42.9 C
New Delhi

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है इस्लाम विरोधी !

Date:

Share post:

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति यत् प्रधानमन्त्रिणा नरेन्द्रमोदी हिन्दुप्रधानः इति, तस्य तृतीयः कार्यकालः भारतं हिन्दुराष्ट्रं करिष्यति इति।

भारत में लोकसभा चुनावों के दौर के बीच पश्चिमी मीडिया पूरी तरह से इस प्रयास में लगा हुआ है कि कैसे भारतीय वोटर पीएम मोदी की सरकार के विरोध में आ जाएँ ! पश्चिमी मीडिया में लगातार ऐसे लेख प्रकाशित हो रहे हैं जिनमें दावा किया जा रहा है कि प्रधानमंत्री नरेन्द्र मोदी हिन्दू हार्डलाइनर हैं और उनका तीसरा कार्यकाल भारत को हिन्दू राष्ट्र बनाएगा !

एते मीडिया-संस्थाः भारत-विरोधिनः, हिन्दु-विरोधिनः च इति नाम्ना निरन्तरं असत्यस्य प्रसारणं कुर्वन्तः सन्ति! सद्यः एव सी. एन्. एन्. इत्यनेन अपि एतादृशं लेखनं प्रकाशितम्! 2024 तमे वर्षे मे-मासस्य 1 दिनाङ्के अमेरिकादेशस्य प्रसारमाध्यमेन सि. एन्. एन्. इत्यनेन वार्तां दत्तं यत् भारतस्य पवित्रनगरे वर्धमानस्य हिन्दु-राष्ट्रवादस्य विषये मुस्लिम्-जनाः भीताः सन्ति इति। (Rising Hindu nationalism leaves Muslims fearful in India’s holy city) इति शीर्षकेण एकम् लेखम् प्रकाशितं अकरोत् !

भारत विरोधी और हिन्दू विरोधी नैरेटिव चलाने के चक्कर में लगातार यह मीडिया हाउस लगातर झूठ परोस रहे हैं ! हाल ही में CNN ने ऐसा ही एक लेख प्रकाशित किया ! 1 मई, 2024 को अमेरिकी मीडिया संस्थान CNN ने भारत के पवित्र शहर में बढ़ते हिंदू राष्ट्रवाद से मुसलमान डरे हुए हैं (Rising Hindu nationalism leaves Muslims fearful in India’s holy city) शीर्षक से एक लेख प्रकाशित किया !

शीर्षकेन एव ज्ञायते यत् अस्य लेखस्य माध्यमेन वाराणसी-नगरस्य (काशी) मुस्लिम्-जनाः प्रधानमन्त्रि-मोदी तृतीयं पदं न प्राप्स्यति इति शङ्किताः सन्ति! ऐश्वर्या एस् अय्यर्, रिया मोगुल्, कुनाल् सेहगल्, विल् रिप्ली इत्येताभ्यां लिखिते लेखेन, मोदी इत्यस्य भारते सर्वकारीयसंस्थासु उच्चपदेषु “हिन्दुराष्ट्रवादिनः” कथं नियुक्ताः भवन्ति इति विषयः उद्भूतः अस्ति।

शीर्षक से ही पता चलता है कि इस लेख के जरिए वाराणसी (काशी) में मुस्लिम डरे हुए हैं कि कहीं पीएम मोदी को तीसरा कार्यकाल ना मिला जाए ! ऐश्वर्या एस अय्यर, रिया मोगुल, कुणाल सहगल और विल रिप्ले द्वारा लिखे गए इस लेख में इस बात पर समस्या जताई गई है कि मोदी के भारत में कैसे ‘हिंदू राष्ट्रवादियों’ को सरकारी संस्थानों में ऊँचे पदों पर नियुक्त किया जा रहा है !

