37.1 C
New Delhi

कुत्रैवापि दूष्कर्मासि, तस्मिन् साधु सम्मिलित: भवति-असम कांग्रेस एमएलए आफताबुद्दीन मोल्ला ! कहीं भी बलात्कार हो, उसमें साधु शामिल होता है-असम कांग्रेस एमएलए आफताबुद्दीन मोल्ला !

Date:

Share post:

हिन्दुनां विरुद्धम् गरलयुक्त वाणी वक्ता कांग्रेस विधायक: आफताबुद्दीन मोल्लामसमारक्षकः बंधनम् कृतवान् ! मोल्लायां हिंदू संतानां, पुजारिणां नामघरियायाः च् विरुद्धमभद्र भाषायाः प्रयुज्यस्यारोपमस्ति !

हिंदुओं के खिलाफ जहर उगलने वाले कांग्रेस विधायक आफताबुद्दीन मोल्ला को असम पुलिस ने गिरफ्तार कर लिया है ! मोल्ला पर हिंदू संतों, पुजारियों और नामघरिया के खिलाफ अभद्र भाषा का इस्तेमाल करने का आरोप है !

तस्य विरुद्धम् दिसपुरमारक्षिस्थाने धार्मिक भावना: आहतुं सहितं अन्य धारासु अभियोगम् पंजीकृतं अभवत् स्म !

उसके खिलाफ दिसपुर थाने में धार्मिक भावनाओं को आहत करने सहित अन्य धाराओं में केस दर्ज हुआ था !

असमस्य डीजीपी जीपी सिंह ८ नवंबर २०२३ तमम् ज्ञाप्तवानारोपिन् आफताबुद्दीन मोल्लायाः विरुद्धमसमस्य दिसपुरमारक्षिस्थाने आईपीसी इत्या: धारा २९५ (ए), १५३ ए (१) बी, ५०५ (२) चनुरूपमभियोगम् पंजीकृतं अभवत् !

असम के DGP जीपी सिंह 8 नवम्बर 2023 को बताया कि आरोपित आफताबुद्दीन मोल्ला के खिलाफ असम के दिसपुर थाने में IPC की धारा 295(a), 153A(1)(b) और 505(2) के तहत केस दर्ज हुआ है !

आरोपिन् विधायकम् बंधनम् कृतवान् ! प्रकरणे अपवादकर्ता गुवाहाट्याः वासिन् दीपक कुमार दास: सन्ति ! अपवादे दीपक: विधायकस्य कथनतः स्वधार्मिक भावना: आहतस्यारोपम् अरोप्यत् !

आरोपित विधायक को गिरफ्तार कर लिया गया है ! मामले में शिकायतकर्ता गुवाहाटी के रहने वाले दीपक कुमार दास हैं ! शिकायत में दीपक ने विधायक के बयान से अपनी धार्मिक भावनाएँ आहत होने का आरोप लगाया है !

मीडिया सूचनापत्राणां अनुरूपम् असमस्य जलेश्वरतः विधायक: अफताबुद्दीन मोल्ला ४ नवंबर २०२३ तमम् गोलपारायां एकम् सभाम् संबोध्यन् अकथयत् स्म, कुत्रैवापि दुष्कर्मासि तस्मिन् साधु नामघरिया (वैष्णव मठानां परिचर्या कर्ता) वा सम्मिलिता: भवन्ति !

मीडिया रिपोर्ट्स के मुताबिक असम के जलेश्वर से विधायक आफताबुद्दीन मोल्ला ने 4 नवम्बर 2023 को गोलपारा में एक सभा को संबोधित करते हुए कहा था, कहीं भी बलात्कार हो उसमें साधु या नामघरिया (वैष्णव मठों की देखरेख करने वाले) शामिल होते हैं !

ते हिंदू पूजारीणां पातकान् गोपनाय मुस्लिमेषु आरोपमरोप्यन्ति ! तस्यास्य कथनस्य चलचित्रं सोशल मीडिया इत्यां वायरल इत्यास्ति ! कथित रूपे सभायां सम्मिलिता: किंचित जनाः करतल ध्वनि कृत्वा कांग्रेस विधायकस्य अस्य कथनस्य समर्थनम् कृतवन्तः !

