पंचदश राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः। 15 देशों के निवासियों के लिए यूरोप संयुक्त राष्ट्र ने अमेरिका को छोड़कर अपनी सीमा खोली !

Date:

संयुक्त राष्ट्र प्रतीक

ब्रसल्स ! कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनता जातानां राष्ट्राणां पौराणाम् एव प्रवेशनाय अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीन राष्ट्राणां पौराणां निर्णयानुसारेण प्रवेशः लभते । किन्तु यूरोपीय यात्रिकाणां चीनः अपि प्रवेशः मा रोध इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। वासरद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।

ब्रिसल्स ! कोविड से डरे हुए लोगों के व्यापार हेतु अपनी सीमा खोलने का निर्णय 1 जुलाई से यूरोप और संयुक्त राष्ट्र ने लिया।जिस देश में रोग की न्यूनता है वहां के निवासियों को प्रवेश की अनुमति।लगातार बढ़ रहे कोरोना के कारण अमेरिका पर बन्दी कायम।कनाडा,जापान,ऑस्ट्रेलिया,न्यूजीलैंड,उरुग्वे,अल्जीरिया,जार्जिया,मोरक्को,सर्विया,साउथ कोरिया,थाईलैंड,ट्यूनीशिया,मालदीव,रवांडा,चीन देश के लोगों को नियमानुसार प्रवेश में छूट,किन्तु यूरोपीय देशों के लोगों का चीन में प्रवेश निषेध रहेगा।चीन देश के लोगों के लिए पहचान पट्टी की आवश्यकता होगी,ब्राजील और रशिया के लिए ऐसी कोई आवश्यकता नहीं होगी,दो दिन उपरांत नवीनीकरण की भी आवश्यकता होगी,यह यूरोप संयुक्त समिति ने निर्णय लिया।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...
Exit mobile version