मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को RSS वाले पुलिस ने मारी गोली, किसी कसाब या आतंकी ने नहीं-कांग्रेस नेता !

Date:

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये ऐ. पि. एस्. अधिकारी हेमन्त कर्करे इत्यस्य मृत्युः अभवत् इति।

लोकसभा चुनाव 2024 की प्रक्रिया के बीच एक बार फिर आरोप-प्रत्यारोप का दौर शुरू हो गया ! महाराष्ट्र विधानसभा में विपक्ष के नेता एवं कांग्रेस सदस्य विजय वडेट्टीवार ने कहा है कि मुंबई हमलों के दौरान IPS अधिकारी हेमंत करकरे की मौत जिस गोली से हुई थी !

सा आर्. एस्. एस्.-प्रति समर्पितस्य आरक्षक-अधिकार्याः शस्त्रेण सह गमनम् अकरोत्, न तु अज्मल् कसब् इत्यस्य वा अन्येषाम् भयोत्पादकानां वा बन्दूकेन! विजयः अकथयत् यत् २००८ तमे वर्षे २६/११ दिनाङ्के मुम्बै-नगरे आक्रमणं कृतवत्सु अज्मल् कसब् इत्यस्य वा अन्येषाम् ९ पाकिस्तानी भयोत्पादकाणां वा बन्दूकेन गोलिका-प्रहारेन हेमन्त् कर्करे न मारितः इति।

वह RSS को समर्पित एक पुलिस अधिकारी के हथियार से चली थी, न कि अजमल कसाब या अन्य आतंकियों के गन से ! विजय ने कहा कि साल 2008 में हुए 26/11 को मुंबई में हमला करने वाले अजमल कसाब या अन्य 9 पाकिस्तानी आतंकवादियों की बंदूक से निकली गोली से हेमंत करकरे की मौत नहीं हुई थी !

सः आरोपितवान् यत् मुम्बै उत्तरमध्यलोकसभाक्षेत्रस्य भाजपा-अभ्यर्थी उज्ज्वलः, यः तस्मिन् समये प्रकरणस्य विशेष-लोक-अभियोजकः आसीत्, सः तथ्याणि गुप्तवान् इति। सः अवदत् यत् निकम् एकः देशद्रोही अस्ति इति! वीडियो-भाषणे वडेट्टीवारः आरोपितवान् यत्, “अन्वेषणकाले एकं महत्त्वपूर्णं विवरणं प्रकटितम्!

उन्होंने आरोप लगाया कि इस मामले में उस समय विशेष सरकारी वकील रहे मुंबई उत्तर मध्य लोकसभा सीट से भाजपा उम्मीदवार उज्ज्वल ने तथ्यों को छिपाया ! उन्होंने कहा कि निकम देशद्रोही हैं ! एक वीडियो वाले बयान में वडेट्टीवार ने आरोप लगाया, जाँच के दौरान एक महत्वपूर्ण जानकारी सामने आई थी !

परन्तु उज्ज्वल् निकम् इत्यनेन तस्य दमनं कृतम्, यः देशद्रोही आसीत्! मम प्रश्नः अस्ति यत् लोकसभा-निर्वाचने भाजपः गद्दारस्य रक्षणं किमर्थं करोति तथा एतादृशं व्यक्तिं टिकटं किमर्थं ददति? एवं कृत्वा भाजपा-पक्षः देशद्रोहीन् रक्षति!

हालाँकि, इसे उज्ज्वल निकम ने दबा दिया था, जो एक देशद्रोही है ! मेरा सवाल यह है कि भाजपा एक देशद्रोही को क्यों बचा रही है और ऐसे व्यक्ति को लोकसभा चुनाव में टिकट क्यों दिया ? ऐसा करके, भाजपा देशद्रोहियों को बचा रही है !

महाराष्ट्रस्य मुख्यमन्त्रिणः एकनाथ शिन्दे वर्यस्य नेतृत्वे शिवसेना २६/११ हुतात्मानां विषये तथा मुम्बै-नगरस्य आरक्षकाणां विषये काङ्ग्रेस्-नेता विजय वडेट्टीवारस्य व्याख्यायाः निन्दाम् अकरोत्। महाराष्ट्रस्य उपमुख्यमन्त्रिणः देवेन्द्र फड्नविस्-वर्यः, भाजपा-अभ्यर्थी उज्ज्वल-निकम्-वर्यः च अस्य विषये दृढरूपेण प्रतिक्रियाम् अददात्।

वहीं, महाराष्ट्र के मुख्यमंत्री एकनाथ शिंदे के नेतृत्व वाली शिवसेना ने 26/11 के शहीदों और मुंबई पुलिस पर कांग्रेस नेता विजय वडेट्टीवार की टिप्पणी की निंदा की है ! इसके साथ ही महाराष्ट्र के उपमुख्यमंत्री देवेंद्र फडणवीस एवं भाजपा उम्मीदवार उज्ज्वल निकम ने भी इस पर कड़ी प्रतिक्रिया व्यक्त की है !

