31.1 C
New Delhi

Tag: Uttar pardesh

spot_imgspot_img

गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे पल्लवी अभवत्, मोरादाबाद्-नगरस्य नर्गिस् इदानीं मानसी...

अयोध्या राममन्दिरात् भगवान् रामस्य मूर्तिः निष्कासयिष्यते-कांग्रेस नेता नाना पटोले ! अयोध्या राम मंदिर से हटेगी रामलला की मूर्ति-कांग्रेस नेता नाना पटोले !

महाराष्ट्र-काङ्ग्रेस्-पक्षस्य अध्यक्षः नाना पटोले इत्येषः अयोध्यायां राममन्दिरस्य विषये स्वस्य भाषणेन विवादम् उदपादयत् ! यदा काङ्ग्रेस् पक्षः सत्तां प्राप्स्यति तदा राममन्दिरस्य शुचीकरणं भविष्यति। 2024 तमस्य...

हिन्दु-बालिकायाः बलात्कारस्यानंतरम्, फरियाद: चलन्तं रेल्-यानस्याग्रमक्षिपत् ! हिंदू नाबालिग छात्रा के रेप के बाद फरियाद ने चलती ट्रेन के आगे फेंका !

उत्तरप्रदेशस्य बरेली-नगरे एकः मुस्लिम्-पुरुषः अप्राप्तवयस्कां हिन्दु-बालिकाम् इस्लाम्-मतं प्रति परिवर्तितवान्, तस्याः बलात्कारं कृतवान्, ततः रेल्-यानस्य पुरतः निक्षिप्त्वा तस्याः वधम् अकरोत् इति आरोपः अस्ति। अप्राप्तवयस्कस्य देहः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः, ट्रेण्डिङ्ग् च कुर्वन् अस्ति! एस्. पि....

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः मिशनरी-विद्यालयात् एषा घटना घोषिता अस्ति। यदा...

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः राहुलगान्धी उपस्थितः आसीत्। अयं अभिवाञ्छः आचार्य-प्रमोद-कृष्णम्...