कश्मीरी हिंदुओं की दर्द बयान करता यह कश्मीरी गजल ।

Date:

वखुत बदल्यव लुकन अनहार बदलुय
तु वरतावस अंदर व्यवहार बदलुय

तवॉरीखस लेछुख बॅल्य भाग्य त्वहमथ
कलमकारन ति ज़ॉती कार बदलुय।।

बुथ्यन छुन त्राम यिथु गोमुत वनय क्या
अछन मंज़ प्रथ अकिस आसार बदलुय।।

तिमव निय यकमुशिय थपि म्यॉन्य प्रज़नथ
तु म्यॉनिस आसनस इनकार बदलुय।।

यि इमकानन हुन्दिस शाहरस अंदर वुछ
गरिक्य मच़ि न्यॅन्दरि येति बेदार बदलुय।।

छ़्यवान छुनु वेथि ति कोर तखसीर तौबा
च़्वपासे अय ह्योतुन येति नार बदलुय।।

वनय क्या म्यानि शाहरुक्य लूख स्वंदर
मगर बूज़ुम यिमन अतवार बदलुय।।

Translation

Time is the change.
Attitude is the change.
Faces are no faces .

They spat at history.
Scribes replaced words.

Faces are –
There is no copper.
In the eye,
the lingo is
a stranger.

They look away my ‘is’
and
denied to me
‘mine’.

The flame is.
The river tried to
Put it out.
Even the fire is
a stranger.

The city is
The shameful gestures
of
My beautiful people.

Translation by Prof Arvind Giguu.

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...
Exit mobile version