वे हिंदू पुजारियों के गुनाहों को छिपाने के लिए मुस्लिमों पर आरोप लगाते हैं ! उनके इस बयान का वीडियो सोशल मीडिया में वायरल है ! कथित तौर पर सभा में शामिल कुछ लोगों ने ताली बजाकर कांग्रेस विधायक के इस बयान का समर्थन भी किया !

मंचे मुस्लिम समाजतः कांग्रेसतः च् संलग्ना: जनाः उपस्थिता: आसन् ! मोल्लायां कार्यवहनस्य याचना कृतन् भाजपा अकथयत् तत कांग्रेसस्येतिहासमेव हिंदू विरोधिन: सन्ति !

मंच पर मुस्लिम समाज और कांग्रेस से जुड़े लोग मौजूद थे ! मोल्ला पर कार्रवाई की माँग करते हुए बीजेपी ने कहा है कि कांग्रेस का इतिहास ही हिन्दू विरोधी है !

भाजपा प्रवक्ता शहजाद पूनावाला चलचित्रम् प्रस्तुत: कृत्वाकथयत् तत यस्मात् पूर्वमपि कांग्रेसम् हिंदू आतंकम्, रामम् काल्पनिक ज्ञापतुं, श्रीकृष्णेन जिहाद शिक्षतुं यथैव कृत्यानि कर्तुमागतवत् !

भाजपा प्रवक्ता शहजाद पूनावाला ने वीडियो जारी कर कहा है कि इससे पहले भी कांग्रेस ने हिन्दू आतंकवाद, राम को काल्पनिक बताना, श्रीकृष्ण द्वारा जिहाद सिखाना जैसी हरकतें करती आई है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

पाणिग्रहणस्य कुचक्रम् दत्वा भोपालतः केरलम् नयवान्, इस्लाम स्वीकरणस्य भारम् कर्तुम् अरभत् ! शादी का झाँसा दे भोपाल से केरल ले गया, इस्लाम कबूलने का...

मध्यप्रदेशस्य राजधानी भोपाल्-नगरस्य एका हिन्दु-बालिका विवाहस्य प्रलोभनेन राजा खान् इत्यनेन केरल-राज्यं नीतवती। कथितरूपेण, इस्लाम्-मतं स्वीकृत्य कल्मा-ग्रन्थं पठितुं दबावः...

कमल् भूत्वा, कामिल् एकः हिन्दु-बालिकाम् वशीकृतवान्, ततः एकवर्षं यावत् तां ब्ल्याक्मेल् कृत्वा यौनशोषणम् अकरोत्! कमल बनकर कामिल ने हिंदू लड़की को फँसाया, फिर ब्लैकमेल...

उत्तरप्रदेशस्य मुज़फ़्फ़र्नगर्-नगरस्य कामिल् नामकः मुस्लिम्-बालकः स्वस्य नाम मतं च प्रच्छन्नं कृत्वा इन्स्टाग्राम्-इत्यत्र हिन्दु-बालिकया सह मैत्रीम् अकरोत्। ततः सः...

यूरोपीय मीडिया भारतस्य विषये मिथ्या-वार्ताः प्रदर्शयन्ति-ब्रिटिश वार्ताहर: ! यूरोपीय मीडिया भारत के बारे में दिखाता है झूठी खबरें-ब्रिटिश पत्रकार !

पाश्चात्य मीडिया भारतं प्रति पक्षपाती सन्ति। सा केवलं तेभ्यः एव भारतस्य वार्ताभ्यः महत्त्वं ददति ये किंवदन्तीषु विश्वसन्ति! परन्तु,...

गुजरात सर्वकारस्यादेशानुसारं मदरसा भ्रमणार्थं शिक्षिकोपरि आक्रमणं जातम् ! गुजरात सरकार के आदेश पर मदरसे का सर्वे करने पहुँचे शिक्षक पर हमला !

गुजरात्-सर्वकारस्य आदेशात् परं अद्यात् (१८ मे २०२४) सम्पूर्णे राज्ये मद्रासा-सर्वेः आरब्धाः सन्ति। अत्रान्तरे अहमदाबाद्-नगरे मदरसा सर्वेक्षणस्य समये एकः...