अटल बिहारी वाजपेयी अतिथि गृहस्य नामेण ज्ञाष्यते कर्णपुर अथिति गृहम् ! अटल बिहारी वाजपेयी अतिथि गृह के नाम से जाना जाएगा कानपुर सर्किट हाउस !

Date:

प्रतीक चित्र ! पूर्व प्रधानमंत्री पंडित अटल बिहारी वाजपेयी !

ओजस्वी वक्ता: कवि: च्,लेखक:,देशस्य पूर्वम् प्रधानमंत्री अटल बिहारी वाजपेयीयाः षण्णवतिनि जयंतीयाम् योगी सरकारः वृहद घोषणाम् कृतमस्ति ! योगी सरकारः कर्णपुर अतिथि गृहस्य नाम अटल बिहारी वाजपेयी अतिथि गृहम् कृतस्य निर्णयम् कृतवान !

ओजस्‍वी वक्‍ता एवं कवि, लेखक, देश के पूर्व प्रधानमंत्री अटल बिहारी वाजपेयी की 96वीं जयंती पर उत्‍तर प्रदेश की योगी सरकार ने बड़ी घोषणा की है ! योगी सरकार ने कानपुर सर्किट हाउस का नाम अटल बिहारी वाजपेयी अतिथि गृह करने का फैसला किया है !

अद्य अर्थतः २५ दिसंबर तः कर्णपुर अतिथि गृहम् अटल बिहारी वाजपेयी अतिथिगृहस्य नामेण ज्ञाष्यते ! इत्येव न,इति परिसरे अटल बिहारी वाजपेयीयाः प्रतिमापि स्थापष्यते !

आज यानि 25 दिसंबर से कानपुर सर्किट हाउस अटल बिहारी वाजपेयी अतिथि गृह के नाम से जाना जाएगा ! इतना ही नहीं,इस परिसर में अटल बिहारी वाजपेयी की प्रतिमा भी लगाई जाएगी !

उत्तरप्रदेशस्य उपमुख्यमंत्री केशव प्रसाद मौर्य: इति सम्बंधे ज्ञानम् दत्तमानः अबदत् कर्णपुरस्य अतिथि गृहम् अद्यात् भारत रत्न पंडित अटल बिहारी वाजपेयी अतिथि गृहस्य रूपे ज्ञाष्यते परिसरे अटल महोदयस्य प्रतिमापि स्थापष्यते कर्णपुरेण रहति अटूट सम्बंधम् ! जयंतीयाम् शत शत नमन !

उत्‍तर प्रदेश के उपमुख्‍यमंत्री केशव प्रसाद मौर्य ने इस संबध में जानकारी देते हुए बताया कानपुर का सर्किट हाउस आज से भारत रत्न पंडित अटल बिहारी वाजपेयी अतिथि गृह के रूप में जाना जायेगा परिसर में अटल जी की मूर्ति भी लगेगी कानपुर से रहा है अटूट रिश्ता ! जयंती पर शत शत नमन !

भवन्तम् ज्ञापयतु तत उत्तरप्रदेशे आगरा जनपदस्य प्राचीन स्थानम् बटेश्वरस्य मूल वासिन् पंडित कृष्ण बिहारी वाजपेयी: मध्य प्रदेशस्य ग्वालियर राज्ये अध्यापक: आसीत् !

आपको बता दें कि उत्तर प्रदेश में आगरा जनपद के प्राचीन स्थान बटेश्वर के मूल निवासी पण्डित कृष्ण बिहारी वाजपेयी मध्य प्रदेश की ग्वालियर रियासत में अध्यापक थे !

तत्रैव शिंदेयाः छावनीयाम् २५ दिसंबर १९२४ तमम् ब्रह्ममुहूर्ते तस्य सहधर्मिणी कृष्णा वाजपेयीयाः कुक्षात् अटल महोदयस्य जन्म अभवत् स्म ! छात्र जीवनेनैव राजनीते प्रवेशकर्ता अटल बिहारी वाजपेयी: दशदा लोकसभायाः सांसद: अरहत् !

वहीं शिन्दे की छावनी में 25 दिसंबर 1924 को ब्रह्ममुहूर्त में उनकी सहधर्मिणी कृष्णा वाजपेयी की कोख से अटल जी का जन्म हुआ था ! छात्र जीवन से ही राजनीति में प्रवेश करने वाले अटल बिहारी वाजपेयी 10 बार लोकसभा के सांसद रहे !

अटल बिहारी वाजपेयीयाः बहु जीवनम् कर्णपुरे अयाप्यते ! सः कर्णपुरस्य डीएवी इति विद्यालयात् राजनीति शास्त्रे परास्नातकस्य परीक्षा प्रथम श्रेणीयाम् उत्तीर्णम् कृतं !

अटल बिहारी वाजपेयी का काफी जीवन कानपुर में बीता ! उन्‍होंने कानपुर के डीएवी कॉलेज से राजनीति शास्त्र में एमए की परीक्षा प्रथम श्रेणी में उत्तीर्ण की !

तस्यानंतरं सः स्व पित्रेण सह-सह कर्णपुरैव एलएलबी इत्यस्य शिक्षमपि प्रारम्भम् कृतं तु तेन मध्यैव विरामम् दत्वा पूर्ण निष्ठाया संघस्य कार्ये संलग्न्यते स्म ! कर्णपुरेण अटल महोदयस्य गहन सम्बंधमरहत् !

उसके बाद उन्होंने अपने पिताजी के साथ-साथ कानपुर में ही एलएलबी की पढ़ाई भी प्रारम्भ की लेकिन उसे बीच में ही विराम देकर पूरी निष्ठा से संघ के कार्य में जुट गये थे ! कानपुर से अटल जी का गहरा संबंध रहा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

अप्राकृतिक-मैथुनस्य अनन्तरं हिन्दु-बालिका बन्धिता, बलात्कृता, गोमांसं पोषिता च ! हिंदू लड़की को फँसाया, रेप और अप्राकृतिक सेक्स के बाद गोमांस भी खिलाया !

मध्यप्रदेशस्य ग्वालियर्-नगरे सबीर् खान् नामकस्य युवकस्य विरुद्धं हिन्दु-बालिकया सह लव्-जिहाद् इति कथ्यमानं प्रकरणं पञ्जीकृतम् अस्ति। सबीर् इत्ययं प्रथमं...

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...
Exit mobile version