीं ! यहीं पर बरेली के धर्मवीर भी अपने परिजनों के साथ रह कर काम करते थे ! 5 वर्ष पहले दोनों में जान-पहचान हुई थी जो बाद में प्यार में बदल गई ! आखिरकार दोनों ने शादी का फैसला किया ! फरहाना के परिजन इस रिश्ते के खिलाफ थे !

अंततः, फर्हाना सर्वैः आवश्यकपत्रैः सह स्वप्रेयकेन धरमवीरेण सह अग्स्यमुनि-आश्रमे पण्डित् के. के. शङ्खधरं प्राप्तवती। प्रौढः इति घोषयन्ती सा गृहं प्रत्यागत्य धरम्वीरेण सह विवाहस्य इच्छां प्रकटितवती। फर्हाना इत्यस्य शुचीकरणं अगस्त्यमुनि इत्यस्य आश्रमे अभवत्!

आखिरकार फरहाना सभी जरूरी कागजात लेकर अपने प्रेमी धर्मवीर के साथ अगत्स्य मुनि आश्रम में पंडित के के शंखधर के पास पहुँची ! खुद को बालिग बताते हुए यहाँ उन्होंने घर वापसी और धर्मवीर से विवाह की इच्छा जताई। अगत्स्य मुनि आश्रम में फरहाना का शुद्धिकरण हुआ !

ततः सः सनातनधर्मं स्वीकृत्य पल्लवी इति नाम स्वीकृतवान्। वैदिकविधिद्वारा पल्लवी अभवत् फर्हणायाः विवाहः धरम्वीरेण अभवत्! हिन्दुधर्मे स्वविश्वासं प्रकटयन्ती फर्हाना, त्रिक-तलाख् तथा हलाला इत्येतयोः भयात् अत्यन्तं प्रसन्नः मुक्तः च इति वर्णयति स्म।

यहाँ से उन्होंने सनातन धर्म स्वीकार किया और पल्ल्वी नाम रख लिया ! वैदिक विधि-विधान से पल्लवी बनी फरहाना का धर्मवीर से विवाह हुआ ! हिन्दू धर्म में अपनी पहले से आस्था बताते हुए फरहाना ने खुद को बेहद खुश और तीन तलाक व हलाला के डर से मुक्त बताया !

गृहगमनस्य द्वितीयं प्रकरणं उत्तरप्रदेशस्य मोरादाबाद्-जनपदात् सूचितम्। प्रतिवेदनानुगुणं नर्गिस् सोमवासरे (१३ मे २०२४) स्वमित्रेण सुनीलेन सह अत्र स्थितस्य आर्यसमाजस्य मन्दिरे आगतवती। नर्गिस् इत्येषा सुनीलेन सह विवाहं कर्तुम् इच्छति स्म।

घर वापसी का दूसरा मामला उत्तर प्रदेश के ही मुरादाबाद जिले से आया है ! रिपोर्ट्स के अनुसार यहाँ सोमवार (13 मई 2024) को आर्य समाज मंदिर में नरगिस अपने प्रेमी सुनील के साथ पहुँची ! खुद को बालिग बताते हुए नरगिस ने सुनील से विवाह करने की इच्छा जताई !

उभौ एकस्मिन् एव ग्रामे निवसन्ति, मिलित्वा क्षेत्रेषु कार्यं कर्तुं गच्छन्ति स्म! ते परस्परं गृहं गन्तुम् अर्हन्ति स्म! कतिपयेषु दिनेषु एव सुनीलः नर्गिस् च प्रियतमाः अभवन्। यदा तौ विवाहस्य इच्छां प्रकटितवन्तौ तदा नर्गिस् इत्यस्याः परिवारः तस्य विरोधम् अकरोत्। अन्ते, नर्गिस् इत्येषा आर्यसमाजस्य मन्दिरे सुनीलेन सह विवाहं कर्तुं निश्चितवती।

दोनों एक ही गाँव के निवासी हैं और साथ-साथ खेतों पर काम करने जाया करते थे ! दोनों का एक-दूसरे के घर भी आना-जाना था ! कुछ दिनों में ही सुनील और नरगिस में प्यार हो गया ! दोनों ने शादी की इच्छा जताई तो नरगिस के घर वालों ने इसका विरोध किया ! आखिरकार नरगिस ने सुनील से आर्य समाज मंदिर में शादी करने का फैसला किया !

