गुजरातस्य विश्वविद्यालये शिवमंदिरस्य संमुखम् त्रय: मुस्लिम युवका: अपठन् नमाज ! गुजरात के विश्वविद्यालय में शिव मंदिर के सामने तीन मुस्लिम युवकों ने पढ़ी नमाज !

Date:

गुजरातस्य नगरम् बड़ोदरायाः महाराजा सयाजी राव विश्वविद्यालयस्यैकं चलचित्रं प्रसृतं भवति, प्रसृते चलचित्रे त्रयः मुस्लिम युवका: पैजामा-कुर्ता इति धारयन् नमाज पठितुं दृश्यन्ते ! यद्यपि, चलचित्रम् प्रसरस्यानंतरम् यस्मिन् कलहमुत्पादयत् !

गुजरात के शहर वड़ोदरा के महाराजा सयाजी राव विश्वविद्यालय का एक वीडियो वायरल हो रहा है, वायरल वीडियो में तीन मुस्लिम युवक पैजामा-कुर्ता पहने नमाज पढ़ते दिखाई दे रहे हैं ! हालाँकि, वीडियो वायरल होने के बाद इस पर विवाद खड़ा हो गया है !

देशगुजरातस्यानुसारम्, विश्वविद्यालये निर्मितं शिवमंदिरस्य पार्श्व त्रयाणां युवकानां सायं ४:४५ पले नमाज पठनस्य चलचित्रम् प्रसृतं संमुखम् आगतवन्तः ! इदम् मंदिरम् विश्वविद्यालयस्य वाणिज्य संकायस्य पार्श्व निर्मितमस्ति !

देशगुजरात के अनुसार, विश्वविद्यालय में बने शिव मंदिर के पास तीन युवकों का शाम को 4:45 मिनट पर नमाज पढ़ने का वीडियो वायरल सामने आया है ! यह मंदिर विश्वविद्यालय के वाणिज्य संकाय के पास बना हुआ है !

इदमभिज्ञानम् संमुखमागतवत् तत नमाज इति पाठका: त्रय: छात्रा: बीकॉम इत्यां पठन्ति प्रथम वर्षस्य च् छात्रा: सन्ति ! छात्र नेता संजय जायसवाल: अस्य घटनाम् गम्भीर्य ज्ञापित्वा यस्यापि आशंकाम् ज्ञाप्तवान् ततेदम् पूर्ण प्रकरणम् प्रयोजितं भवितुं शक्नोति !

यह जानकारी सामने आई है कि नमाज पढ़ने वाले तीनों छात्र बी कॉम में पढ़ते हैं और पहले वर्ष के छात्र हैं ! छात्र नेता संजय जायसवाल ने इस घटना को गंभीर बताकर इसकी भी आशंका जताई है कि यह पूरा वाकया प्रायोजित हो सकता है !

सः अयमपि अकथयत् तत नमाज मंदिरस्य संमुखम् नापितु मस्जिदे पठनीयं ! अधुनास्मिन् प्रकरणे विश्वविद्यालयस्य प्रवक्तायाः कथनम् अस्ति तत एकं उच्च स्तरीय समुहम् रचित्वा यस्यानुसंधानम् करिष्यते !

उन्होंने यह भी कहा कि नमाज मंदिर के सामने नहीं बल्कि मस्जिद में पढ़ी जानी चाहिए ! अब इस मामले में विश्वविद्यालय के प्रवक्ता का कहना है कि एक उच्च स्तरीय कमिटी बनाकर इसकी जाँच की जाएगी !

अस्मिन् विश्विद्यालये नमाजम् गृहीत्वा इदम् कश्चित प्रथम घटना नास्ति ! यस्मात् पूर्वम् जनवरी २०२३ मासे अपि एकं इदृशमेव घटना संमुखमागतवत् स्म यस्मिन् एकः छात्र: वनस्पति विज्ञान विभागे नमाज इति पठति स्म ! छात्र नेतास्मिन् प्रकरणे आपत्ति कृतरस्ति !

इस विश्वविद्यालय में नमाज को लेकर यह कोई पहली घटना नहीं है ! इससे पहले जनवरी 2023 में भी एक ऐसी ही घटना सामने आई थी जिसमें एक छात्र वनस्पति विज्ञान विभाग में नमाज पढ़ रहा था ! छात्र नेता ने इस मामले पर आपत्ति की है !

यस्यातिरिक्तं, २५-२६ दिसंबर मासम् द्वयदा बाह्य छात्रानत्र नमाज पठितुं अदर्शन् स्म ! एके घटनायां एकः युवकः युवत्या सह नमाज पठति स्म यद्यपि द्वितीये घटनायां द्वौ युवकौ नमाज पठत: स्म ! तदैतान् युवकान् विश्वविद्यालयस्य छात्रा: अवरोधयन् स्म !

इसके अतिरिक्त, 25-26 दिसम्बर को दो बार बाहरी छात्रों को यहाँ नमाज पढ़ते देखा गया था ! एक घटना में एक युवक युवती के साथ नमाज पढ़ रहा था जबकि दूसरी घटना में दो युवक नमाज पढ़ रहे थे ! तब इन युवकों को विश्वविद्यालय के छात्रों ने रोका था !

एतेषु प्रकरणेषु आरक्षके अपि अपवादम् पंजीकृतं अकरोत् स्म ! १० मासानां अभ्यांतरम् छात्राणां नमाज पठनस्य इदम् चतुर्थ घटनास्ति ! यद्यपि, इतिदा छात्राणां नमाज पठनम् त्वरित कश्चितस्य संज्ञाने नागतवन्तः ! अस्य घटनायाः अनंतरम् विश्वविद्यालयस्य सुरक्षाम् गृहीत्वापि प्रश्नमुत्थयन्ति !

इन मामलों में पुलिस में भी शिकायत दर्ज की गई थी ! 10 महीनों के भीतर छात्रों के नमाज पढ़ने की यह चौथी घटना है ! हालाँकि, इस बार छात्रों का नमाज पढ़ना तुंरत किसी के संज्ञान में नहीं आया ! इस घटना के बाद विश्वविद्यालय की सुरक्षा को लेकर भी प्रश्न उठ रहे हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version