चांदनी चौके यत्र त्रोटितम् स्म हनुमान मंदिर,तत्र रात्रिगतम् अद्भुत प्रकारेण निर्मितम् नव मन्दिरम् ! चांदनी चौक में जहां तोड़ा गया था हनुमान मंदिर,वहां रातों-रात अद्भुत तरीके से बना नया मंदिर !

Date:

केचन दिवसं पूर्व यदा इन्द्रप्रस्थस्य प्रसिद्ध चांदनी चौके हनुमान मंदिरम् त्रोटितम् स्म तदा बहु कलहम् अभवत् स्म ! प्रशासनम् अस्य ऐतिहासिकमंदिरम् अवैध मान्यित्वा त्रोटितम् स्म !

कुछ दिन पहले जब दिल्ली के प्रसिद्ध चांदनी चौक में हनुमान मंदिर को तोड़ा गया था तो काफी बवाल हुआ था ! प्रशासन ने इस ऐतिहासिक मंदिर को अवैध मानकर तोड़ दिया था !

हिंदू संगठनै: गृहित्वा आम आदमी दलम् भाजपा च् अस्य प्रकरणम् गृहित्वाम्मुख-सम्मुख आगते स्म ! अधुना तैव स्थाने रात्रिगतम् एकम् नव मंदिरम् निर्मितम् ! रात्रिगतम् निर्मितम् अस्य मंदिरं दृष्ट्वा जनाः अपि हतप्रभ: सन्ति तत अंततः अति न्यून काले मंदिरं कीदृशं निर्मितम् !

हिंदू संगठनों से लेकर आम आदमी पार्टी और बीजेपी इस मुद्दे को लेकर आमने-सामने आ गए थे ! अब उसी जगह पर रातों रात एक नया मंदिर तैयार हो गया है ! रातोंरात बने इस मंदिर को देखकर लोग भी हैरान हैं कि आखिर इतने कम समय में मंदिर कैसे तैयार हो गया !

वस्तुतः यदा मंदिरं त्रोटितम् स्म तदा तत्रात् हनुमान महाशयस्य मूर्तिम् एमसीडी इत्यस्य आपणे संग्रहितम् स्म ! सम्प्रति रात्रिम् तं मूर्तिम् तत्रात् नीत्वा नव मंदिरे स्थापितम् !

दरअसल जब मंदिर को तोड़ा गया था तो वहां से हनुमान जी की मूर्ति को एमसीडी के स्टोर में जमा करा दिया गया था ! अब रात को उस मूर्ति को वहां से लिफ्ट करा के नए मंदिर में स्थापित कर दिया गया है !

एनबीटी इत्यस्य वार्तायाः अनुरूपम् रात्रिम् अभवत् अस्य मंदिर निर्माणकार्यस्य कालम् तत्र उत्तरी नगर निगमस्य महापौर: जयप्रकाश:, भाजपा पार्षद रवि कप्तान: स्थानीय प्रसिद्ध जनाः च् उपस्थितः आसन् !

एनबीटी की खबर के मुताबिक रात को हुए इस मंदिर निर्माण कार्य के दौरान वहां उत्तरी नगर निगम के मेयर जयप्रकाश,बीजेपी पार्षद रवि कप्तान तथा स्थानीय प्रसिद्ध लोग उपस्थित थे !

नव मन्दिरस्य चित्रापि सोशल मीडिया इत्ये प्रसरति ! वार्तायाः अनुरूपम् अस्मै स्थानीय जनैः सह आरक्षकस्यापि सहयोगम् नीताः तत्र च् उपस्थितम् सीसीटीवी इति छायाग्राहिकानि अवरुद्धम् कृतानि !

नए मंदिर की तस्वीर भी सोशल मीडिया पर वायरल हो रही है ! खबर के मुताबिक इसके लिए स्थानीय लोगों के साथ पुलिस की भी मदद ली गई और वहां मौजूद सीसीटीवी कैमरे ऑफ कर दिए गए !

अस्यानंतरम् अद्भुत रूपेण रात्रिगतम् सारलोहस्य संरचनां निर्मित्वा मंदिरं निर्मितम् कृतम् मूर्ती: च् स्थापितमपि कृतानि ! शनिवासरं मंदिरस्थलस्य पार्श्व हनुमान चालीसायाः पाठम् करिष्यते यस्यानंतरम् वृहद भंडारा इत्यस्य आयोजनं भविष्यति !

इसके बाद अद्भुत तरीके से रातों-रात स्टील का स्ट्रक्चर बनाकर मंदिर तैयार कर दिया गया और मूर्तियों को स्थापित भी कर दिया गया ! शनिवार को मंदिर स्थल के पास हनुमान चालीस का पाठ किया जाएगा जिसके बाद विशाल भंडारे का आयोजन होगा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...

गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे...

किं हिन्दु-पुत्री सलार् इत्यस्य पुत्रस्य विरुद्धं स्पर्धां कर्तुं न शक्नोति ? क्या सालार के बेटे के खिलाफ चुनाव भी नहीं लड़ सकती एक हिंदू...

२०२४ लोकसभानिर्वाचनस्य चतुर्थः चरणः सोमवासरे (मे १३, २०२४) ९६ आसनेषु अभवत्, येषु एकः हैदराबाद् आसीत्! तेलङ्गाना-राज्यस्य राजधानी ए....
Exit mobile version