32.9 C
New Delhi

Tag: Jaisalmer

spot_imgspot_img

कुलधरा, ब्राह्मणानां खिन्नतायाः प्रतीकम्, यत्राद्यापि जनाः गमनेण विभ्यति ! कुलधरा, ब्राह्मणों के क्रोध का प्रतीक, जहां आज भी लोग जाने से डरते हैं !

राजस्थानस्य जैसलमेर नगरात् १८ किमी द्रुतं स्थितं कुलधरा ग्राममद्यतः ५०० वर्षाणि पूर्वम् ६०० गृहाणां ८५ ग्रामानां च् पालीवाल ब्राह्मणानां साम्राज्य इदृशं राज्यमासीत् यस्य कल्पनामपि...

किं भारतम् अफगानतः विस्थापिता: मुस्लिमानाश्रयं दानीयम् ? पठन्तु इदम् कथानकम् ! क्या भारत को अफगान से विस्थापित हुए मुस्लिमों को शरण देनी चाहिए ?...

फोटो साभार सोशलमीडिया यदा कंधारस्य तत्कालीन शासक: अमीर अली खान पठानम् विवशभूत्वा जैसलमेर राज्ये आश्रयं नीतुम् भवित: ! तदा अत्रस्य महारावल: लूणकरणरासीत् ! ते महारावल:...