कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

Date:

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य यौनकलापस्य वीडियो इत्यस्य अन्वेषणस्य आदेशं दत्तवान्। आयोगः अवदत् यत् हसन्-नगरस्य महान् नेता महिलानां यौन-अनुग्रहं याचितवान्, तेषु केचन बलात्कृताः अपि अभवन् इति।

कर्नाटक महिला आयोग ने राज्य के मुख्यमंत्री सिद्दारमैया को एक पत्र लिख कर एक मामले में SIT जाँच की माँग की है ! कर्नाटक महिला आयोग ने यह जाँच कथित तौर पर हासन में वायरल हो रही सेक्स वीडियो के विषय में करने को कहा है ! आयोग ने कहा है कि हासन में बड़े नेता ने महिलाओं से सेक्सुअल फेवर की माँग की और कुछ का रेप तक किया !

कर्नाटक-महिला-आयोगः अवदत् यत् हसन्-नगरे सहस्रशः महिलाः लैङ्गिक वीडियोगृहेषु अभिलेखितानि सन्ति इति। ते कृष्णवर्णीयाः भवन्ति, अनेन समाजः लज्जया शिरः निबद्धः अस्ति! आयोगेन मुख्यमन्त्री सिद्धरमैया इत्यस्मै एस्. ऐ. टि. इत्यस्य निर्माणं कृत्वा विषयस्य अन्वेषणं कर्तुम् आदिष्टम्।

कर्नाटक महिला आयोग ने कहा है कि हासन में हजारों महिलाओं सेक्स वीडियो की वीडियो रिकॉर्ड की गई हैं ! उन्हें ब्लैकमेल किया जा रहा है और इससे समाज का सर शर्म से झुक गया है ! आयोग ने कहा है कि मुख्यमंत्री सिद्दारमैया एक SIT बनाकर इस मामले में की जाँच करवाएँ !

कर्नाटक-राज्य-महिला-आयोगस्य अध्यक्ष्या नागलक्ष्मी-चौधरी इत्येषा पत्रे उक्तवती यत् सा कर्नाटक-राज्य-महिला-दुर्जन्या-विरोधी-वेदिके इति संस्थायाः वीडियोगणानां वैरल्-विषये आक्षेपं प्राप्तवती इति। आयोगः अकथयत् यत् एतेषां महिलानां आक्षेपार्हचित्राणि पेनड्राइव्-द्वारा वैरल् भवन्ति इति।

कर्नाटक महिला आयोग की अध्यक्ष नागलक्ष्मी चौधरी ने इस पत्र में कहा है कि उनको इन वीडियो के वायरल होने की शिकायत कर्नाटक राज्य महिला दुर्जन्य विरोधी वेदिके नाम की एक संस्था से मिली है ! आयोग ने कहा है कि महिलाओं की यह आपत्तिजनक वीडियो पेन ड्राइव के जरिए वायरल की जा रही हैं !

महिला-आयोगेन अपि कर्णाटकस्य डी. जी. पी. इत्यस्मै पत्रम् अलिखत्! अपरपक्षे, हासनस्य सांसदस्य तथा जे. डी. (एस्) इत्यस्य नेतायाः प्रज्वल् रेवण्णस्य मतदान-अभिकर्तुः आरक्षकान् प्रति परिवादं दत्तवान्। अभियोगः कथयति यत् जे. डी. एस्. सदस्यस्य मिथ्या-अश्लील-चित्राणि वैरल् भवन्ति इति !

महिला आयोग ने एक पत्र कर्नाटक के DGP को भी लिखा है ! दूसरी तरफ हासन के वर्तमान सांसद और जेडीएस नेता प्रज्व्वल रेवन्ना के एक पोलिंग एजेंट ने पुलिस से एक शिकायत दर्ज करवाई है ! शिकायत में कहा गया है कि जेडीएस सांसद की फर्जी अश्लील वीडियो वायरल की जा रही हैं !

स्वस्य परिवादपत्रे, मतदान-अभिकर्तुः तेजस्वी एम्. जी. इत्येषः अकथयत् यत् स्वस्य सांसदस्य अश्लीलानि छायाचित्राणि वीडियोगणानि च कृत्वा केचन जनाः प्रत्येकद्वारं गत्वा प्रज्वल् रेवण्णस्य विरुद्धं मतदानं न कर्तुं प्रार्थयन्ति इति। एतत् निर्वाचनं प्रभावयितुं प्रयत्नः अस्ति।

पोलिंग एजेंट तेजस्वी एमजी ने अपनी शिकायत में कहा है कि उनके सांसद की अश्लील फोटो और वीडियो बनाकर कुछ लोग हर दरवाजे जा रहे हैं और प्रज्ज्वल रेवन्ना के खिलाफ वोट ना देने की अपील कर रहे हैं ! इससे चुनावों को प्रभावित करने की कोशिश हो रही है !

