कश्मीरी हिंदुओं की दर्द बयान करता यह कश्मीरी गजल ।

Date:

वखुत बदल्यव लुकन अनहार बदलुय
तु वरतावस अंदर व्यवहार बदलुय

तवॉरीखस लेछुख बॅल्य भाग्य त्वहमथ
कलमकारन ति ज़ॉती कार बदलुय।।

बुथ्यन छुन त्राम यिथु गोमुत वनय क्या
अछन मंज़ प्रथ अकिस आसार बदलुय।।

तिमव निय यकमुशिय थपि म्यॉन्य प्रज़नथ
तु म्यॉनिस आसनस इनकार बदलुय।।

यि इमकानन हुन्दिस शाहरस अंदर वुछ
गरिक्य मच़ि न्यॅन्दरि येति बेदार बदलुय।।

छ़्यवान छुनु वेथि ति कोर तखसीर तौबा
च़्वपासे अय ह्योतुन येति नार बदलुय।।

वनय क्या म्यानि शाहरुक्य लूख स्वंदर
मगर बूज़ुम यिमन अतवार बदलुय।।

Translation

Time is the change.
Attitude is the change.
Faces are no faces .

They spat at history.
Scribes replaced words.

Faces are –
There is no copper.
In the eye,
the lingo is
a stranger.

They look away my ‘is’
and
denied to me
‘mine’.

The flame is.
The river tried to
Put it out.
Even the fire is
a stranger.

The city is
The shameful gestures
of
My beautiful people.

Translation by Prof Arvind Giguu.

1 COMMENT

Leave a Reply to ABHISHEK Cancel reply

Please enter your comment!
Please enter your name here

Related articles

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...
Exit mobile version