“काङ्ग्रेस्-पक्षः कसब् इत्यस्य पक्षे अस्ति! उज्ज्वल् निकम् अवदत्, “एतत् आधाररहितं वक्तव्यम् अस्ति! मम सत्यनिष्ठायाः विषये शङ्कां जनयन्तः एतादृशैः आधाररहितैः आरोपैः अहं व्यथितः। एतत् निर्वाचन-राजनीतेः स्तरं स्पष्टतया दर्शयति!

उन्होंने कहा कि कांग्रेस कसाब के पक्ष में है ! उज्ज्वल निकम ने कहा, यह बेबुनियाद बयान है ! मैं ऐसे बेबुनियाद आरोपों से दुखी हूँ, जो मेरी ईमानदारी पर संदेह पैदा करते हैं ! यह चुनावी राजनीति के स्तर को साफ दर्शाता है !

राजनैतिकलाभार्थं राजनेतारः एतावान् अधः पतन्ति इति मया कदापि न कल्पितम्! सः (वडेट्टीवार) मम अपमानम् न करोति, अपितु २६/११ आक्रमणस्य १६६ जनाः मृताः, सर्वे व्रणिताः च सन्ति! “ते (काङ्ग्रेस्) कसाब् निर्दोषः इति मन्यन्ते!

मैंने कभी नहीं सोचा था कि राजनीतिक लाभ के लिए राजनेता इतने निचले स्तर पर गिर जाएँगे ! वह (वडेट्टीवार) मेरा नहीं, बल्कि 26/11 के हमलों में मारे गए 166 लोगों और सभी घायलों का अपमान कर रहे हैं ! निकम ने आगे कहा, वे (कांग्रेस) कसाब को निर्दोष मानते हैं !

पाकिस्तानदेशः अपि अङ्गीकृतवान् यत् कसाबः षड्यन्त्रे भयोत्पादक-आक्रमणे च संलग्नः आसीत् इति। “कसाब् इत्येनं दण्डयितुं तेभ्यः कृताः वैधानिक-उपायाः देशस्य जनेभ्यः सुपरिचितानि सन्ति। सः अवदत् यत् सः अतिप्रतिक्रियया दुष्प्रचारस्य प्रचारं न कर्तुम् इच्छति!

यहाँ तक कि पाकिस्तान ने भी स्वीकार किया था कि कसाब साजिश और आतंकी हमले में शामिल था ! उन्होंने कहा कि कसाब को सजा दिलाने के लिए उन्होंने जो कानूनी कदम उठाए हैं, उन्हें देशवासी अच्छी तरह जानते हैं ! उन्होंने कहा कि वह गलत सूचना को और अधिक प्रतिक्रिया देकर बढ़ावा नहीं देना चाहते हैं !

२६/११ आक्रमणस्य मुख्यः अभियुक्तः अज्मल् कसब् इत्यसौ मृतः आसीत्। पश्चात् न्यायालयेन सः दोषी इति अमन्यत, सः मृत्युदण्डे दण्डितः च। अन्ततः अज्मल् इत्यस्मै दण्डः दत्तः! भारतसर्वकारस्य पक्षतः उज्ज्वल् निकम् इत्यनेन प्रकरणस्य वादः कृतः। तस्मिन् समये सः सदासर्वदा क्यामरा-मध्ये आगच्छति स्म, सः गृहं गृहं परिचिनोति स्म!

बता दें कि 26/11 हमलों का मुख्य आरोपित अजमल कसाब को जिंदा पकड़ लिया गया था ! बाद में कोर्ट ने उसे दोषी करार देते हुए फाँसी की सजा सुनाई थी ! आखिरकार अजमल को फाँसी दे दी गई थी ! इस मामले की पैरवी भारत सरकार की ओर से उज्ज्वल निकम ने की थी ! उस समय वे हर समय कैमरे पर आते थे और उन्हें घर-घर तक में पहचाना जाने लगा था !

उत्तरमहाराष्ट्रस्य जल्गाव्-नगरे जन्म लब्धः निकम्, १९७९ तमे वर्षे विधि-अभ्यासम् आरब्धवान्। १९९३ तमे वर्षे मुम्बै-श्रृङ्खलाविस्फोट-प्रकरणे यदा सः विशेष-लोक-अभियोजकरूपेण नियुक्तः, तदा सः प्रथमवारं प्रामुख्यं प्राप्नोत्। दशकाधिककालानन्तरं अयं निर्णयः अभवत्, यस्मिन् १०० अभियुक्ताः दोषी इति निर्णीताः, २३ अन्ये च दोषमुक्ताः अभवन्।

उत्तरी महाराष्ट्र के जलगाँव में जन्मे निकम 1979 में वकालत शुरू की ! साल 1993 के मुंबई सीरियल ब्लास्ट मामले में विशेष लोक अभियोजक नियुक्त करने पर उन्हें पहली बार प्रसिद्धि मिली ! इस मामले में एक दशक से ज्यादा समय बाद फैसला आया, जिसमें से 100 आरोपियों को दोषी ठहराया गया जबकि 23 अन्य को बरी कर दिया गया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...
Exit mobile version