३० हिन्दुनां अपहरणम्, द्वे मंदिरे ध्वस्तम्, सीमा हैदर्या: कारणम् ? 30 हिंदुओं का अपहरण, 2 मंदिर ध्वस्त, सीमा हैदर के कारण ?

Date:

पकिस्तानस्य सिंधे ३० हिंदुन् बंधनस्य वार्ता अस्ति ! एतेषु बन्धकेषु महिला: बालका: चपि सम्मिलिता: सन्ति ! पकिस्तानस्य मानवाधिकार कमीशन (एचआरसीपी) सर्वानां बंधकानां स्वतंत्रताया: याचनौत्थायत् ! आरोपमस्ति तत घातकास्त्रै: युक्त दस्युनां संगठितं समुहम् अस्य घटनाम् कृतवत: !

पाकिस्तान के सिंध में 30 हिन्दुओ को बंधक बनाए जाने की खबर है ! इन बंधकों में महिलाएँ और बच्चे भी शामिल हैं ! पाकिस्तान के मानवाधिकार कमीशन (HRCP) ने सभी बंधकों की रिहाई की मॉंग उठाई है ! आरोप है कि घातक हथियारों से लैस डाकुओं के संगठित गिरोह ने इस घटना को अंजाम दिया है !

घटना रविवासरस्य (१६ जुलै २०२३) अस्ति ! येनैव सह पूर्व २४ घटकेषु द्वे मंदिरे अपि लक्ष्यं कृतवत: ! मीडिया सूचनापत्राणां अनुरूपम् पकिस्तान मानवाधिकार कमीशन रविवासरम् एकं ट्वीट कृत्वा ज्ञाप्तवत् तत तेन सिंधस्य कशमोर घोटकी च् क्षेत्रे लॉ एंड ऑर्डर इति संपादनस्याभिज्ञानम् ळब्धमस्ति !

घटना रविवार (16 जुलाई 2023) की है ! इसी के साथ पिछले 24 घंटों में 2 हिन्दू मंदिरों को भी निशाना बनाया गया है ! मीडिया रिपोर्ट्स के मुताबिक पाकिस्तान मानवाधिकार कमीशन ने रविवार को एक ट्वीट कर के बताया है कि उन्हें सिंध के कशमोर और घोटकी इलाके में लॉ एन्ड आर्डर बिगड़ने की जानकारी मिली है !

अत्र दस्यवः महिला: बालका: च् सहितं ३० हिन्दुनां अपहरणम् कृतवतः ! एचआरसीपी इत्या: अनुरूपम् दस्यव: अग्रमपि हिन्दुनां धर्म स्थलानि लक्ष्यम् कृतस्य भर्त्सकः दत्तमस्ति ! अस्मिनेव ट्वीते सिंध सर्वकारेणापहृतं हिन्दुनां रक्षायै दृढ़ पगमुत्थायस्य याचनापि कृतमस्ति !

यहाँ डाकुओं ने महिलाओं और बच्चों सहित 30 हिन्दुओं का अपहरण कर लिया है ! HRCP के मुताबिक डकैतों ने आगे भी हिन्दुओं के धर्मस्थलों को निशाना बनाने की धमकी दी है ! इसी ट्वीट में सिंध सरकार से अपहृत हिन्दुओं की रक्षा के लिए ठोस कदम उठाने की माँग भी की गई है !

ज्ञापयतु तत पूर्व ४८ घटकेषु पकिस्ताने द्वे हिंदू मंदिरे अपि लक्ष्यं कृतवत: ! प्रथम घटना रविवासरस्य (१६ जुलै, २०२३) अस्ति ! तदा ८-९ इत्या: संख्यायां घातका: सिंध प्रांतस्य कशमोर आपण क्षेत्रे एके मंदिरे रॉकेट लॉन्चर इत्या घातम् कृतवत् !

बताते चलें कि पिछले 48 घंटों में पाकिस्तान में 2 हिन्दू मंदिरों को भी निशाना बनाया गया है ! पहली घटना रविवार (16 जुलाई, 2023) की है ! तब 8-9 की सँख्या में हमलवारों ने सिंध प्रांत के काशमोर बाजार इलाके में एक मंदिर पर रॉकेट लॉन्चर से हमला किया !

यस्यानंतरम् तत्र निर्मितं हिन्दुनां गृहाणि लक्ष्यं कृत्वा सततं गुलिका घातम् कृतवतः ! जनानां गृहेषु गोप्यस्य कारणेन घाते कश्चित हताहत: न अभवन् ! अस्यातिरिक्तं १५ जुलै २०२३ तमम् कराच्या: १५० वर्षाणि पुरातन मरी माता मंदिरं ध्वस्तम् कृतवतः स्म !

इसके बाद वहाँ बने हिंदुओं के घरों को निशाना बनाकर अंधाधुंध गोलीबारी की ! लोगों के घरों में दुबके होने की वजह से हमले में कोई हताहत नहीं हुआ ! इसके अलावा 15 जुलाई 2023 को कराची के 150 वर्ष पुराने मरी माता मंदिर को ध्वस्त कर दिया गया था !

मंदिरम् रात्र्यां ध्वस्तम् कृतवतः स्म यस्याभिज्ञानं हिंदुन् प्रातः अभवन् ! अस्य कृत्यं कृतेन पूर्वम् क्षेत्रस्य विद्युत आपूर्ति बाधितम् कृतवतः स्म ! मंदिरम् पतनाय बहुभिः यंत्रै: सह धराभीम श्रमिका: चपि आहूतवत: स्म !

मंदिर को रात में ध्वस्त किया गया था जिसकी जानकारी हिन्दुओं को सुबह हुई ! इस हरकत को करने से पहले इलाके की बिजली काट दी गई थी ! मंदिर गिराने के लिए तमाम मशीनों के साथ बुलडोजर और मजदूर भी बुलाए गए थे !

दृष्टिगतमस्ति तत ११ जुलै २०२३ तमम् सोशल मीडिया इत्यां एकं चलचित्रं प्रसृतं अभवत् स्म ! अस्मिन् चलचित्रे पकिस्तानस्य बलूचिस्तान क्षेत्रस्य पूर्ण कबायली दस्यव: सीमा हैदरम् पकिस्तानम् प्रेषणस्य प्रार्थना कृतमासीत् !

गौरतलब है कि 11 जुलाई 2023 को सोशल मीडिया पर एक वीडियो वायरल हुआ था ! इस वीडियो में पाकिस्तान के बलूचिस्तान क्षेत्र के कुल कबायली डाकुओं ने सीमा हैदर को पाकिस्तान भेजने की अपील की थी !

मुखमावृतं दस्यव: सीमा हैदरम् स्व झकरानी कबीला इत्या: ज्ञापत् पुनः न दत्ते पकिस्ताने हिंदू महिलाभिः दुष्कर्मस्य भर्त्सकः दत्तमासीत् ! ज्ञापयतु तत ४ बालकानां माता सीमा हैदरम् भारतीय सिम्नी प्रवेशस्यारोपे नोयडा आरक्षकः ३ जुलै २०२३ तमम् बंधनम् कृतवान् स्म !

चेहरे को ढँके डाकुओं ने सीमा हैदर को अपने झकरानी कबीले का बताते हुए न लौटाने पर पाकिस्तान में हिन्दू महिलाओं से रेप की धमकी दी थी ! बता दें कि 4 बच्चों की माँ सीमा हैदर को भारतीय सीमा में प्रवेश करने के आरोप में नोएडा पुलिस ने 3 जुलाई 2023 को गिरफ्तार किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version