कर्णपुरे १०० इत्यस्य वेगतः चलति लोकयानम् ५ महिलाः अमर्दयत् , चतुर्णाम् निधनम् ! कानपुर में 100 की स्पीड से दौड़ रही कार ने 5 महिलाओं को रौंदा, 4 की मौत !

Date:

मङ्गलवासरे (मे २१, २०२४) उत्तरप्रदेशस्य कान्पुर्-मण्डले मोहम्मद् अहमद् इत्यस्य कार्-यानेन पञ्च महिलाः हताहता:। अद्यावधि चत्वारः जनाः मृताः, एका महिला गम्भीरतया व्रणिता च अस्ति। मृतानां नाम पूनम् पाण्डे, दिव्या पाण्डे, सरिता द्विवेदी, ज्योति च इति ज्ञायते।

उत्तर प्रदेश के कानपुर जिले में मंगलवार (21 मई 2024) को मोहम्मद अहमद की बेकाबू कार ने 5 महिलाओं को रौंद दिया ! इसमें अब तक 4 महिलाओं की मौत हो चुकी है, जबकि 1 महिला गंभीर रूप से घायल है ! मृतकाओं के नाम पूनम पांडेय, दिव्या पांडेय, सरिता द्विवेदी और ज्योति हैं !

अपर्णायाः उपचारः प्रचलति! घटनायाः समये मारुति-इको-यानस्य वेगः १०० इति कथ्यते! प्रतिवेदनानुगुणं कान्पुर्-नगरस्य महाराज्पुर् आरक्षकक्षेत्रे एषा घटना अभवत्। मङ्गलवासरे सायङ्काले ५० वर्षीया पूनम् पाण्डे स्वपुत्र्याभ्यां दिव्या, सरिता द्विवेदी, ज्योति, अपर्णया च सह हाथीपुर्-फ्लैओवर् पारं कुर्वती आसीत्।

अपर्णा का इलाज चल रहा है ! घटना के समय मारुति ईको कार की स्पीड 100 बताई जा रही है ! रिपोर्ट्स के मुताबिक, घटना कानपुर जिले के महाराजपुर थाना क्षेत्र की है ! मंगलवार की शाम यहाँ 50 वर्षीया पूनम पांडेय अपनी बेटी दिव्या और सरिता द्विवेदी, ज्योति और अपर्णा के साथ हाथीपुर का फ्लाईओवर पार कर रही थीं !

सर्वे स्त्रियः एका एव कुटुम्बे निवसन्ति। अत्रान्तरे, फ़तेह्पुर्-नगरात् कान्पुर्-नगरं प्रति राजमार्गे एकं मारुति-इको-कार् द्रुतगत्या गच्छन् आसीत्। इदं कार्-यानम् मोहम्मद् अहमद् इत्यस्य स्वामित्वे आसीत् इति कथ्यते। घटनायाः समये वाहनस्य वेगः प्रायः १०० कि. मी. प्रतिघण्टाम् आसीत्। मार्गम् अतिक्रम्य पञ्चमहिलाः कार्-यानेन पलायिताः।

सभी महिलाएँ एक ही परिवार की हैं ! इसी दौरान फतेहपुर से एक मारुति ईको कार तेजी से हाइवे पर कानपुर की तरफ निकली ! गाड़ी मोहम्मद अहमद की बताई जा रही है ! घटना के वक्त कार की स्पीड लगभग 100 के आसपास बताई जा रही है ! इस कार ने सड़क पार कर रही पाँचों महिलाओं को रौंद दिया !

ततः कार्-यानम् विभाजकस्य उपरि प्राघातयत्। कार्-चालकः वाहनं परित्यज्य पलायितवान्। घटनायाः अनन्तरं कोलाहलः अभवत्। आरक्षकाः एम्ल्यून्स् च तत्र आगतवन्तः। मोहम्मद् अहमद् नामकः कान्पुर्-नगरस्य निवासी अस्ति। पूनम्, सरिता, ज्योति च तत्र एव मृताः, दिव्या चिकित्सालयं प्रति गमने मार्गे एव मृता।

इसके बाद वाहन डिवाइडर से जा टकराया ! इसके बाद कार चला रहा ड्राइवर गाड़ी छोड़ कर भाग गया ! हादसे के बाद अफरातफरी मच गई ! मौके पर पुलिस और एम्बुलेंस पहुँची ! मोहम्मद अहमद कानपुर का ही रहने वाला है ! पूनम, सरिता और ज्योति की मौके पर ही मौत हो गई, जबकि दिव्या ने अस्पताल ले जाते हुए दम तोड़ दिया !

गम्भीररूपेण व्रणिताः चिकित्सालये चिकित्सां प्राप्तवन्तः सन्ति। अपर्णायाः उत्तमचिकित्सायै कान्पुर्-नगरस्य हालेट्-चिकित्सालये प्रवेशः कृतः अस्ति। सूचनायाः अनुगुणं, सर्वे स्त्रियः परस्परं मिलितुं आगताः आसन्! आरक्षकाः प्रकरणं पञ्जीकृतवन्तः, पलायितान् अभियुक्तान् अन्वेष्टुम् आरब्धवन्तः।

गंभीर रूप से घायल अपर्णा का अस्पताल में इलाज चल रहा है ! अपर्णा को बेहतर इलाज के लिए कानपुर के हैलट अस्पताल में भर्ती करवाया गया है ! जानकारी के मुताबिक सभी महिलाएँ एक दूसरे से मिलने आईं थीं ! पुलिस ने केस दर्ज करके फरार आरोपित की धर-पकड़ शुरू कर दी है !

