गुरुग्रामे बुर्का इति धारिता महिला छुरिकाया कृता कैब चालके घातम्, आरक्षकः बंधने नीत: ! गुरुग्राम में बुर्का पहने महिला ने चाकू से किया कैब ड्राइवर पर हमला, पुलिस ने हिरासत में लिया !

Date:

हरियाणायाः गुरुग्रामे बुर्का इति धारिता महिला कैब चालके छुरिकाया घातम् कृतवती ! महिलाम् बंधने नीतं ! घातस्य कारणानां अभिज्ञानमभिज्ञायते ! घटनाद्य मध्यान्ह राजीव चौके अभवत् !

हरियाणा के गुरुग्राम में बुर्का पहने महिला ने कैब ड्राइवर पर चाकू से हमला कर दिया ! महिला को हिरासत में ले लिया गया है ! हमले के कारणों का पता लगाया जा रहा है ! घटना आज दोपहर राजीव चौक पर हुई !

महिला चालकं वाहनावष्टम्भस्य संकेतम् कृता ! यदा सः अवष्टंभ: तर्हि आरोपमारोपिते तत तस्य पार्श्व छुरिकासीत् यस्मात् तां तस्मिन् घातं कृतवती ! यदा अवसरे स्थानीयारक्षकः प्राप्त: तर्हि तां महिला अधिकारिणापि अभद्रता कृता !

महिला ने ड्राइवर को गाड़ी रोकने का इशारा किया ! जब वह रुका तो आरोप लगा जाता है कि उसके पास चाकू था जिससे उसने उस पर हमला कर दिया ! जब मौके पर स्थानीय पुलिस पहुंची तो उसने महिला अधिकारी से भी बदसलूकी की !

आरक्षकस्याधिकारिण: तस्योपबोधनं कुर्वन्ति ! कैब चालकं सुश्रुषायै नीतं ! घातस्य कारणानां अद्यापि ज्ञानमभवत् ! कैब चालकस्य परिचयं उत्तर प्रदेशस्य बुलंदशहरस्य रघुराजस्य रूपे अभवत् !

पुलिस के अधिकारी उसकी काउंसिलिंग कर रहे हैं ! कैब ड्राइवर को इलाज के लिए ले जाया गया है ! हमले के कारणों का अभी पता नहीं चल पाया है ! कैब ड्राइवर की पहचान उत्तर प्रदेश के बुलंदशहर के रघुराज के रूप में हुई है !

पीड़ित: वार्ता संस्था आईएएनएस इतम् ज्ञापित: तत महिला मया कैब अवष्टम्भस्य संकेतं कृतवती यदाहं वाहनमवष्टम्भ:, तर्हि तां मयोपरि तीक्ष्ण छुरिकाया घातम् कृतवती ! तां पलायस्य प्रयत्नम् कृता, तु आरक्षकः तया बंधनम् कृत: !

पीड़ित ने न्यूज एजेंसी आईएएनएस को बताया कि महिला ने मुझे कैब रोकने का इशारा किया और जब मैंने गाड़ी रोकी, तो उसने मुझ पर धारदार चाकू से हमला किया ! उसने भागने की कोशिश की, लेकिन पुलिस ने उसे पकड़ लिया !

प्रारंभिकान्वेषणे ज्ञातमभवत् तत महिला मानसिक रूपेण रुग्णासीत् ! सिविल लाइंस अरक्षिस्थानस्य प्रमुख: कथित: तत प्रकरणस्य अनुसन्धानम् क्रियते घटनायाः च् कारणानां ज्ञानमारोप्या: कथनम् पंजीकृतस्यानंतरमेव भविष्यति !

प्रारंभिक जांच में पता चला है कि महिला मानसिक रूप से बीमार थी ! सिविल लाइन्स थाने के थाना प्रभारी (एसएचओ) ने कहा कि मामले की जांच की जा रही है और घटना के कारणों का पता आरोपी के बयान दर्ज करने के बाद ही चल पाएगा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version