स्वप्रतिवादस्य समर्थनाय सी. एन्. एन्., एकं प्रतिवेदनं यू. पी. मुख्यमन्त्रिणा योगी आदित्यनाथेन सह सम्बद्धम् अकरोत्! यद्यपि सी. एन्. एन्. स्पष्टतया सी. एम्. योगी इत्यस्य नाम न अवोचत्, तथापि सः स्पष्टतया अवोचत् यत् हिन्दुजनाः महता पदेषु उपविश्यन्ते येन सः मुस्लिम्-जनान् लक्ष्यीकुर्यात् इति। अयं लेखः जम्मू-कश्मीरतः अनुच्छेद-३७० निरस्तस्य विषये अपि कथयति।

अपने दावे को मजबूती देने के लिए, CNN ने यूपी के मुख्यमंत्री योगी आदित्यनाथ से एक रिपोर्ट लिंक कर दी ! हालाँकि, CNN ने साफ रूप से CM योगी का नाम नहीं लिया, लेकिन इसने साफ रूप से यह कहा कि बड़े पदों पर हिन्दुओं को इसलिए बैठाया जा रहा है ताकि वह मुस्लिमों को निशाना बना सकें ! CNN के लेख में जम्मू-कश्मीर से अनुच्छेद 370 को हटाए जाने को लेकर भी प्रलाप किया गया है !

मोदी-सर्वकारः भारतस्य एकमात्रस्य मुस्लिम्-बहुलस्य राज्यस्य स्वायत्ततां अपहारयत् इति सः उदघोषयत्। परन्तु भयोत्पादनेन, राष्ट्रविरोधैः, भारतीयसुरक्षासेनानां उपरि शिलाप्रहारैः च पीडितः अस्थिरप्रदेशः अधुना विकासस्य मार्गे अस्ति इति सी. एन्. एन्. न अवदत्। मोदी सर्वकारः जम्मू-कश्मीरस्य मूलभूतसंरचनायां, शिक्षायां, पर्यटने, विकासे च महतीं निवेशं कृतवान् अस्ति।

इसमें दावा गया कि कि मोदी सरकार ने भारत के अकेले मुस्लिम बहुल राज्य की स्वायत्तता छीन ली ! हालाँकि, CNN ने यह नहीं बताया कि आतंक, देश विरोधी प्रदर्शनों और भारतीय सुरक्षाबलों पर पथराव से त्रस्त एक अस्थिर क्षेत्र अब विकास के रास्ते पर चल दिया है ! मोदी सरकार ने जम्मू कश्मीर में बुनियादी इन्फ्रा, शिक्षा, पर्यटन और विकास में बड़ा निवेश किया है !

एतदतिरिच्य, सी. एन्. एन्. इत्यनेन २०१९ तमे वर्षे आनीतस्य नागरिकतायाः विधिं अपि उल्लिखितम्! पाकिस्तानस्य, बाङ्ग्लादेशस्य, अफ्गानिस्तान्-देशस्य च उत्पीडितानां अल्पसङ्ख्यकानां नागरिकतां प्रदातुं विधिं मुस्लिम्-विरोधी इति चित्रयितुं सि. एन्. एन्. प्रयत्नम् अकरोत्! अस्य आधारेण, सि. एन्. एन्. इत्यनेन अस्य विधानस्य विरुद्धं जातानां कलहानां वर्णनं कृत्वा, अयं विधिः मुस्लिम्-जनान् नागरिकतायाः बहिष्करोति इति उक्तम्।

इसके अलावा CNN ने 2019 में लाए गए नागरिकता कानून का भी जिक्र क्या ! CNN ने पाकिस्तान, बांग्लादेश और अफगानिस्तान के प्रताड़ित अल्पसंख्यकों को नागरिकता देने वाले कानून को मुस्लिम विरोधी बताने का प्रयास किया ! इसका आधार CNN ने इस कानून के विरोध में हुए दंगों को बता दिया और कहा कि यह कानून मुस्लिमों को नागरिकता के बाहर करता है !

सि. एन्. एन्. इत्ययम् अलिखत् यत् एषः कलहः तस्य उपरि किंवदन्त्या प्रसारितः इति! विधिः कस्यापि मुस्लिम्-जनान् नागरिकतायाः बहिष्करोति, तथा च कस्यापि मुस्लिम्-जनः अस्य विधिना अपि भारतस्य नागरिकतायाः कृते आवेदनं कर्तुं शक्नोति! एतेषु देशेषु निवसतां अल्पसङ्ख्यकानां रक्षणाय एव सि. ए. ए. विधिः आनीयते!

CNN ने इसमें यह छुपाया कि यह दंगे इस पर फैलाई गई अफवाह के चलते हुए थे ! कानून किसी भी मुस्लिम को नागरिकता ने बाहर नहीं करता और कोई भी मुस्लिम इस कानून के बाद भी भारत की नागरिकता के लिए आवेदन दे सकता है ! CAA कानून केवल इन देशों में रहने वाले अल्पसंख्यकों की सुरक्षा के लिए लाया गया है !

