30.1 C
New Delhi

Tag: bharat

spot_imgspot_img

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण कृतम्, यः राज्ये भाजपेन सह सर्वकारस्य...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा कृतवान्। जेमी डिमोन् इत्ययम् अवदत् यत्...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा काङ्ग्रेस्-पक्षस्य राज्य-अध्यक्षस्य च सचिन् पैलट् इत्यस्य...

कांग्रेसस्य दृष्टि भ्रष्टाचारे-पीएम नरेंद्र मोदिन् ! कांग्रेस का ध्यान भ्रष्टाचार पर-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी कर्णाटकस्य बेङ्गळूरुनगरे जनसभां सम्बोधयति ! नादप्रभु केम्पेगौडा वर्यः बेङ्गलूरुनगरं महत् नगरं कर्तुं स्वप्नम् अपश्यत्, परन्तु काङ्ग्रेस्-सर्वकारः अल्पकाले एव अत्र स्थितिं नष्टम् अकरोत्...

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख सः वार्ता संस्था एएनआई इत्यस्य संपादक...

अयोध्यायां रामलला विराजमान:, काश्या: अपि कार्यमभवत्, अधुना मथुरा प्रतीक्षारतं-सीएम योगिन् ! अयोध्या में रामलला विराजमान, काशी का भी काम हुआ, अब मथुरा कर रही...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गुरूवासरम् (४ अप्रैल २०२४) मथुरायां जनसभाम् संबोधयत् ! लोकसभा निर्वाचन २०२४ तमे अस्मिन् आसने भाजपा पूर्व अभिनेत्री हेमा मालिनिम् एकदा...