“नवीनः नामकः एकः व्यक्तिः कतिपयैः जनैः सह मिलित्वा एतत् कार्यं करोति! प्रज्वल् रेवण्णः पूर्वप्रधानमन्त्री एच. डी. देवेगौडा इत्यस्य पौत्रः, कर्णाटकस्य पूर्वमुख्यमन्त्रिणः एच. डी. कुमारस्वामी इत्यस्य भ्रातृव्यः च अस्ति। सः 2019 तमे वर्षे हसन्-मण्डलस्य सांसदः अभवत्। अस्मिन् समये, सः पुनः आसने अस्ति !

तेजस्वी एमजी ने आरोप लगाया कि नवीन नाम का शख्स कुछ लोगों के साथ मिलकर यह काम कर रहा है ! प्रज्व्व्ल रेवन्ना देश के पूर्व प्रधानमंत्री एचडी देवेगौडा के पोते और कर्नाटक के पूर्व मुख्यमंत्री एचडी कुमारस्वामी के भतीजे हैं ! वह 2019 में हासन से सांसद बने थे ! इस बार वह फिर इस सीट से ताल ठोंक रहे हैं !

अस्मिन् समये तस्य भाजपा-पक्षस्य समर्थनम् अस्ति, यतः राज्ये द्वयोः दलयोः मैत्रिः अभवत्। सः काङ्ग्रेस्-पक्षस्य श्रेयस् पटेलस्य विरुद्धं अस्ति। हसन्-नगरे वैरल्-वीडियो इत्यस्य विषये काङ्ग्रेस्-पक्षः एच्. डी. कुमारस्वामीं अपि अग्राहयत्। काङ्ग्रेस्-पक्षः ट्वीट् इत्या अलिखत्।

इस बार उनको भाजपा का भी समर्थन प्राप्त है क्योंकि राज्य में दोनों पार्टियों ने गठबंधन किया है ! उनका मुकाबला कांग्रेस के श्रेयस एम पटेल से है ! कांग्रेस ने हासन में वायरल हो रहे वीडियो को लेकर एचडी कुमारस्वामी को भी घेरा है ! कांग्रेस ने एक ट्वीट में लिखा है !

कुमारस्वामी, यत् पेनड्राइव् भवान् बहुकालात् गुप्तं स्थापयति स्म तत् इदानीं प्रकाश्यते वा? हसन्-नगरस्य वीथिषु पेनड्राइव् भवतः अस्ति वा? कर्नाटकस्य हासन-मण्डलस्य निर्वाचनं शुक्रवासरे (एप्रिल् 26,2024) भविष्यति। एतासां कथितानां लैंगिक-दृश्यचित्राणां प्रकाशनात् परं ते निर्वाचने अपि प्रभावं जनयितुं शक्नुवन्ति !

कुमारस्वामी क्या आप जिस पेन ड्राइव को लम्बे समय से सीक्रेट बना कर रख रहे थे अब बाहर आ गई है ? क्या हासन की सड़कों पर घूम रही पेन ड्राइव आपकी है ? कर्नाटक के हासन में शुक्रवार (26 अप्रैल, 2024) को मतदान है ! इन कथित सेक्स वीडियो के सामने आने के बाद इनका प्रभाव चुनाव पर भी पड़ सकता है !

साभार-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...

यत् अटाला मस्जिद् इति कथ्यते, तस्य भित्तिषु त्रिशूल्-पुष्पाणि-कलाकृतयः सन्ति, हिन्दुजनाः न्यायालयं प्राप्तवन्तः! जिसे कहते हैं अटाला मस्जिद, उसकी दीवारों पर त्रिशूल फूल कलाकृतियाँ, ​कोर्ट...

उत्तरप्रदेशे अन्यस्य मस्जिदस्य प्रकरणं न्यायालयं प्राप्नोत्! अटाला-मस्जिद् इतीदं माता-मन्दिरम् इति हिन्दुजनाः जौन्पुर्-नगरस्य सिविल्-न्यायालये अभियोगं कृतवन्तः। जौनपुरस्य अस्य मस्जिदस्य...

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः...
Exit mobile version