सी. एन्. एन्. संस्थया २०२० तमे वर्षे देहली-नगरे हिन्दुविरोधीहिंसायाः पीडितस्य नासिर् अली इत्यस्य उदाहरणम् उद्धृतम्। मुस्लिम् इति कारणात् नासिर् इत्यस्य नेत्रे गोलिका प्रहारः कृतः इति सः उदघोषयत्! अयं सी. एन्. एन्. प्रचारः पुरातनः अस्ति तथा च हिन्दु-विरोधी-वामपक्षवादिनः मुस्लिम्-जनानाम् विरुद्धं हिंसाम् उत्प्रेक्षयितुं दीर्घकालं यावत् एतत् कुर्वन्तः सन्ति !

CNN ने 2020 के दिल्ली हिन्दू विरोधी दंगों के एक पीड़ित नासिर अली का उदाहरण दिया ! इसमें दावा किया गया कि नासिर को मुस्लिम होने के कारण आँख में गोली मारी गई ! CNN का यह प्रोपेगेंडा पुराना है और हिन्दू विरोधी वामपंथी लम्बे समय से यही करते आए हैं कि मुस्लिमों के खिलाफ हुई हिंसा को बढ़ा चढ़ा कर पेश किया जाए !

परन्तु सी. एन्. एन्. संस्थया ऐ. बी. अधिकारिणः अङ्कित् शर्मा इत्यस्य नाम न दत्तम्, यस्य मृतशरीरं नालातः प्राप्तम्। कलहेषु न्यूनातिन्यूनं ५३ जनाः मृताः, २०० तः अधिकाः जनाः व्रणिताः च अभवन्। सि. एन्. एन्. एकः काश्मीरी-मुस्लिम् इति विलापम् अकरोत् यः कथितरूपेण स्वस्य मुस्लिम्-अस्मितायाः कारणात् राजस्थाने सप्ताहान् यावत् कक्षं न प्राप्नोत् !

हालाँकि, CNN ने इसी के साथ IB अफसर अंकित शर्मा का नाम नहीं लिया, जिनकी लाश एक नाले से बरामद हुई थी ! इस दंगे में 53 लोग मारे गए थे और 200 से ज्यादा घायल हुए थे ! CNN ने एक कश्मीरी मुस्लिम के लिए प्रलाप किया जिसको कथित तौर पर उसकी मुस्लिम पहचान के कारण राजस्थान में हफ्तों तक कमरा नहीं मिला !

सि. एन्. एन्. इत्यस्य कृते एतत् अधिकं गम्भीरम् अस्ति यत् कस्मिंश्चित् जनः प्रकोष्ठं न प्राप्तवान् इति, यावत् दरिद्रहिन्दवः दङ्गाभिः मारिताः इति! सि. एन्. एन्. अपराधान् अधिकानि अपायकरानि इति घोषयति यदा ते मुस्लिम्-जनानाम् विरुद्धं भवन्ति! स्वप्रतिवादानां समर्थनाय सी. एन्. एन्. संस्थया एम्नेस्टी, ह्युमन् रैट्स् वाच् इत्यादीनां सङ्घटनानां नामकरणं कृतम्, ये पूर्वमेव हिन्दु-विरोध-मनोवृत्तेः कृते कुप्रसिद्धाः सन्ति !

CNN के लिए यह बात अधिक गंभीर है कि एक व्यक्ति को कमरा नहीं मिला बजाय कि दंगों में गरीब हिन्दू मारे गए ! CNN अपराध को तब ज्यादा खतरनाक घोषित करता है जब वह मुस्लिमों के खिलाफ हों ! CNN ने अपने दावों को मजबूती के लिए एमनेस्टी और ह्यूमन राइट्स वाच जैसी संस्थाओं का नाम लिया जो पहले ही हिन्दू विरोधी रवैये के लिए कुख्यात हैं !