ऑप्इण्डिया इत्येषा इको-कार्-यानस्य अन्वेषणं कृतवती, यस्मिन् पञ्च महिलाः मृताः। कार्-यानस्य स्वामी मोहम्मद् अहमद् अस्ति। मोहम्मद् अहमद् इत्येषः कान्पुर्-नगरस्य राजीवनगरस्य निवासी अस्ति। एतत् कार्-यानम् २०२२ तमे वर्षे वाणिज्यप्रयोजनार्थं क्रीता आसीत्!

जिस ईको कार से पाँचों महिलाओं को कुचला गया है, उसके बारे में ऑपइंडिया ने पड़ताल की ! गाड़ी का मालिक मोहम्मद अहमद है ! मोहम्मद अहमद कानपुर के राजीव नगर का रहने वाला है ! यह गाड़ी साल 2022 में कमर्शियल कामों के लिए खरीदी गई थी !

प्रायः अर्धाधिकंवर्षं यावत्, एतत् वाहनं १६ भिन्न-अवसरेषु इन्वाय्स् कृतम् अस्ति! एतेषु अधिकांशाः चलान् इत्येते अवैध-पार्किङ्ग्-कृते सन्ति! इन्वाय्स् इत्यस्य कुलराशिः २० सहस्रात् अधिकम् अस्ति, यत् अद्यापि न दत्तम्!

लगभग डेढ़ साल के अंदर ही इस वाहन के 16 अलग-अलग मौकों पर चालान हुए हैं ! इसमें अधिकतर चालान अवैध तौर पर पार्किंग के हैं ! चालान की कुल रकम 20 हजार से भी अधिक है, जिसे अब तक नहीं भरा गया है !

घटनायां पीडितानां शवपरीक्षणं, अन्यविधिप्रक्रियायाः च अनन्तरं दाहसंस्कारः कृतः अस्ति। अन्त्येष्टिक्रिये स्थानीयाः जनाः उपस्थिताः आसन्। ओप्इण्डिया, कार्-यानस्य स्वामी मोहम्मद् अहमद् इत्यस्मै तस्य सङ्ख्यायाम् अगृह्णात्, परन्तु तस्य दूरभाषः निष्क्रियः आसीत्।

घटना में मृतकाओं का पोस्टमार्टम और अन्य कानूनी प्रक्रियाओं के बाद अंतिम संस्कार कर दिया गया है ! अंतिम संस्कार के दौरान स्थानीय लोगों मौजूद रहे ! ऑपइंडिया ने गाड़ी मालिक मोहम्मद अहमद का पक्ष जानने के लिए उनके नंबर पर सम्पर्क किया तो फोन बंद आया !

साभार:-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

फैजान:, जिशानः, फिरोज: च् एकः वृद्ध आरएसएस कार्यकर्तारं अघ्नन् ! फैजान, जीशान और फिरोज ने बुजुर्ग RSS कार्यकर्ता को मार डाला !

राजस्थानस्य देवालयं प्रति गच्छन् एकः 65 वर्षीयः वृद्धस्य वध: अकरोत् । पूर्वं मृत्युः रोगेण अभवत् इति मन्यन्ते स्म,...

हिंदू बालिका मुस्लिम बालकः च् विवाहः अवैधः मध्यप्रदेशस्य उच्चन्यायालयः ! हिंदू लड़की और मुस्लिम लड़का शादी वैध नहीं-मध्यप्रदेश हाईकोर्ट !

मध्यप्रदेशस्य उच्चन्यायालयेन उक्तम् अस्ति यत् मुस्लिम्-बालकस्य हिन्दु-बालिकायाः च विवाहः मुस्लिम्-विधिना वैधविवाहः नास्ति इति। न्यायालयेन विशेषविवाह-अधिनियमेन अन्तर्धार्मिकविवाहेभ्यः आरक्षकाणां संरक्षणस्य...

भारतं अस्माकं भ्राता अस्ति, पाकिस्तानः अस्माकं शत्रुः अस्ति-अफगानी वृद्ध: ! भारत हमारा भाई, पाकिस्तान दुश्मन-अफगानी बुजुर्ग !

सहवासिन् पाकिस्तान-देशः न केवलं भारतस्य, अपितु अफ्गानिस्तान्-देशस्य च प्रतिवेशिनी अस्ति। अफ़्घानिस्तानस्य जनाः पाकिस्तानं न रोचन्ते। अफ्गानिस्तान्-देशे भयोत्पादनस्य प्रसारकानां...

बृजभूषण शरण सिंहस्य पुत्रस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 2 बालकाः मृताः। बृजभूषण शरण सिंह के बेटे के काफिले में शामिल फॉर्च्यूनर से कुचल कर 2...

उत्तरप्रदेशस्य कैसरगञ्ज्-नगरे भाजप-अभ्यर्थी करणभूषणसिङ्घस्य यात्रावाहनस्य फार्च्यूनर् इत्यनेन 3 बालकाः धाविताः। अस्मिन् दुर्घटनायां 2 जनाः तत्स्थाने एव मृताः, अन्ये...
Exit mobile version