त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में भागीरथी में बहा दूँगा- टीएमसी विधायक हुमायूँ कबीर !

Date:

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर् इत्येषः हिन्दूनां कृते भयम् अजनयत्! निर्वाचन-प्रचारस्य समये हुमायून् कबीरः अवदत् यत् सः घण्टाद्वये हिन्दून् भागीरथीनद्यां (गङ्गा) निमज्जयिष्यति इति! कबीर् इत्यस्य एतत् वक्तव्यं बहु निन्दितम् अस्ति!

लोकसभा चुनाव 2024 के तीसरे चरण के लिए मतदान की तैयारियों के बीच पश्चिम बंगाल के तृणमूल कांग्रेस (TMC) विधायक हुमायूँ कबीर ने हिंदुओं को धमकी दी है ! चुनाव प्रचार करने के दौरान हुमायूँ कबीर ने कहा है कि वह हिंदुओं को दो घंटे में भागीरथी नदी (गंगा) में डूबो देंगे ! कबीर के इस बयान की जमकर आलोचना हो रही है !

हुमायून् कबीर् इत्येषः भरतपुरस्य एम्. एल्. ए. अस्ति। भरतपुरः मुर्शिदाबाद्-मण्डले अन्तर्भवति। बहरामपुरतः टी. एम्. सी. अभ्यर्थी यूसुफ् पठान् इत्यस्य कृते अपि सः प्रचारम् अकरोत्। तदतिरिच्य, ते पक्षस्य अनेकेषां अभ्यर्थिनां प्रचारे सम्मिलिताः अभवन्! सः सार्वजनिकसभां सम्बोधयन् एतत् विवादास्पदं वक्तव्यं कृतवान्। वीडियो वैरल् भवति!

हुमायूँ कबीर भरतपुर विधानसभा सीट से विधायक हैं ! भरतपुर मुर्शिदाबाद जिले में आता है ! बीते दिनों उन्होंने बहरामपुर से TMC के उम्मीदवार यूसुफ पठान के लिए भी चुनाव प्रचार किया था ! इसके अलावा, वे पार्टी के कई उम्मीदवारों के प्रचार में शामिल हुए ! एक जनसभा को संबोधित करते हुए उन्होंने यह विवादित टिप्पणी की है ! इसका वीडियो भी वायरल हो रहा है !

निर्वाचनसमारोहं सम्बोधयन् हुमायून् कबीरः अवदत् यत्, “भवन्तः (हिन्दुजनाः) ३० प्रतिशतं सन्ति, वयं अपि ७० प्रतिशतं सन्ति! अत्र भवान् काजीपदस्य मस्जिदं ध्वंसयिष्यति, शेषाः मुस्लिम्-जनाः हस्तेन उपविश्यन्ति, एतत् कदापि न भविष्यति! अहं भाजपाय कथयितुं इच्छामि यत् एतत् कदापि न भविष्यति इति! यदि २ घण्टाभ्यन्तरे भागीरथीनद्याः जलनिष्कासः न भवति तर्हि अहं राजनीतिं त्यक्तवान्।

चुनावी जनसभा को संबोधित करते हुए हुमायूँ कबीर ने कहा, तुम लोग (हिंदू) 30 फीसदी हो और हम लोग भी 70 फीसदी हैं ! यहाँ पर तुम काजीपाड़ा का मस्जिद तोड़ोगे और बाकी मुसलमान हाथ पर हाथ रखकर बैठे रहेंगे, यह कभी नहीं होगा ! भाजपा को मैं यह बता देना चाहता हूँ कि यह कभी भी नहीं होगा ! अगर 2 घंटे के अंदर भागीरथी नदी में बहा न दिया तो मैं राजनीति छोड़ दूँगा !

पश्चिमबङ्गालराज्यस्य शासकदलस्य टि. एम्. सी. इत्यनेन क्रिकेट्-क्रीडकः यूसुफ् पठान् वर्यं लोकसभा-निर्वाचने बहरामपुरतः अभ्यर्थिरूपेण नामाङ्कितम्। तदनन्तरं हुमायून् कबीरः उक्तवान् यत् यदि दलः अभ्यर्थिं न परिवर्तयति तर्हि सः बहरामपुरतः स्वतन्त्रतया स्पर्धयिष्यति इति। कबीरः उक्तवान् यत् काङ्ग्रेस्-पक्षस्य अधीररञ्जनचौधरी अन्यराज्यात् कस्मिंश्चित् आनयन् पराजेतुं न शक्नोति इति।

बता दें कि पश्चिम बंगाल की सत्ताधारी पार्टी TMC ने लोकसभा चुनाव के लिए क्रिकेटर यूसुफ पठान को बहरामपुर से अपना उम्मीदवार बनाया है ! इसके बाद हुमायूँ कबीर ने कहा था कि अगर पार्टी ने उम्मीदवार नहीं बदला तो वह बहरामपुर से निर्दलीय चुनाव लड़ेंगे ! कबीर ने कहा था कि दूसरे राज्य से किसी को लाकर कांग्रेस के अधीर रंजन चौधरी को नहीं हराया जा सकता है !

