काक: बदति मरालस्य भाषा, असदुद्दीन ओवैसी: कृतः घोषणां, उत्तरप्रदेशे १०० आसनेषु निर्वाचनम् रणिष्यति एआईएम आईएम, बदित: केन सहास्ति गठबंधनं ! कौवा हंस की बोली बोलता है, असदुद्दीन ओवैसी ने की घोषणा, उत्तर प्रदेश में 100 सीटों पर चुनाव लड़ेगी AIMIM, बताया किसके साथ है गठबंधन !

Date:

ऑल इंडिया मजलिस-ए-इत्तेहादुल मुस्लिमीन इत्यस्य प्रमुखः असदुद्दीन ओवैसी: उत्तर प्रदेश निर्वाचनम् गृहित्वा वृहद घोषणानि कृतः सन्ति !

ऑल इंडिया मजलिस-ए-इत्तेहादुल मुस्लिमीन के प्रेसिडेंट असदुद्दीन ओवैसी ने उत्तर प्रदेश चुनाव को लेकर बड़ी घोषणाएं की हैं !

सः कथितः तत एआईएमआईएम १०० आसनेषु विधानसभा निर्वाचनम् रणिष्यति ! सः बदित: तत तस्य दलस्य गठबंधनं सुहेलदेव भारतीय समाज दलेणास्ति !

उन्होंने कहा है कि एआईएमआईएम 100 सीटों पर विधानसभा चुनाव लड़ेगी ! उन्होंने बताया कि उनकी पार्टी का गठबंधन सुहेलदेव भारतीय समाज पार्टी से है !

ओवैसी: ट्वीतत्वा कथितः उत्तरप्रदेश निर्वाचनं गृहित्वाहम् केचन वार्तानि भवताम् संमुखं धृतुम् इच्छामि ! वयं निर्णयम् नीता: तत वयं १०० आसनेषु स्व प्रत्याशिण: अवतरिष्यामः !

ओवैसी ने ट्वीट कर कहा उ.प्र. चुनाव को लेकर मैं कुछ बातें आपके सामने रख देना चाहता हूँ ! हमने फैसला लिया है कि हम 100 सीटों पर अपना उम्मीदवार खड़ा करेंगे !

दलम् प्रत्याशिन् अन्वेषणस्य प्रक्रियामारंभितम् वयं च् प्रत्याशी आवेदनपत्रमपि प्रस्तुतम् कृताः !

पार्टी ने उम्मीदवारों को चुनने का प्रक्रिया शुरू कर दी है और हमने उम्मीदवार आवेदन पत्र भी जारी कर दिया है !

वयं ओमप्रकाश राजभर महोदयस्य भागीदारी संकल्प मोर्चाया सह सन्ति ! अस्माकं अन्य कश्चितैव दलेण निर्वाचनस्य गठबंधनस्य क्रमे कश्चित वार्ता नाभवन् !

हम ओम प्रकाश राजभर साहब की भागीदारी संकल्प मोर्चा के साथ हैं ! हमारी और किसी पार्टी से चुनाव या गठबंधन के सिलसिले में कोई बात नहीं हुई है !

पूर्व वर्षम् बिहारे अभवत् विधानसभा निर्वाचने एआईएमआईएम २० प्रत्याशिण: अवतरित: स्म उपेंद्र कुशवाहायाः राष्ट्रीयलोक समता दलेण मायावत्या: बहुजन समाज दलेण सह च् ग्रैंड डेमोक्रेटिक सेक्युलर फ्रंट इत्ये सम्मिलित: स्म !

पिछले साल बिहार में हुए विधानसभा चुनाव में एआईएमआईएम ने 20 उम्मीदवार खड़े किए थे और उपेंद्र कुशवाहा की राष्ट्रीय लोक समता पार्टी और मायावती की बहुजन समाज पार्टी के साथ ग्रैंड डेमोक्रेटिक सेक्युलर फ्रंट में शामिल हो गए थे !

बिहारस्य प्रदर्शनेनोत्साहित: ओवैसी: पूर्व वर्षम् दिसंबर इत्ये लक्ष्मणनगरं प्राप्त: भाजपायाः च् पूर्व सहायकं सुहेलदेव भारतीय समाज दलस्य प्रमुखः ओम प्रकाश राजभरेण मेलनम् कृतः !

बिहार के प्रदर्शन से उत्साहित ओवैसी पिछले साल दिसंबर में लखनऊ पहुंचे और भाजपा के पूर्व सहयोगी सुहेलदेव भारतीय समाज पार्टी के प्रमुख ओम प्रकाश राजभर से मुलाकात की !

गोष्ठ्याः अनंतरम् सः घोषणां कृतः तत एआईएमआईएम राजभरस्य नेतृत्वे उत्तरप्रदेशे लघु दलानां गठबंधनं, भागीदारी संकल्प मोर्चायां सम्मिलितुम् भविष्यति !

बैठक के बाद उन्होंने घोषणा की कि एआईएमआईएम राजभर के नेतृत्व में यूपी में छोटे दलों के गठबंधन, भागीदारी संकल्प मोर्चा में शामिल होगी !

बसपाया सह तस्य दलस्य गठबंधनस्य परिकल्पनानि तीव्रमासीत्, तु मायावती कथिता तत तस्या: दलम् एआईएमआईएम इत्येन सह हस्ते न मेलिष्यति एकल च् निर्वाचनम् रणिष्यति !

बसपा के साथ उनकी पार्टी के गठबंधन की अटकलें तेज थीं, लेकिन मायावती ने कहा है कि उनकी पार्टी एआईएमआईएम के साथ हाथ नहीं मिलाएगी और अकेले चुनाव लड़ेगी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...
Exit mobile version