सोमवासरे वैदिकनियमानुगुणं तौ उभौ विवाहम् अकुर्वन्। अस्मिन् अवसरे स्वयमेव अतीव प्रसन्नः इति वर्णयन् नर्गिस् इदानीं त्रिवत् तलाख्, हलाला इत्येतयोः निर्मूलनस्य विषये अवोचत्! स्वमित्रं सुनीलं 7 जन्मानां सहचरत्वेन ज्ञात्वा नर्गिस् अवदत् यत् सा बाल्यात् एव हिन्दुधर्मं प्रति प्रवृत्ता आसीत् इति।

सोमवार को दोनों ने वैदिक विधि-विधान से शादी कर ली ! इस अवसर पर खुद को बेहद खुश बताते हुए नरगिस ने अब तीन तलाक व हलाला से मुक्ति पाने की बात कही ! अपने प्रेमी सुनील को 7 जन्मों के साथी के तौर पर पाकर नरगिस ने बताया कि बचपन से ही उनका झुकाव हिन्दू धर्म की तरफ था !

नर्गिस् इत्यस्य परिवारः सुनीलस्य विरुद्धं आरक्षकालये एफ्. आई. आर्. पञ्जीकृतवान् अस्ति। अस्मिन् एफ्. आई. आर्. इत्यस्मिन् सुनीलः नर्गिस् इत्येनं प्रलोभितवान् इति आरोपः कृतः अस्ति। नर्गिस् इत्यस्य वक्तव्यं शीघ्रमेव आरक्षकाणां समक्षं अभिलेखितुं शक्यते! अत्र सुनीलस्य परिवारः नर्गिस् इत्यस्य पुत्रवधूरूपेण स्वगृहं आगन्तुं प्रतीक्षते!

नरगिस के घर वालों ने सुनील के खिलाफ थाने में FIR दर्ज करवा रखी है ! इस FIR में सुनील पर नरगिस को बहला-फुसला कर भगा ले जाने का आरोप लगाया गया है ! जल्द ही पुलिस के आगे नरगिस का बयान दर्ज हो सकता है ! इधर सुनील के परिजन नरगिस का बहू के तौर पर अपने घर में आने की प्रतीक्षा कर रहे हैं !

साभार-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

फैजान:, जिशानः, फिरोज: च् एकः वृद्ध आरएसएस कार्यकर्तारं अघ्नन् ! फैजान, जीशान और फिरोज ने बुजुर्ग RSS कार्यकर्ता को मार डाला !

राजस्थानस्य देवालयं प्रति गच्छन् एकः 65 वर्षीयः वृद्धस्य वध: अकरोत् । पूर्वं मृत्युः रोगेण अभवत् इति मन्यन्ते स्म,...

हिंदू बालिका मुस्लिम बालकः च् विवाहः अवैधः मध्यप्रदेशस्य उच्चन्यायालयः ! हिंदू लड़की और मुस्लिम लड़का शादी वैध नहीं-मध्यप्रदेश हाईकोर्ट !

मध्यप्रदेशस्य उच्चन्यायालयेन उक्तम् अस्ति यत् मुस्लिम्-बालकस्य हिन्दु-बालिकायाः च विवाहः मुस्लिम्-विधिना वैधविवाहः नास्ति इति। न्यायालयेन विशेषविवाह-अधिनियमेन अन्तर्धार्मिकविवाहेभ्यः आरक्षकाणां संरक्षणस्य...

भारतं अस्माकं भ्राता अस्ति, पाकिस्तानः अस्माकं शत्रुः अस्ति-अफगानी वृद्ध: ! भारत हमारा भाई, पाकिस्तान दुश्मन-अफगानी बुजुर्ग !

सहवासिन् पाकिस्तान-देशः न केवलं भारतस्य, अपितु अफ्गानिस्तान्-देशस्य च प्रतिवेशिनी अस्ति। अफ़्घानिस्तानस्य जनाः पाकिस्तानं न रोचन्ते। अफ्गानिस्तान्-देशे भयोत्पादनस्य प्रसारकानां...

बृजभूषण शरण सिंहस्य पुत्रस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 2 बालकाः मृताः। बृजभूषण शरण सिंह के बेटे के काफिले में शामिल फॉर्च्यूनर से कुचल कर 2...

उत्तरप्रदेशस्य कैसरगञ्ज्-नगरे भाजप-अभ्यर्थी करणभूषणसिङ्घस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 3 बालकाः धाविताः। अस्मिन् दुर्घटनायां 2 जनाः तत्स्थाने एव मृताः, अन्ये...
Exit mobile version