एकम्-एकम् इंच इति भूमि रक्षणाय सजगम् अस्माकं सैन्यम् नेतृत्वम् च्-अमित शाह: ! एक-एक इंच जमीन बचाने के लिए हैं सजग हमारी सेना और नेतृत्व-अमित शाह !

Date:

फोटो साभार livehindustan.com

पूर्वी लद्दाखे चिनेन सह निरन्तरं सिम्नी कलहे गृहमंत्री: अमित शाह: अकथयत् तत मोदी सरकार देशस्य एकम्-एकम् इंच इति भूमिम् रक्षणाय पूर्णतया सजगमस्ति कश्चित च् इत्ये अधिपत्यं न कृतशक्नोति !

पूर्वी लद्दाख में चीन के साथ जारी सीमा विवाद पर गृह मंत्री अमित शाह ने कहा है कि मोदी सरकार देश की एक-एक इंच जमीन को बचाने के लिए पूरी तरह सजग है और कोई इस पर कब्जा नहीं कर सकता !

सः अकथयत् तत अस्माकं सैन्यम् नेतृत्वम् च् द्वयो सक्षममस्ति ! इच्छाम् बुलन्दमस्ति ! १३० कोटिस्य भारतं कश्चित कुंठितम् न शक्नोति ! सतं अस्माकं सहास्ति अर्थतः बहवः देशम् अस्माकं सहास्ति !

उन्होंने कहा कि हमारी सेना और नेतृत्व दोनों सक्षम हैं ! इरादे बुलंद हैं ! 130 करोड़ के भारत को कोई दबा नहीं सकता है ! सत्य हमारे साथ है यानी ज्यादातर देश हमारे साथ हैं !

शाह: इयमपि अकथयत् तत सरकारं चिने लद्दाखेन सह गतिरोधम् समाप्ताय प्रत्येकसम्भवम् सैन्य कुटनीतिकम् च् पगम् उत्थायति ! का चिनम् भारतीय क्षेत्रे प्रवेशम् अकरोत्, इति प्रश्नस्य उत्तरे सः सीएनएन न्यूज१८ इत्येन अकथयत्, वयं स्व एकम्-एकम् इंच इति भूभागम् गृहित्वा सतर्कानि सन्ति !

शाह ने यह भी कहा कि सरकार चीन में लद्दाख के साथ गतिरोध को सुलझाने के लिए हरसंभव सैन्य और कूटनीतिक कदम उठा रही है ! क्या चीन ने भारतीय क्षेत्र में प्रवेश किया है, इस प्रश्न के जवाब में उन्होंने सीएनएन न्यूज18 से कहा, हम अपने एक-एक इंच भूभाग को लेकर चौकन्ने हैं !

कश्चित इत्ये अधिपत्यं न कृतशक्नोति ! अस्माकं रक्षा बलम् नेतृत्व देशस्य सम्प्रभुता सिम्नी च् रक्षा कृते सक्षममस्ति ! गृहमंत्री: इयमपि अकथयत् तत सरकारं देशस्य संप्रभुताम् सुरक्षाय च् प्रतिबद्धमस्ति !

कोई इस पर कब्जा नहीं कर सकता ! हमारे रक्षा बल और नेतृत्व देश की संप्रभुता और सीमा की रक्षा करने में सक्षम हैं ! गृह मंत्री ने यह भी कहा कि सरकार देश की संप्रभुता और सुरक्षा के लिए प्रतिबद्ध है !

वर्तमानेवे चिनस्य राष्ट्रपति शी जिनपिंगस्य युद्धाय तत्पर रहस्य बचने अमित शाह: अकथयत् तत प्रत्येकं देशम् प्रत्येक कालम् तत्परम् रहति ! सैन्यानि निर्मीतैव अतएवमस्ति ! यदि कश्चित अतिक्रमणम् भवति तर्हि सैन्यानि उत्तरम् ददातु ! वर्तमानेवे जिनपिंग: ग्वांगडोंगे एकम् सैन्य स्थानानां भ्रमणम् कृतवान !

हाल ही में चीन के राष्ट्रपति शी जिनपिंग के युद्ध के लिए तैयार रहने के बयान पर अमित शाह ने कहा कि हर देश हर समय तैयार रहता है ! सेनाएं बनी ही इसलिए हैं ! अगर कोई अतिक्रमण होता है तो सेनाएं जवाब दें ! हाल ही में जिनपिंग ने ग्वांगडोंग में एक सैन्य अड्डे का दौरा किया !

अत्र सः चिनी सैन्यै: अकथयत् तत सम्पूर्ण मस्तिष्क ऊर्जा च् युद्धस्य तत्परे अलगायत् हाई अलर्ट इत्यस्य च् स्थिते अरहत् ! जिनपिंग: सैनिकानि पूर्ण रूपेण सत्यम् बहु विश्वसनीय च् भवस्य अतिरिक्त हाई अलर्ट इति भवाय अकथयत् !

यहां उन्होंने चीनी सैनिकों से कहा कि पूरा दिमाग और ऊर्जा युद्ध की तैयारी में लगाएं और हाई अलर्ट की स्थिति में रहें ! जिनपिंग ने सैनिकों को पूरी तरह से वफादार और बिल्कुल विश्वसनीय रहने के अलावा हाई अलर्ट रहने के लिए कहा !

अस्य अतिरिक्त सः राहुल गांधीस्य तम् बचने अपि प्रतिक्रियाम् अददात्, यस्मिन् सः अकथयत् स्म तत तस्य सरकारं १५ पले चिनम् उत्थित्वा अक्षिपत् ! इत्ये शाह: अकथयत्, राहुल महोदयस्य पार्श्व अनुक्रमणिका न भवति !

इसके अलावा उन्होंने राहुल गांधी के उस बयान पर भी प्रतिक्रिया दी, जिसमें उन्होंने कहा था कि उनकी सरकार 15 मिनट में चीन को उठाकर फेंक देती ! इस पर शाह ने कहा, राहुल जी के पास डाटा नहीं होता है !

असिरम् पगस्य वार्ताम् करोति ! कांग्रेस दलम् इयम् बदस्य अधिकारम् नास्ति ! एकदा राहुल महोदयः ज्ञापयतु तत कांग्रेसस्य काले चिनम् भारतस्य कति भूमे अधिपत्यं अकरोत् ! अहम् १९६२ तमस्य वार्ताम् करोमि, तस्यैव सरकारं आसीत् !

बिना सिर पैर की बात करते हैं ! कांग्रेस पार्टी को ये बोलने का हक नहीं है ! एक बार राहुल जी बता दें कि कांग्रेस के समय में चीन ने भारत की कितनी जमीन पर कब्जा किया ! मैं 1962 की बात कर रहा हूँ, उनकी ही सरकार थी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...
Exit mobile version