सि. एन्. एन्., प्रधानमन्त्री-मोदी-विषये विपक्षदलानां प्रचारविषये कार्यम् अकरोत्, तं प्रवर्धितुं च प्रायतत ! सः अभिप्रयत् यत् प्रधानमन्त्री मोदी एकस्मिन् जनसभायां मुस्लिम्-जनान् घुसपैठिनः इति उक्तवान् इति! सि. एन्. एन्. इत्यनेन एतत् वक्तव्यं “मुस्लिम्-विरोधी” इति घोषितम्। परन्तु सत्यं यत् प्रधानमन्त्री मोदी अवैधरूपेण देशे प्रवेष्टान् घुसखोरान् निराकृत्य मुस्लिम्-जनान् आक्रान्तवान् इति।

CNN ने पीएम मोदी को लेकर विपक्षी दलों के प्रोपेगेंडा पर काम किया और उसे बढ़ाने का प्रयास किया ! इसने दावा किया कि पीएम मोदी ने एक रैली में मुस्लिमों को घुसपैठिया बताया ! बयान को तोड़ मरोड़ कर पेश करते हुए CNN ने इसे मुस्लिम विरोधी बताया ! हालाँकि, सच्चाई यह थी कि पीएम मोदी ने मुस्लिमों को घुसपैठिया ना कह कर उन पर हमला किया था जो अवैध रूप से देश में प्रवेश करते हैं !

सि. एन्. एन्. अपि इच्छति यत् हिन्दुजनाः काशी-नगरस्य ज्ञानवापी-संरचनायाः विषये स्वप्रार्थनस्य त्यागम् कुर्युः, येन देशः धर्मनिरपेक्षतायाः विरुद्धं रक्षितुं शक्नोति! सि. एन्. एन्. कथयति यत् ज्ञानवापी-विषये हिन्दूनां अभियोगः अधिकतया जनानां विश्वासस्य आधारेण अस्ति, न तु वास्तविकसाक्ष्यानाम् आधारेण! सद्यः एव ए. एस्. ऐ. सर्वेक्षण प्रतिवेदनम् एतत् सूचयति ! अस्य कृते सी. एन्. एन्. स्थानीयस्य मुस्लिमस्य वक्तव्यम् अपि स्थापयति !

CNN यह भी चाहता है कि हिन्दू काशी के ज्ञानवापी ढांचे पर से अपना दावा छोड़ दें ताकि देश सेक्यूलरिज्म की रक्षा हो सके ! CNN का कहना है कि हिन्दुओं का ज्ञानवापी पर दावा लोगों के विश्वास पर ज्यादा टिका है ना कि असल सबूतों पर ! हाल ही में आई ASI सर्वे की रिपोर्ट इसी तरफ इशारा करती है ! इसके लिए एक स्थानीय मुस्लिम का बयान भी CNN लगाता है !

अयं मुस्लिमः कथयति यत् तस्य न्यायपालिकायां, आरक्षकेषु च विश्वासः नास्ति इति! सी. एन्. एन्. अपि राममन्दिरस्य विषये विलापम् अकरोत्, सः अवदत् यत् राममन्दिरस्य निर्माणेन देशस्य धर्मनिरपेक्षस्य संरचनायाः क्षतिः अभवत्! एतादृशे स्थितौ, यदि हिन्दुजनाः स्व-अधिकारार्थं न युध्यन्ते येन ते लौकिक-संरचनायाः संकटं जनयति, तर्हि अन्ततः तत् कपटम् एव इति चिन्तयितुं शक्यते।

यह मुस्लिम कहता है कि उसे अब न्यायपालिका और पुलिस पर कोई भरोसा नहीं रहा ! राम मंदिर को लेकर भी CNN प्रलाप किया, उसने बताया कि राम मंदिर के निर्माण से देश के सेक्युलर फैब्रिक को नुकसान पहुँचा है ! ऐसे में यह सोचा जा सकता है कि यदि हिन्दू अपने अधिकारों के लिए इस लिए ना लड़ें कि इससे सेक्युलर फैब्रिक खतरे में आएगी तो आखिर फिर यह एक छलावा ही है !

साभार:-ऑपइंडिया

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...

गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे...

किं हिन्दु-पुत्री सलार् इत्यस्य पुत्रस्य विरुद्धं स्पर्धां कर्तुं न शक्नोति ? क्या सालार के बेटे के खिलाफ चुनाव भी नहीं लड़ सकती एक हिंदू...

२०२४ लोकसभानिर्वाचनस्य चतुर्थः चरणः सोमवासरे (मे १३, २०२४) ९६ आसनेषु अभवत्, येषु एकः हैदराबाद् आसीत्! तेलङ्गाना-राज्यस्य राजधानी ए....