मुर्शिदाबाद्-मण्डलं मुस्लिम्-बहुसङ्ख्यकं मण्डलम् अस्ति। प्रायः ७५ प्रतिशतं जनसङ्ख्या मुस्लिम-मतानुयायिनी अस्ति। अत्र अधिकांशाः जनाः बीडी-निर्माणस्य व्यापारे निमग्नाः सन्ति! मुर्शिदाबाद्-नगरं एकदा बङ्गालस्य राजधानी आसीत्। अत्र विद्यमानः सहस्रद्वारप्रासादः तस्य वैभवयुतस्य भूतकालस्य दर्पणः अस्ति, तथापि अधिकांशाः जनाः दारिद्र्येन जीवितुं बाध्याः भवन्ति!

मुर्शिदाबाद जिला मुस्लिम बहुल है ! यहाँ की कुल जनसंख्या में लगभग 75 प्रतिशत मुस्लिम आबादी है ! यहाँ की अधिकांश आबादी बीड़ी बनाने के व्यवसाय से जुड़ी हुई है ! मुर्शिदाबाद कभी बंगाल की राजधानी भी रही थी ! यहाँ का हजारद्वारी महल इसके गौरवशाली अतीत का आईना है, फिर भी अधिकांश लोग गरीबी में जीने को मजबूर हैं !

बि. जे. पि. आई. टि. प्रकोष्ठस्य प्रमुखः अमित मालवीयः राज्यसर्वकारस्य उपरि प्रहारं कृतवान्। शक्तिपुर्-नगरस्य बूत् कार्यकर्तृ सम्मेलने कबीर् इत्यस्य व्याख्यायाः विषये टिप्पणीं कुर्वन्, सः सामाजिक-माध्यम-जालपुटे एक्स इत्यत्र लिखितवान्, “मुर्शिदाबाद्-नगरे हिन्दुजनाः अल्पसङ्ख्यकाः सन्ति! केवल २८ प्रतिशत! इदानीं तेषां कृते एतत् क्रियते! यदि बङ्गालस्य शेषभागेषु हिन्दुजनाः अल्पसङ्ख्यकाः भवन्ति तर्हि किं भविष्यति इति कल्पयतु।

इसको लेकर भाजपा आईटी सेल के प्रमुख अमित मालवीय ने बंगाल सरकार पर हमला बोला है ! शक्तिपुर में बूथ कार्यकर्ता सम्मेलन में कबीर की टिप्पणी पर उन्होंने सोशल मीडिया साइट X पर लिखा, मुर्शिदाबाद में हिंदू अल्पसंख्यक हैं ! सिर्फ 28 प्रतिशत ! अब यह उनके साथ किया जा रहा है ! कल्पना कीजिए, अगर हिंदू बंगाल के बाकी हिस्सों में अल्पसंख्यक हो जाएँ तो क्या होगा !

सः अग्रमकथयत्, पश्चिमबङ्गालराज्ये तुष्टिकरणस्य राजनीतिः नूतनम् अधःपतनं प्राप्नोत्! धन्यवाद ममता बनर्जी! वङ्गदेशे हिन्दुजनाः अधुना द्वितीयश्रेण्याः नागरिकानाम् अपेक्षया निकृष्टाः सन्ति! किं सा एतं एम्. एल्. ए. इत्येतं दलात् निष्कासयितुं साहसं करिष्यति? ये बुद्धिजीविनः नियमितरूपेण हिन्दूनां विरुद्धं विषम् उदपादयन्ति, ते एकं पदं उच्चारितुम् साहसं कर्तुं शक्नुवन्ति वा?

उन्होंने आगे कहा, पश्चिम बंगाल में तुष्टीकरण की राजनीति नए निचले स्तर पर पहुँच गई है ! ममता बनर्जी को धन्यवाद ! बंगाल में हिंदू अब दोयम दर्जे के नागरिकों से भी बदतर हैं ! क्या वह इस विधायक को पार्टी से बाहर निकालने की हिम्मत करेगी ? क्या वे बुद्धिजीवी, जो नियमित रूप से हिंदुओं के खिलाफ जहर फैलाते हैं, एक शब्द भी बोलने का साहस कर सकते हैं ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related articles

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...

गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे...

किं हिन्दु-पुत्री सलार् इत्यस्य पुत्रस्य विरुद्धं स्पर्धां कर्तुं न शक्नोति ? क्या सालार के बेटे के खिलाफ चुनाव भी नहीं लड़ सकती एक हिंदू...

२०२४ लोकसभानिर्वाचनस्य चतुर्थः चरणः सोमवासरे (मे १३, २०२४) ९६ आसनेषु अभवत्, येषु एकः हैदराबाद् आसीत्! तेलङ्गाना-राज्यस्य राजधानी ए....
Exit mobile version