नीतीश कुमारः अद्य सप्तमदा अग्रहणत् सीएम पदस्य शपथम् ! नीतीश कुमार आज सातवीं बार लेंगे CM पद की शपथ !

Date:

फोटो साभार ANI

बिहारे नव सर्कारस्य गठनस्य प्रक्रियायाः तीव्रम् अभवत् ! नीतीश कुमारं एनडीए विधायक दलस्य नेता अचिनोति ! केंद्रीय रक्षामंत्री: राजनाथ सिंह: नीतीशस्य नामस्य उद्घोषम् कृतवान यस्य उपरांत स्वच्छम् अभवत् तत नीतीशैव बिहारस्य अग्रम् सीएम भविष्यति !

बिहार में नई सरकार के गठन के प्रक्रिया की तेज हो गई है ! नीतीश कुमार को एनडीए विधायक दल का नेता चुना गया है ! केंद्रीय रक्षामंत्री राजनाथ सिंह ने नीतीश के नाम का ऐलान किया जिसके बाद साफ हो गया है कि नीतीश ही बिहार के अगले सीएम होंगे !

इत्येन पूर्व पटनायाम् आयोजित जेडीयू इत्यस्य सभायाम् नीतीश कुमारं नेता अचिनोति स्म ! सभायाम् सम्मिलितम् भवाय बिहार भाजपा प्रभारी भूपेंद्र यादवः देवेंद्र फडणवीस: च् बिहारम् अप्राप्तत् स्म !

इससे पहले पटना में आयोजित जेडीयू बैठक में नीतीश कुमार को नेता चुन लिया गया था ! बैठक में शामिल होने के लिए बिहार बीजेपी प्रभारी भूपेंद्र यादव और देवेंद्र फडणवीस बिहार पहुच चुके थे !

सम्प्रति नीतीश कुमार: राजभवने सरकार निर्मयस्य दृढकथनम् प्रस्तुत करिष्यति ! कथ्यते तत तेन सह केचन मंत्री अपि शपथम् ग्रहणयते ! इयम् सप्तमदा भविष्यति यदा नीतीश: सीएम पदस्य कार्यभारम् गृहष्यते !

अब नीतीश कुमार राजभवन में सरकार बनाने का दावा पेश करेंगे। कहा जा रहा है कि उनके साथ कुछ मंत्री भी शपथ ले सकते हैं ! यह सातवीं बार होगा जब नीतीश सीएम पद की कार्यभार संभालेंगे !

इत्येन पूर्व भाजपाया: सभायाः उपरांत पटनायाम् एनडीए इत्यस्य नव निर्वाचित विधायकानां सभाम् अभवत् यस्मिन् भाजपा, नीतीश कुमारस्य जेडीयू, जीतनराम मांझीयाः हिंदुस्तान आवाम मोर्चा, मुकेश साहनीयाः विकासशील इंसान दलस्य विधायकम् सम्मिलितम् अभवत् ! एनडीए इत्यस्य सर्वाणि १२५ विधायकानां उपस्थितियाम् नव नेता इत्यस्य औपचारिक चयनम् अभवत् नीतीश कुमारं च् औपचारिक रूपेण अचिनोति !

इससे पहले बीजेपी की बैठक के बाद पटना में एनडीए के नव निर्वाचित विधायकों की बैठक हुई जिसमें भाजपा, नीतीश कुमार की जेडीयू, जीतनराम मांझी की हिंदुस्तान आवाम मोर्चा (HAM), मुकेश साहनी की विकासशील इंसान पार्टी (वीआईपी) के विधायक शामिल हुए ! एनडीए के सभी 125 विधायकों की मौजूदगी में नए नेता का औपचारिक चयन हुआ और नीतीश कुमार को औपचारिक रूप से चुना गया !

इत्येन पूर्व एनडीए इत्यस्य एकम् औपचारिक सभाम् अभवत् स्म यस्य उपरांत जदयू अध्यक्ष नीतीश कुमार: अकथयत्,रविवासरम् १५ नवम्बर इतम् द्वादशार्द्ध वादनम् यत् सभाम् अभवत् ! इति औपचारिकतानि नव सर्कारस्य गठनात् पूर्व पूर्ण अक्रियते ! कैबिनेटस्य अनुशंसानि राज्यपालम् प्रदानम् करिष्यते अस्य उपरांत च् नव सर्कारस्य गठनाय अग्रम् पगम् उत्थाष्यते !

इससे पहले एनडीए की एक औपचारिक बैठक हुई थी जिसके बाद जदयू अध्यक्ष नीतीश कुमार ने कहा,रविवार 15 नवंबर को साढ़े बारह बजे जो बैठक हुई ! इन औपचारिकताओं को नयी सरकार के गठन से पहले पूरा किया जाना है । कैबिनेट की सिफारिशों को राज्यपाल को सौंपा जायेगा और इसके बाद नयी सरकार के गठन के लिये आगे कदम उठाया जायेगा !

भवन्तम् बदतु तत भाजपा इति निर्वाचने ७४ आसनम् विजयित्वा एनडीए सर्वात् वृहद दलस्य रूपे उत्पादित्वा आगतवान यद्यपि जदयू इतम् ४३ आसनानि प्राप्तम् अभवत् ! तत्रैव एनडीए इत्यस्य सहयोगिम् वीआईपी हमम् ४-४ आसनानि प्राप्यत् !

आपको बता दें कि भाजपा इस चुनाव में 74 सीट जीत कर एनडीए सबसे बड़ी पार्टी के रूप में उभर कर आई है जबकि जदयू को 43 सीटें प्राप्त हुई है ! वहीं एनडीए की सहयोगी वीआईपी और हम को 4-4 सीटें मिली हैं !

निर्वाचनस्य उपरांत अनैतिक वार्तामपि उड्डयत् स्म तत राज्ये अग्रिम सीएम भाजपाया: भवशक्नोति तु प्रधानमंत्री: नरेंद्र मोदी: इत्येन सह भाजपा शीर्ष नेतृत्वम् इति सर्वाणि अनैतिक वार्तानि निरस्त कृतवान अकथयत् च् तत नीतीश कुमारैव राज्यस्य अग्रिम सीएम अस्ति !

चुनाव के बाद अफवाहें भी उड़ी थी कि राज्य में अगला सीएम बीजेपी का हो सकता है लेकिन प्रधानमंत्री नरेंद्र मोदी सहित भाजपा शीर्ष नेतृत्व ने इन सारी अफवाहों को खारिज कर दिया और कहा कि नीतीश कुमार ही राज्य के अगले सीएम हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...
Exit mobile version